Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 1, 80.2 aho gurutamaṃ hy etatkāryārthī vaṭur apy aham //
GokPurS, 2, 6.1 tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ /
GokPurS, 2, 16.2 janmabhūmitvabudhyā hi mamāpy asty atra gauravam //
GokPurS, 2, 32.2 śivarātriś ceti devā durlabhaṃ hi catuṣṭayam //
GokPurS, 2, 71.2 kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī //
GokPurS, 2, 76.1 pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi /
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 57.2 pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi //
GokPurS, 4, 57.2 tena pāpena mahatā prajā hy āsann upadrutāḥ //
GokPurS, 4, 66.1 yāvad asthīni jantūnāṃ tāmragauryāṃ vasanti hi /
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 60.2 kadācit paryaṭan tīrthān kutsas tatrāgato hy abhūt //
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 44.2 bhṛguputra ṛcīkas tu hy upayeme ca kanyakām //
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 9, 5.2 mahāpātakayuktāś ca hy upapātakinas tathā //
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 9, 72.2 mahāpātakayukto vā saṃyukto hy upapātakaiḥ //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 2.1 tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa /
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 13.1 tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi /
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 87.1 gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā /
GokPurS, 11, 10.2 sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu //
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 30.1 prasannīkṛtya viśveśaṃ samprāpte hy antime yuge /
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 48.2 tatra śālūkinī nāma nadī hy āste malāpahā //
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
GokPurS, 11, 65.1 āvirbabhūva purato hy asmākaṃ parameśvaraḥ /
GokPurS, 11, 76.1 āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye /
GokPurS, 11, 82.1 pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ /
GokPurS, 12, 13.2 gokarṇaṃ rakṣamāṇās te tatra hy āsan gaṇānvitāḥ //
GokPurS, 12, 51.2 yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi //
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //