Occurrences

Śvetāśvataropaniṣad

Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 1, 9.2 anantaś cātmā viśvarūpo hy akartā trayaṃ yadā vindate brahmam etat //
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //