Occurrences

Saṃvitsiddhi

Saṃvitsiddhi
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 15.2 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 27.2 etāvān asya mahimā tato jyāyastaro hi saḥ /
SaṃSi, 1, 62.2 citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ /
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
SaṃSi, 1, 70.1 nīle nīlamatir yādṛgutpale nīladhīr hi sā /
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 91.1 tadānīṃ na hi vedyasya sannnidhītarakāritā /
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
SaṃSi, 1, 99.1 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 125.1 muktāmuktādibhedo hi kalpito madavidyayā /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 160.2 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
SaṃSi, 1, 174.2 ekākārā na hi tayā sphaṭike dhavale matiḥ //
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //