Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 1, 13.0 svā hy enaṃ vāg aiṭṭa //
KS, 6, 1, 22.0 eṣa hy evāgnihotram //
KS, 6, 2, 23.0 agnidhānaṃ hy etat //
KS, 6, 3, 11.0 eṣa hy evāgnihotram //
KS, 6, 3, 16.0 eṣa hy evāgnihotram //
KS, 6, 3, 35.0 āpo hi pratiṣecanāya tasthire //
KS, 6, 3, 52.0 taddhy apratiṣekyam apaśavyam //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 6, 5, 12.0 eko hi prajāpatiḥ //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 5, 61.0 abhikrāntena hi yajñasyardhnoti //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 57.0 avratyo hi sa hanti //
KS, 6, 6, 60.0 te hi vrataṃ gopāyati //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 19.0 sa hy agnihotrasya vaṣaṭkāraḥ //
KS, 6, 8, 24.0 na hi savitur ṛta āhutir asti //
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 32.0 iyaṃ hy agner yonir agnis sūryasya //
KS, 7, 7, 2.0 ambho hy etāḥ //
KS, 7, 7, 4.0 maho hy etāḥ //
KS, 7, 7, 6.0 ūrjo hy etāḥ //
KS, 7, 7, 8.0 rāyaspoṣo hy etāḥ //
KS, 7, 7, 14.0 eṣa hy āsāṃ yoniḥ //
KS, 7, 7, 16.0 eṣa hy āsāṃ goṣṭhaḥ //
KS, 7, 7, 33.0 rūpeṇa rūpeṇa hy eṣā saṃhitā //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 8, 4.0 aiḍīr hi prajā mānavīḥ //
KS, 7, 8, 43.0 iḍā hy etā madhukṛtaḥ //
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
KS, 7, 15, 8.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 7, 15, 34.0 tā hi saṃvatsarasya pratimā //
KS, 8, 1, 49.0 sa hi dānam upajīvati //
KS, 8, 1, 64.0 etaddhy avardhayat //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 4, 62.0 niruditadevatā hi vai vāk //
KS, 8, 4, 71.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 72.0 etasmāddhy eṣo 'dhisṛjyate //
KS, 8, 4, 80.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 5, 55.0 abhikrāntena hi yajñasyardhnoti //
KS, 8, 5, 73.0 śamalaṃ hi tat //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 8, 9, 31.0 nānā hīme lokāḥ pratiṣṭhitāḥ //
KS, 8, 10, 32.0 ācaturaṃ hīme paśavaḥ //
KS, 8, 10, 54.0 vāryavṛtaṃ hy enayoḥ //
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 8, 10, 64.0 etau hi paśyāmaḥ //
KS, 8, 12, 5.0 ayajño hy eṣa yo 'nagniḥ //
KS, 8, 12, 10.0 sa hi sarvadevatyaḥ //
KS, 8, 12, 16.0 eṣa hy etasya yoniḥ //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 15, 11.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
KS, 9, 1, 8.0 etaddhi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa //
KS, 9, 1, 22.0 ācaturaṃ hīme paśavaḥ //
KS, 9, 2, 30.0 tāvatīr hi samā jīvati //
KS, 9, 3, 44.0 ādityo hi punarādheyaḥ //
KS, 9, 12, 33.0 kāmo hi dātā //
KS, 9, 12, 36.0 samudra iva hi kāmo 'parimitaḥ //
KS, 9, 12, 45.0 vasīyāṃso hi te pratigṛhyābhavan //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 13.0 varo hi putraḥ //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 10, 3, 29.0 saṃvatsaraṃ hy annam anuprajāyate //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 11, 1, 92.0 trīṇi hi sa tena vīryāṇy adhatta //
KS, 11, 2, 10.0 sa jātavedā iti hi //
KS, 11, 2, 67.0 naktaṃ vā hi divā vā prajāyante //
KS, 11, 2, 82.0 dvau hi prāṇaś cāpānaś ca //
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 11, 2, 88.0 trivṛddhi prāṇaḥ //
KS, 11, 2, 97.0 sā hi sarvāṇi vayāṃsi //
KS, 11, 4, 63.0 viśvān hi sa tad devān ayājayat //
KS, 11, 4, 95.0 na hi sa vyarocateti //
KS, 11, 5, 16.0 śāntir hy āpaḥ //
KS, 11, 5, 33.0 atīva hy asmād apahanti //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 8, 14.0 asyāṃ hi śaye //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 37.0 vṛṣā hy aśvaḥ //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 54.0 naktaṃ vā hi divā vā varṣati //
KS, 12, 2, 34.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 36.0 vaiśvadevī hi pṛṣatī //
KS, 12, 2, 39.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 3, 60.0 sarvebhyo hi kāmebhyas saumyo 'dhvaraḥ prayujyate //
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 8.0 trayo hi te catuṣkapālāḥ //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 7, 9.0 agnir hi pūrva udajayat //
KS, 12, 7, 13.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 15.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 26.0 vaiśvadevaṃ hi payaḥ //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 8, 39.0 strībhir hy enaṃ paścāt pariṇayati //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 60.0 retodhā hi somaḥ //
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 12, 10, 41.0 vṛtraṃ hi hanti //
KS, 12, 10, 50.0 sarvo hi puruṣa ārtaḥ //
KS, 12, 10, 54.0 aśvinau hy abhiṣajyatām //
KS, 12, 10, 57.0 vācā hy abhiṣajyatām //
KS, 12, 10, 59.0 indre hi tad vīryam adhattām //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 12, 11, 30.0 tṛtīye hi loke pitaraḥ //
KS, 12, 11, 42.0 sṛtvarī hy eṣā //
KS, 12, 12, 9.0 aśvinau hy abhiṣajyatām //
KS, 12, 12, 19.0 madhyato hy eṣa varuṇagṛhītaḥ //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 39.0 adhastāddhy ūrvor avardhata //
KS, 13, 4, 19.0 asuryo hi sa varṇaḥ //
KS, 13, 4, 21.0 devatreva hi sa //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 8, 28.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 34.0 naktaṃ vā hi divā vā prajāyante //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 13, 12, 54.0 samṛdhe hy eṣālabhyate //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 5, 45.0 yāvatī hi vāk tāṃ veda //
KS, 14, 5, 46.0 vācā hi dīyate //
KS, 14, 5, 49.0 anṛtena hi sa sanoti //
KS, 14, 5, 50.0 anṛtaṃ hi gāthānṛtaṃ nārāśaṃsī //
KS, 14, 5, 52.0 anṛtaṃ hi mattaḥ //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
KS, 14, 6, 34.0 yajñena hy asyābhijitam //
KS, 14, 8, 53.0 bṛhaspatisavo hy eṣa //
KS, 14, 8, 56.0 indrasavo hy eṣaḥ //
KS, 14, 9, 7.0 agnipratiṣṭhāno hy agniṣṭomaḥ //
KS, 14, 9, 10.0 aindrāgnāni hy ukthāni //
KS, 14, 9, 13.0 aindro hi ṣoḍaśī //
KS, 14, 9, 37.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 19, 1, 27.0 yat kalmāṣī vaiṇavī suṣirā bhavati sā hy āgneyītamā samṛddhyai //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 2, 19.0 ūtyai hi vājāyāgniś cīyate //
KS, 19, 2, 30.0 antarikṣadevatyo hy eṣa etarhi //
KS, 19, 2, 42.0 sa hi prājāpatyatamaḥ //
KS, 19, 2, 48.0 karṇo hi //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 37.0 gāyatro hi brāhmaṇaḥ //
KS, 19, 4, 39.0 traiṣṭubho hi rājanyaḥ //
KS, 19, 4, 41.0 jāgato hi vaiśyaḥ //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 5, 74.0 śucā hy eta ṛtāḥ //
KS, 19, 6, 39.0 ayajuṣā hi manuṣyāḥ kurvanti //
KS, 19, 7, 3.0 na hi svas svaṃ hinasti //
KS, 19, 7, 37.0 sā hy āgneyītamā samṛddhyai //
KS, 19, 9, 12.0 ghṛtabhāgā hy ādityāḥ //
KS, 19, 10, 20.0 bhaviṣyaddhi bhūyo bhūtāt //
KS, 19, 10, 30.0 bhūto hi sa //
KS, 19, 11, 56.0 catuṣpādā hi paśavaḥ //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 12, 29.0 krandataiva hy anasā vahanti //
KS, 19, 12, 38.0 gāyatro hi brāhmaṇaḥ //
KS, 19, 12, 40.0 traiṣṭubho hi rājanyaḥ //
KS, 19, 12, 42.0 jāgato hi vaiśyaḥ //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 3, 14.0 trivṛddhy agniḥ //
KS, 20, 3, 45.0 kṛṣṭe hy āśiṣṭham oṣadhayaḥ pratitiṣṭhanti //
KS, 20, 4, 9.0 uttaravedyāṃ hy agniś cīyate //
KS, 20, 4, 53.0 gāyatro hi brāhmaṇaḥ //
KS, 20, 4, 55.0 traiṣṭubho hi rājanyaḥ //
KS, 20, 4, 57.0 jāgato hi vaiśyaḥ //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 6, 29.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 20, 6, 53.0 dvau dvau hy ṛtavaḥ //
KS, 20, 7, 4.0 sa hi medhyaḥ //
KS, 20, 7, 28.0 etāvatī hi viṣṇor nābhiḥ //
KS, 20, 7, 30.0 karma hy etat kriyate //
KS, 20, 8, 18.0 gāthā hy eva tad vṛṅkte //
KS, 20, 8, 52.0 śucā hy eta ṛtāḥ //
KS, 20, 10, 15.0 samānaprabhṛtayo hy ṛtavas samānodarkāḥ //
KS, 20, 12, 11.0 paścāddhi vayāṃsi pratitiṣṭhanti //
KS, 21, 3, 25.0 dvau dvau hy ṛtavaḥ //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 6, 6.0 sahasrasaṃmitā hīme lokāḥ //
KS, 21, 7, 23.0 śucā hy eṣa ṛtaḥ //
KS, 21, 7, 56.0 namaskṛtya hi śreyāṃsam upacaranti //
KS, 21, 7, 64.0 sa hi prājāpatyatamaḥ //