Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 1, 16.2 vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam //
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //
UḍḍT, 1, 56.2 amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret //
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 2, 35.3 ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam //
UḍḍT, 2, 53.2 śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 6, 4.1 himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam /
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 8, 2.2 ādivandhyāpi deveśi bhaved garbhavatī hi sā //
UḍḍT, 10, 5.3 sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate //
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
UḍḍT, 12, 11.2 vetālāñjanasiddhiś ca ulūkasiddhir api hi //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 20.2 iyaṃ hi trailokyavijayānamnī vidyā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /