Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 2, 2, 22.0 tās triṣṭubham abhisaṃpadyante traiṣṭubho hi madhyandinaḥ //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 2, 1, 1, 3.0 na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 2.0 tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 9.0 tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 11.0 tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
AĀ, 2, 1, 6, 8.0 ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati //
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 8.0 oṣadhivanaspatayo 'nnaṃ prāṇabhṛto 'nnādam oṣadhivanaspatīn hi prāṇabhṛto 'danti //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 2, 3.0 oṣadhivanaspatiṣu hi raso dṛśyate cittaṃ prāṇabhṛtsu //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 2, 2, 5.0 itthā hi soma in mada iti paṅktiḥ //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 23.0 tvaṃ hy eka īśiṣe sanād amṛkta ojasā //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 3, 2, 19.1 preṅkhasya hy āyatana āsīno hotā bhakṣayati //
Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 7, 10.0 yat somaṃ yajati tasmāt pratīcyo 'py āpo bahvyaḥ syandante saumyā hy āpaḥ //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 13, 17.0 āgato hi sa tarhi bhavati //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 16.0 hastābhyāṃ hy enam manthanti //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 1, 22, 13.0 sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 27, 3.0 tām punar niṣkrīṇīyāt punar hi sā tān āgacchat //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 28, 24.0 jātavedo ni dhīmahīti nidhāsyanto hy enaṃ bhavanti //
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 9.0 dvayor hy etat tṛtīyaṃ chadir adhinidhīyata //
AB, 1, 29, 16.0 viśvam iva hi rūpaṃ rarāṭyāḥ śuklam iva ca kṛṣṇam iva ca //
AB, 1, 29, 23.0 atra hi te saṃpariśrite bhavataḥ //
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 15.0 somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati //
AB, 2, 2, 3.0 adhvare hy enaṃ devayanto 'ñjanti //
AB, 2, 2, 10.0 samiddhasya hyeṣa etat purastācchrayate //
AB, 2, 2, 25.0 jāto hy eṣa etāj jāyate //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 2, 38, 7.0 achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 9, 3.0 aśvarathenendra ājim adhāvat tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam aindro hi sa //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 6.0 tā u pañcadaśānuṣṭubha ānuṣṭubhaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 15, 7.0 ubhau hi tau jigyatuḥ //
AB, 6, 15, 9.0 na hi tayoḥ kataraś cana parājigye //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 13.0 agniṣṭome hotātirātre ca sa hi tatrāntyo bhavati //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 30, 9.0 kiṃ hy abhūd iti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 14.0 saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 14.0 saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 6.0 śaśvat putreṇa pitaro 'tyāyan bahulaṃ tamaḥ ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 2, 3, 1.5 evaṃ saṃtatā hīme lokāḥ /
Atharvaprāyaścittāni
AVPr, 2, 1, 26.0 ity api hi kīrtitam //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.2 iti hi śrutir bhavati //
AVPr, 3, 9, 6.0 na hi gṛhapater upadīkṣā vidyate //
AVPr, 3, 10, 4.2 iti hi śrutir bhavati //
AVPr, 3, 10, 14.2 iti hi śrutir bhavati //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 2, 3.1 sākaṃ hi śucinā śuciḥ praśastā kratunājani /
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 50, 4.2 mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ //
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
AVP, 1, 111, 3.1 ahīnām ahikānāṃ saṃ hi śīrṣāṇy agrabham /
AVP, 1, 112, 1.2 nāma hy enayor veda yathā na bahavo viduḥ //
AVP, 4, 4, 1.2 tvaṃ hi devāntito hantā dasyor babhūvitha //
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 21, 7.2 bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti /
AVP, 4, 29, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVP, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVP, 4, 34, 6.2 saṃ hy ūrjā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVP, 4, 36, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 25, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 12, 3, 9.1 janiṣṭa hi mahi yā ā yoniṃ sam ihāsarat /
AVP, 12, 11, 8.2 stanān hy asyā ahaṃ veda kṣīram ulbaṃ jarāyu ca //
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 9, 3.2 śataṃ hy asya bhiṣajaḥ sahasram uta vīrudhaḥ //
AVŚ, 2, 25, 1.2 ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm //
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 3, 1, 2.2 amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān //
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 3, 9, 5.1 duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam /
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 3, 22, 6.1 hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi /
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 13, 3.2 tvaṃ hi viśvabheṣaja devānāṃ dūta īyase //
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVŚ, 4, 33, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVŚ, 5, 4, 2.2 dhanair abhi śrutvā yanti vidur hi takmanāśanam //
AVŚ, 5, 5, 2.2 bhartrī hi śaśvatām asi janānāṃ ca nyañcanī //
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 5, 11, 7.1 tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri /
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVŚ, 7, 110, 1.2 ubhā hi vṛtrahantamā //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 8, 6.1 bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ /
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 2, 7.1 hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam /
AVŚ, 10, 4, 19.1 saṃ hi śīrṣāṇy agrabhaṃ pauñjiṣṭha iva karvaram /
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 10, 10, 14.1 saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ /
AVŚ, 10, 10, 15.1 saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā /
AVŚ, 10, 10, 22.2 tatas tvā brahmod ahvayat sa hi netram avet tava //
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 2, 28.1 bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 2, 55.1 pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa /
AVŚ, 12, 4, 4.2 tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase //
AVŚ, 12, 5, 16.0 meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā //
AVŚ, 12, 5, 16.0 meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā //
AVŚ, 12, 5, 53.0 vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 38.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 51.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām /
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 12.2 tasmān na vācyo hy ekena bahujñenāpi saṃśaye //
BaudhDhS, 1, 2, 12.2 yāvat kṛṣṇā vidhāvanti tāvaddhi brahmavarcasam //
BaudhDhS, 1, 2, 16.2 pavitreṣṭiṃ praśaṃsanti sā hi pāvanamuttamam //
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
BaudhDhS, 1, 6, 13.1 agnir ha vai hy udakaṃ gṛhṇāti //
BaudhDhS, 1, 7, 5.1 yathā hi somasaṃyogāc camaso medhya ucyate /
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 6.1 prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat /
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
BaudhDhS, 1, 11, 7.1 lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ //
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 11, 23.1 ayonijā hy api putrāḥ śrūyante //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 1, 18, 6.1 patto hy asṛjyanteti //
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
BaudhDhS, 1, 21, 11.1 pāṇimukho hi brāhmaṇaḥ //
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 1, 21, 23.2 hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
BaudhDhS, 2, 3, 47.1 nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
BaudhDhS, 2, 4, 3.2 saṃsarjayanti tā hy etān niguptāṃś cālayanty api //
BaudhDhS, 2, 4, 4.2 māsi māsi rajo hy āsāṃ duritāny apakarṣati //
BaudhDhS, 2, 4, 17.2 atyugro hi kṣatradharmo brāhmaṇasya //
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 6, 41.2 tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //
BaudhDhS, 2, 8, 13.2 āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ /
BaudhDhS, 2, 11, 7.4 tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam //
BaudhDhS, 2, 13, 1.1 yathā hi tūlam aiṣīkam agnau protaṃ pradīpyate /
BaudhDhS, 2, 13, 1.2 tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ //
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
BaudhDhS, 2, 17, 28.1 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 7, 18.4 iti hi brāhmaṇam //
BaudhDhS, 3, 10, 4.1 nahi karma kṣīyata iti //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 11.7 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
BaudhDhS, 4, 8, 10.2 hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 4.1 tatra hi hūyata eva //
BaudhGS, 1, 1, 6.1 tatra hi hutvā dīyata eva //
BaudhGS, 1, 1, 8.1 tatra hi hutvā dattvā cādīyate //
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
BaudhGS, 1, 10, 15.1 vaiṣṇavo hy eṣa māso vijñāyate //
BaudhGS, 1, 10, 16.1 viṣṇur hi garbhasya devatā //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 16, 1, 2.0 uto hy eko dakṣiṇāvatā yajate //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
BaudhŚS, 16, 29, 6.0 taddhi suvargyam //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 5.0 aprajñena hi kaḥ saṃvāsaḥ //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 26, 9.0 taddhi pratiṣṭhitam iti vijñāyate //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.3 aśanāyā hi mṛtyuḥ /
BĀU, 1, 3, 8.3 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ //
BĀU, 1, 3, 9.2 dūraṃ hy asyā mṛtyuḥ /
BĀU, 1, 3, 17.2 yaddhi kiñcānnam adyate 'nenaiva tad adyate /
BĀU, 1, 3, 19.1 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ /
BĀU, 1, 3, 19.3 prāṇo hi vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.5 eṣa hi vā aṅgānāṃ rasaḥ //
BĀU, 1, 3, 23.2 prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham /
BĀU, 1, 3, 24.3 vācā ca hy eva sa prāṇena codagāyad iti //
BĀU, 1, 3, 27.3 vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate /
BĀU, 1, 4, 2.4 kasmāddhyabheṣyat /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.4 alomakā hi yonir antarataḥ /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 4, 7.10 akṛtsno hy eṣo 'ta ekaikena bhavati /
BĀU, 1, 4, 7.12 atra hy ete sarva ekaṃ bhavanti /
BĀU, 1, 4, 7.14 anena hy etat sarvaṃ veda /
BĀU, 1, 4, 10.11 ātmā hy eṣāṃ sa bhavati /
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
BĀU, 1, 4, 15.4 etābhyāṃ hi rūpābhyāṃ brahmābhavat /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 17.13 cakṣuṣā hi tad vindate /
BĀU, 1, 4, 17.15 śrotreṇa hi tacchṛṇoti /
BĀU, 1, 4, 17.17 ātmanā hi karma karoti /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 2.5 miśraṃ hy etat /
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 1, 5, 2.24 sa hīdam annaṃ punaḥ punar janayate /
BĀU, 1, 5, 2.27 sa hīdam annaṃ dhiyā dhiyā janayate karmabhiḥ /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 1, 5, 8.3 vāgghi vijñātā /
BĀU, 1, 5, 9.2 mano hi vijijñāsyam /
BĀU, 1, 5, 10.2 prāṇo hy avijñātaḥ /
BĀU, 1, 5, 22.6 mlocanti hy anyā devatā na vāyuḥ /
BĀU, 1, 6, 1.3 ato hi sarvāṇi nāmāny uttiṣṭhanti /
BĀU, 1, 6, 1.5 etaddhi sarvair nāmabhiḥ samam /
BĀU, 1, 6, 1.7 etaddhi sarvāṇi nāmāni bibharti //
BĀU, 1, 6, 2.2 ato hi sarvāṇi rūpāṇy uttiṣṭhanti /
BĀU, 1, 6, 2.4 etaddhi sarvai rūpaiḥ samam /
BĀU, 1, 6, 2.6 etaddhi sarvāṇi rūpāṇi bibharti //
BĀU, 1, 6, 3.2 ato hi sarvāṇi karmāṇy uttiṣṭhanti /
BĀU, 1, 6, 3.4 etaddhi sarvaiḥ karmabhiḥ samam /
BĀU, 1, 6, 3.6 etaddhi sarvāṇi karmāṇi bibharti /
BĀU, 2, 1, 14.2 etāvaddhīti /
BĀU, 2, 2, 3.5 idaṃ tacchira eṣa hyarvāgbilaś camasa ūrdhvabudhnaḥ /
BĀU, 2, 2, 3.13 vāgghy aṣṭamī brahmaṇā saṃvitte //
BĀU, 2, 2, 4.8 vācā hy annam adyate /
BĀU, 2, 3, 2.6 sato hy eṣa rasaḥ //
BĀU, 2, 3, 3.7 tyasya hy eṣa rasa ity adhidaivatam //
BĀU, 2, 3, 4.7 sato hy eṣa rasaḥ //
BĀU, 2, 3, 5.6 tyasya hy eṣa rasaḥ //
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 3, 1, 8.7 dīpyata iva hi devalokaḥ /
BĀU, 3, 1, 8.9 atīva hi pitṛlokaḥ /
BĀU, 3, 1, 8.11 adha iva hi manuṣyalokaḥ //
BĀU, 3, 2, 2.3 prāṇena hi gandhāñ jighrati //
BĀU, 3, 2, 3.3 vācā hi nāmāny abhivadati //
BĀU, 3, 2, 4.3 jihvayā hi rasān vijānāti //
BĀU, 3, 2, 5.3 cakṣuṣā hi rūpāṇi paśyati //
BĀU, 3, 2, 6.3 śrotreṇa hi śabdāñ śṛṇoti //
BĀU, 3, 2, 7.3 manasā hi kāmān kāmayate //
BĀU, 3, 2, 8.3 hastābhyāṃ hi karma karoti //
BĀU, 3, 2, 9.3 tvacā hi sparśān vedayate /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 5, 1.8 ubhe hy ete eṣaṇe eva bhavataḥ /
BĀU, 3, 7, 2.4 vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti /
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 7.3 ete hīdaṃ sarvaṃ ṣaḍ iti //
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 20.7 cakṣuṣā hi rūpāṇi paśyati /
BĀU, 3, 9, 20.10 hṛdayena hi rūpāṇi jānāti /
BĀU, 3, 9, 20.11 hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti /
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.13 hṛdayena hi śraddhām /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 3, 9, 22.10 hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 23.8 satye hy eva dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.11 hṛdayena hi satyaṃ jānāti /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.12 agṛhyo na hi gṛhyate /
BĀU, 3, 9, 26.13 aśīryo na hi śīryate /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 5.14 anantā hi diśaḥ /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
BĀU, 4, 2, 4.9 agṛhyo na hi gṛhyate /
BĀU, 4, 2, 4.10 aśīryo na hi śīryate /
BĀU, 4, 2, 4.11 asaṅgo na hi sajyate /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 4, 3, 10.7 sa hi kartā //
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 15.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 16.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 22.4 tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati //
BĀU, 4, 3, 23.2 na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 24.2 na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 25.2 na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 26.2 na hi vaktur vakter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 28.2 na hi mantur mater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 29.2 na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 30.2 na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 4, 4, 20.2 nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti //
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 4, 5, 15.5 agṛhyo na hi gṛhyate /
BĀU, 4, 5, 15.6 aśīryo na hi śīryate /
BĀU, 4, 5, 15.7 asaṅgo na hi sajyate /
BĀU, 5, 4, 1.4 satyaṃ hyeva brahma //
BĀU, 5, 7, 1.4 vidyuddhyeva brahma //
BĀU, 5, 12, 1.14 anne hīmāni sarvāṇi bhūtāni viṣṭāni /
BĀU, 5, 12, 1.17 prāṇe hīmāni sarvāṇi bhūtāni ramante /
BĀU, 5, 13, 1.3 prāṇo hīdaṃ sarvam utthāpayati /
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 3.3 prāṇe hīmāni sarvāṇi bhūtāni samyañci /
BĀU, 5, 13, 4.3 prāṇo hi vai kṣatram /
BĀU, 5, 14, 3.7 darśataṃ padam iti dadṛśa iva hy eṣaḥ /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 4.4 cakṣur hi vai satyam /
BĀU, 5, 14, 7.4 na hi padyase /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 6, 1, 3.3 cakṣuṣā hi same ca durge ca pratitiṣṭhati /
BĀU, 6, 1, 4.3 śrotre hīme sarve vedā abhisaṃpannāḥ /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 3, 5.2 sa hi rājeśāno 'dhipatiḥ /
BĀU, 6, 4, 12.12 uta hy evaṃvit paro bhavati //
Chāndogyopaniṣad
ChU, 1, 1, 1.2 om iti hy udgāyati /
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
ChU, 1, 2, 2.4 pāpmanā hy eṣa viddhaḥ //
ChU, 1, 2, 3.4 pāpmanā hy eṣā viddhā //
ChU, 1, 2, 4.4 pāpmanā hy etad viddham //
ChU, 1, 2, 5.4 pāpmanā hy etad viddham //
ChU, 1, 2, 6.4 pāpmanā hy etad viddham //
ChU, 1, 2, 9.2 apahatapāpmā hy eṣaḥ /
ChU, 1, 2, 11.3 vāgghi bṛhatī tasyā eṣa patiḥ //
ChU, 1, 3, 6.3 prāṇena hy uttiṣṭhati /
ChU, 1, 3, 6.7 anne hīdaṃ sarvaṃ sthitam //
ChU, 1, 4, 1.2 om iti hy udgāyati /
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 1, 6, 8.4 etasya hi gātā /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 8, 5.6 svargasaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 7.8 pratiṣṭhāsaṃstāvaṃ hi sāmeti //
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 2, 9, 2.5 hiṅkārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 3.4 prastāvabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 4.4 ādibhājīni hy etasya sāmnaḥ //
ChU, 2, 9, 5.4 udgīthabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 6.4 pratihārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 7.4 upadravabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 8.4 nidhanabhājino hy etasya sāmnaḥ /
ChU, 3, 5, 4.2 vedā hi rasāḥ /
ChU, 3, 5, 4.5 vedā hy amṛtāḥ /
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
ChU, 3, 16, 1.7 ete hīdaṃ sarvaṃ vāsayanti //
ChU, 3, 16, 3.6 ete hīdaṃ sarvaṃ rodayanti //
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 4, 1, 8.3 ahaṃ hy arā 3 iti ha pratijajñe /
ChU, 4, 3, 2.2 vāyur hy evaitān sarvān saṃvṛṅkte /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
ChU, 4, 15, 2.2 etaṃ hi sarvāṇi vāmāny abhisaṃyanti /
ChU, 4, 15, 3.2 eṣa hi sarvāṇi vāmāni nayati /
ChU, 4, 15, 4.2 eṣa hi sarveṣu lokeṣu bhāti /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 2, 6.3 amā hi te sarvam idam /
ChU, 5, 2, 6.4 sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ /
ChU, 5, 3, 1.4 anu hi bhagava iti //
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 4, 5.3 iti hy ebhyo vidāṃcakruḥ //
ChU, 6, 5, 4.1 annamayaṃ hi somya manaḥ /
ChU, 6, 6, 5.1 annamayaṃ hi somya manaḥ /
ChU, 6, 7, 6.4 annamayaṃ hi somya manaḥ /
ChU, 6, 8, 1.5 svaṃ hy apīto bhavati //
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 3, 1.7 mano hy ātmā /
ChU, 7, 3, 1.8 mano hi lokaḥ /
ChU, 7, 3, 1.9 mano hi brahma /
ChU, 7, 5, 2.5 cittaṃ hy evaiṣām ekāyanam /
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 24, 2.4 anyo hy anyasmin pratiṣṭhita iti //
ChU, 8, 1, 5.5 yathā hy eveha prajā anvāviśanti yathānuśāsanam /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 4, 1.4 apahatapāpmā hy eṣa brahmalokaḥ //
ChU, 8, 4, 2.5 sakṛd vibhāto hy evaiṣa brahmalokaḥ //
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 5, 2.4 brahmacaryeṇa hy evātmānam anuvidya manute //
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 6, 3.4 tejasā hi tadā sampanno bhavati //
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
ChU, 8, 8, 5.4 etena hy amuṃ lokaṃ jeṣyanto manyante //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 8, 4, 4.0 saptaviṃśino hi māsāḥ //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 1, 35.2 na hyaraṇye geyānāṃ gānaṃ grāme vidyata iti //
DrāhŚS, 12, 2, 11.0 karmayogāc codgātuś catvāro mahartvijaḥ prāśnantīti hi cātuṣprāśyaprāśanam //
DrāhŚS, 13, 2, 7.1 akṣannamīmadanta hīti prathamā /
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Gautamadharmasūtra
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
GautDhS, 2, 2, 16.1 tadadhīnam api hyeke yogakṣemaṃ pratijānate //
GautDhS, 2, 2, 26.1 tathā hyasya niḥśreyasaṃ bhavati //
GautDhS, 2, 9, 31.1 tena hi bhartavyaḥ śrutaśīlasampannaś cet //
GautDhS, 3, 1, 5.1 na hi karma kṣīyata iti //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 3, 2, 28.0 udakasādhavo hi mahānāmnya iti //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 4, 16.0 na hīti //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 27, 3.0 abhyādāne hi plavate //
GB, 1, 1, 27, 21.0 gāyatraṃ hi chandaḥ //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 31, 3.0 taddhi maudgalyasyāntevāsī śuśrāva //
GB, 1, 1, 31, 17.0 yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati //
GB, 1, 1, 31, 18.0 na hy enam adhyetīti //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 4, 24.0 na hy etāni vratāni bhavanti //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 9, 20.0 etasyāṃ hy agniś carati //
GB, 1, 2, 9, 26.0 tatra hy ādityaḥ śukraś carati //
GB, 1, 2, 9, 29.0 candramā hy apsu carati //
GB, 1, 2, 9, 35.0 eṣo hy asya bhāgaḥ //
GB, 1, 2, 9, 39.0 antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti //
GB, 1, 2, 9, 40.0 antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante //
GB, 1, 2, 9, 41.0 somātmako hy ayaṃ veda //
GB, 1, 2, 11, 7.0 vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante //
GB, 1, 2, 11, 13.0 cakṣuṣā hīmāni bhūtāni paśyanti //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 15, 7.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
GB, 1, 2, 15, 18.0 na hi tad veda yam ṛtum abhijāyate //
GB, 1, 2, 15, 25.0 tā hi saṃvatsarasya pratimā //
GB, 1, 2, 17, 2.0 ādityaṃ hi tamo jagrāha //
GB, 1, 2, 21, 5.0 vaiśvānaro hy eṣa //
GB, 1, 2, 21, 7.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 21, 20.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 26.0 brahmaṇe hi prattā //
GB, 1, 2, 21, 31.0 brahmaṇe hi prattaṃ //
GB, 1, 2, 21, 38.0 vaiśvānareṇa hi dagdhaḥ //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 24, 3.1 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda /
GB, 1, 2, 24, 10.2 yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda //
GB, 1, 2, 24, 14.1 sa hy audgātraṃ veda /
GB, 1, 2, 24, 17.2 sa hi brahmatvaṃ veda //
GB, 1, 3, 2, 8.0 manasā caiva hi vācā ca yajño vartate //
GB, 1, 3, 10, 2.0 havir hy eva saumyam //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 3, 19, 16.0 tāṃ hy anvāyattāḥ //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 4, 16, 6.0 ṣaḍahayor hy āvṛttim anvāvartante //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 4.0 pañca hyevāhāni bhavanti //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 1, 7.0 catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 1, 13.0 ekāhasya hi stomais tāyate //
GB, 1, 5, 2, 4.0 tīrthena hi prataranti //
GB, 1, 5, 2, 21.0 tīrthena hy udyanti //
GB, 1, 5, 3, 3.0 pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam //
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
GB, 1, 5, 3, 11.0 grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti //
GB, 1, 5, 3, 19.0 viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam //
GB, 1, 5, 3, 25.0 dvātriṃśatir hy evaitasya pṛṣṭīkuṇḍīlāni bhavanti //
GB, 1, 5, 3, 38.0 hastābhyāṃ hy udyanti //
GB, 1, 5, 4, 3.0 prāṇena hi prayanti //
GB, 1, 5, 4, 35.0 plavata iva hy evam aṅgaiḥ //
GB, 1, 5, 4, 50.0 udānena hy udyanti //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 23, 11.1 ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ /
GB, 1, 5, 25, 14.2 sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā //
GB, 2, 1, 2, 38.0 na hi sūryasya cakṣuḥ kiṃcana hinasti //
GB, 2, 1, 2, 46.0 na hy agner āsyaṃ kiṃcana hinasti //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 4, 21.0 parāṅ eva hy etarhi yajñaḥ //
GB, 2, 1, 4, 27.0 sa hi brahmiṣṭhaḥ //
GB, 2, 1, 7, 15.0 aparimito hi prajāpatiḥ //
GB, 2, 1, 13, 7.0 sa hi panthānam abhivahati //
GB, 2, 1, 15, 4.0 na hi devā aśru kurvanti //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 17, 12.0 vaiśvadevaṃ hi payaḥ //
GB, 2, 1, 17, 26.0 sa hi saṃvatsarasya pratimā //
GB, 2, 1, 17, 27.0 reta eva hy eṣo 'prajātaḥ //
GB, 2, 1, 22, 7.0 āpo hi payaḥ //
GB, 2, 1, 24, 11.0 agner hy eṣa mahimā bhavati //
GB, 2, 1, 24, 14.0 svadhākāro hi pitṝṇām //
GB, 2, 2, 1, 22.0 tvaṣṭā hi rūpāṇāṃ prajanayitā //
GB, 2, 2, 3, 3.0 pañcadhā hi te tāḥ samavādyanta //
GB, 2, 2, 3, 11.0 tanvo hi te tāḥ samavādyanta //
GB, 2, 2, 3, 13.0 śaktyai hi te tāḥ samavādyanta //
GB, 2, 2, 3, 15.0 ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta //
GB, 2, 2, 3, 17.0 anādhṛṣṭaṃ hy etat //
GB, 2, 2, 3, 19.0 anādhṛṣyaṃ hy etat //
GB, 2, 2, 3, 21.0 devānāṃ hy etad ojaḥ //
GB, 2, 2, 3, 23.0 abhiśastipā hy etat //
GB, 2, 2, 3, 25.0 anabhiśastenyaṃ hy etat //
GB, 2, 2, 4, 17.0 antarikṣadevatyo hi soma āpyāyitaḥ //
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
GB, 2, 2, 6, 15.0 brahmaprasūtā hi pracaranti //
GB, 2, 2, 7, 4.0 te 'vidur anāyatanā hi vai smaḥ //
GB, 2, 2, 12, 4.0 agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā //
GB, 2, 2, 12, 7.0 āhavanīyo hy āhutīnāṃ pratiṣṭhā //
GB, 2, 2, 17, 7.0 manasā hi manaḥ prītam //
GB, 2, 2, 17, 10.0 prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām //
GB, 2, 2, 17, 12.0 janaṃ hy etat //
GB, 2, 2, 17, 13.0 devalokaṃ hy adhyārohanti //
GB, 2, 2, 18, 6.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 18, 9.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 3, 7, 16.0 saṃtatā iva hīme prāṇāḥ //
GB, 2, 3, 9, 7.0 prajāpatir hi tam abhijighrati //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
GB, 2, 3, 9, 27.0 prajāpatir hi tam abhijighrati //
GB, 2, 3, 12, 16.0 atra hi prajāpatiṃ mṛtyur vyajahāt //
GB, 2, 3, 13, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 13, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 14, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 8.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 3, 14, 18.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 15, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām //
GB, 2, 3, 15, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 15, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 16, 6.0 atho catuṣparvāṇo hi prātaḥsavane hotrakāḥ //
GB, 2, 3, 16, 8.0 gāyatraṃ hi prātaḥsavanam //
GB, 2, 3, 18, 11.0 na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt //
GB, 2, 3, 20, 14.0 tisṛbhir hi sāma saṃmitaṃ bhavati //
GB, 2, 4, 1, 11.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 2, 26.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 3, 13.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 4, 5.0 aindraṃ hi traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
GB, 2, 4, 6, 11.0 taddhi somasyāyatanam //
GB, 2, 4, 7, 8.0 trivṛddhi yajñaḥ //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 10, 18.0 vāgghi śastram //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 4, 15, 2.0 madvaddhi tṛtīyasavanam //
GB, 2, 4, 15, 25.0 nāpyāyayanti na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 16, 2.0 madvaddhi tṛtīyasavanam //
GB, 2, 4, 16, 29.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 17, 2.0 madvaddhi tṛtīyasavanam //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 22.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 18, 6.0 atho catuṣparvāṇo hi tṛtīyasavane hotrakāḥ //
GB, 2, 4, 18, 9.0 jāgataṃ hi tṛtīyasavanam //
GB, 2, 4, 18, 11.0 apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram //
GB, 2, 5, 1, 7.0 tama iva hi rātriḥ //
GB, 2, 5, 1, 13.0 indraś ca hy eva chandāṃsi ca rātriṃ vahanti //
GB, 2, 6, 7, 25.0 tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate //
GB, 2, 6, 16, 46.0 na hy asyāparajanaṃ bhayaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 21, 5.2 āpo hi ṣṭhā mayobhuvaḥ /
HirGS, 2, 4, 10.10 taddhi pratiṣṭhitamiti vijñāyate //
HirGS, 2, 18, 9.2 āpo hi ṣṭhā mayobhuvaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 12, 3.0 prasṛṣṭavṛṣaṇo hyeṣa vṛṣalībhūto bhavatīti //
JaimGS, 1, 24, 12.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 7.3 ete hy enam anvapaśyan //
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 1, 21, 6.2 karmaṇā hīdaṃ sarvaṃ vikriyate //
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 22, 4.2 diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti //
JUB, 1, 25, 2.2 etasmin hyudite sarvam idam ākāśate //
JUB, 1, 25, 4.2 etaṃ hi saṃdravantaṃ sarvāṇi bhūtāny anusaṃdravanti //
JUB, 1, 27, 4.2 anvaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 5.2 pratyaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 6.2 sarvāṇi hy etasmin rūpāṇi /
JUB, 1, 29, 8.2 sapta hy eta ādityasya raśmayaḥ /
JUB, 1, 29, 8.4 eṣa hy evāsām prajānām ṛṣabhaḥ /
JUB, 1, 29, 9.2 sapta hy ete sindhavaḥ /
JUB, 1, 29, 10.2 eṣa hi rauhiṇam asphurad vajrabāhuḥ //
JUB, 1, 29, 11.2 eṣa hīndraḥ //
JUB, 1, 32, 3.2 na hy etaṃ sahasraṃ cana sūryā anu //
JUB, 1, 32, 4.2 na hy etaṃ jātaṃ rodanti /
JUB, 1, 32, 4.4 etasmin hy evaite antaḥ //
JUB, 1, 33, 5.3 taddhi pratyakṣam annam //
JUB, 1, 39, 1.2 muhurdīkṣī hy āsa //
JUB, 1, 40, 2.2 vācā hi sāma gāyati /
JUB, 1, 40, 2.4 vācā hy ukthaṃ śaṃsati /
JUB, 1, 40, 2.6 vācā hi yajur anuvartate //
JUB, 1, 40, 3.3 naiva hi tenārtvijyaṃ karoti /
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 2.2 rūpaṃ rūpaṃ hy eṣa pratirūpo babhūva //
JUB, 1, 44, 4.2 māyābhir hy eṣa etat pururūpa īyate //
JUB, 1, 44, 5.1 yuktā hy asya harayaḥ śatā daśeti /
JUB, 1, 44, 7.2 rūpaṃ rūpaṃ hy eṣa maghavā bobhavīti //
JUB, 1, 44, 8.2 māyābhir hy eṣa etat svāṃ tanuṃ gopāyati //
JUB, 1, 44, 10.2 anṛtupā hy eṣa etad ṛtāvā //
JUB, 1, 46, 4.2 karmaṇā hi samāpnoti /
JUB, 1, 46, 6.2 retaso hi sambhavati //
JUB, 1, 47, 5.5 aparimitam iva hi manaḥ //
JUB, 1, 48, 3.2 aṅgair hi saha jāyate /
JUB, 1, 48, 5.2 māṃsair hi saha mahīyate /
JUB, 1, 54, 3.3 atra hy etāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavataḥ /
JUB, 1, 54, 3.4 sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ //
JUB, 1, 54, 5.3 atra hy evaitāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavata iti //
JUB, 1, 55, 14.5 etāni hy eva trīṇi sāmnaḥ //
JUB, 1, 56, 6.3 etena hi paśyati //
JUB, 1, 57, 1.7 malena hy ete jīvanti //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 3, 5.5 satyaṃ ca hy enayā vadaty anṛtaṃ ca //
JUB, 2, 3, 6.5 puṇyaṃ ca hy enena dhyāyati pāpaṃ ca //
JUB, 2, 3, 7.5 darśanīyaṃ ca hy enena paśyaty adarśanīyaṃ ca //
JUB, 2, 3, 9.5 surabhi ca hy enena jighrati durgandhi ca //
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya vā saḥ //
JUB, 2, 4, 8.2 eṣa hy anyam aparuṇaddhi naitam anyaḥ /
JUB, 2, 5, 1.2 eko hy evaiṣa vīro yat prāṇaḥ /
JUB, 2, 5, 2.2 eko hy evaiṣa putro yat prāṇaḥ //
JUB, 2, 5, 3.2 dvau hi prāṇāpānau //
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 5, 8.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ //
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 11.2 etasya hīyaṃ sarvāḥ prajāḥ //
JUB, 2, 6, 1.2 eko hi prāṇaḥ /
JUB, 2, 6, 2.2 dvau hi prāṇāpānau /
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 2, 6, 7.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ /
JUB, 2, 9, 10.2 bahavo hy eta ādityasya raśmayas te 'sya putrāḥ /
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 11, 9.2 ato hīmāny aṅgāni rasaṃ labhante /
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 15, 6.2 vācā hi sāmnārtvijyaṃ kriyate //
JUB, 3, 2, 12.2 na hy etam eke vijānanti //
JUB, 3, 2, 13.2 bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ //
JUB, 3, 2, 14.2 ātmā hy eṣa devānām uta martyānām //
JUB, 3, 2, 15.2 na hy eṣa sūnuḥ /
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
JUB, 3, 2, 16.2 mahāntaṃ hy etasya mahimānam āhuḥ //
JUB, 3, 2, 17.2 anadyamāno hy eṣo 'dantam atti //
JUB, 3, 3, 13.3 annaṃ hi gauḥ //
JUB, 3, 4, 2.3 ādityo hi nivit /
JUB, 3, 4, 6.2 puruṣo hy etad uktham //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 9, 2.3 kiṃ hi sa tad ābhavati //
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 10, 9.2 prāṇo hy āpaḥ //
JUB, 3, 13, 1.2 bhātīva hi brahmavarcasam //
JUB, 3, 13, 9.3 pakṣābhyāṃ hi saṃyata āste //
JUB, 3, 14, 4.2 sa hi suvar gacchati //
JUB, 3, 16, 1.3 vācā ca hy eṣa etan manasā ca vartate //
JUB, 3, 16, 5.2 ardhaṃ hi te tarhi yajñasyāntarīyuḥ //
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 26, 4.3 sakṛt tṛpteva hy eṣā /
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
JUB, 3, 35, 3.3 taddhy asuṣu ramate /
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
JUB, 3, 36, 4.2 svaryā hy eṣā manīṣā yad vāk //
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
JUB, 3, 37, 4.2 sadhrīcīś ca hy eṣa etad viṣūcīś ca prajā vaste //
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
JUB, 4, 2, 5.1 prāṇā hīdaṃ sarvaṃ vasv ādadate /
JUB, 4, 2, 10.1 prāṇā hīdaṃ sarvaṃ rodayanti /
JUB, 4, 2, 15.1 prāṇā hīdaṃ sarvam ādadate /
JUB, 4, 19, 4.1 pratibodhaviditam matam amṛtatvaṃ hi vindate /
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 4, 13.0 lelihitam iva hi tat tṛtīyasavanam //
JB, 1, 16, 4.0 duṣkṛtasukṛte hy etābhyāṃ vyāvartayatīti //
JB, 1, 18, 10.2 sa hi suvar gacchati //
JB, 1, 20, 16.0 yāvaddhy eva prāṇena prāṇiti tāvad agnihotraṃ juhoti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 28, 10.0 eṣa hīdaṃ sarvaṃ śāsti //
JB, 1, 28, 12.0 eṣa hīdaṃ sarvaṃ yamayati //
JB, 1, 30, 2.0 na hi tat prāpya kasmāccana bibheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 18.0 parokṣapriyā iva hi devāḥ //
JB, 1, 50, 5.0 puṃsi hy enam etat kartary erayante //
JB, 1, 50, 7.0 mātari hy enam āsiñcati //
JB, 1, 51, 3.0 jarayā vā hy evāsmān mucyate mṛtyunā vā //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 56, 16.0 dārau dārau hy agniḥ //
JB, 1, 59, 2.0 avṛttyā hi taṃ vidhyanti //
JB, 1, 60, 4.0 kva hy eṣa naśyet //
JB, 1, 60, 6.0 asyāṃ hy eva pratitiṣṭhati //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 67, 3.0 asthūriṇā hi tatra gacchati yatra jigamiṣati //
JB, 1, 67, 9.0 na kācana dvādaśam atiharati parigṛhītā hi tena //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 67, 16.2 āttaretā hy aprajā hi //
JB, 1, 67, 16.2 āttaretā hy aprajā hi //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 72, 14.0 eṣā hi diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 73, 19.0 yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ //
JB, 1, 81, 7.0 asti hi tatrāpy ādityasya nyaktaṃ //
JB, 1, 82, 12.0 vācā hy ūrdhvo yajñas tāyate //
JB, 1, 87, 16.0 parācīṣu hi stuvanti //
JB, 1, 88, 14.0 kṣatraṃ hi sāma //
JB, 1, 88, 16.0 viḍḍhyṛk //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 96, 5.0 arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 98, 5.0 arātītam arātītaṃ hy eva tasmai yasmā etā devatā arātīyantīti //
JB, 1, 100, 19.0 prāṇebhyo hy eti tryudāsāyai //
JB, 1, 116, 15.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 117, 22.0 annaṃ hi śrīḥ //
JB, 1, 118, 12.0 sarvadevatyo hy udgātā //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 133, 4.0 ṛgghi rathantaraṃ sāma bṛhat //
JB, 1, 137, 4.0 tāvaddhi sāma //
JB, 1, 138, 13.0 gāyatro hy agniḥ //
JB, 1, 140, 15.0 kavatībhyo hy eti prājāpatyābhyaḥ //
JB, 1, 142, 13.0 gāyatro hy agniḥ //
JB, 1, 145, 4.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 164, 9.0 dhītam iva hy āsīt //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti vā pādayanti na vā //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 8.0 sa yo 'nūcānaḥ sann ayaśa ṛtaḥ syāt sa hi taṃ prāśnīyāt //
JB, 1, 169, 14.0 sa hy antaḥ //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 177, 1.0 prāyāṃ māyitrān nū śāṃsīṣām ūrjo napātaṃ sa hy āyumā iti //
JB, 1, 177, 8.0 vṛddha iva hy etarhi yajño bhavati //
JB, 1, 180, 9.0 gāyatraṃ hi prātassavanam //
JB, 1, 180, 18.0 kākubhaṃ hi mādhyaṃdinaṃ savanam //
JB, 1, 180, 27.0 ānuṣṭubhaṃ hi tṛtīyasavanam //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 189, 6.0 parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai //
JB, 1, 190, 12.0 tasmāddhy ūdhar dhārā atikṣaranti //
JB, 1, 192, 4.0 tad yaddharivatīṣu stuvanti taddhy eva jyaiṣṭhyam //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 203, 16.0 tasmād āhur nānadaṃ ṣoḍaśisāma kāryaṃ na hi tenāstṛṇuteti //
JB, 1, 207, 6.0 svaṃ ca hy atimanyate dvau ca yajñakratū //
JB, 1, 207, 9.0 agniṣṭomaṃ ca hy atimanyata ukthyaṃ ca ṣoḍaśinaṃ ca //
JB, 1, 210, 22.0 vārevṛtaṃ hi tat tayoḥ //
JB, 1, 212, 5.0 ebhir hi lokair abhinihitāḥ //
JB, 1, 213, 15.0 evaṃ hy eṣām etā ujjitayaḥ //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 232, 17.0 prāṇo hi gāyatrī //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 235, 10.0 navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 244, 5.0 yā hi tisro gāyatryas te dve bṛhatyau //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 254, 7.0 etena hi tad vihṛtam //
JB, 1, 254, 14.0 etena hi tad vihṛtam //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 254, 31.0 etena hi tad vihṛtam //
JB, 1, 254, 49.0 etena hi tad vihṛtam //
JB, 1, 256, 16.0 na hi te tāṃ viduḥ //
JB, 1, 258, 13.0 padbhyāṃ hy eti //
JB, 1, 258, 20.0 akṣibhyāṃ hi paśyann eti //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
JB, 1, 265, 6.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 10.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 14.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 19.0 sve 'nu hy enam ābhajati //
JB, 1, 274, 13.0 channā iva hi parokṣam aniruktā iva devāḥ //
JB, 1, 274, 16.0 acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ //
JB, 1, 278, 17.0 ko hi śreyasaḥ pariveṣaṇam avavaditum arhati //
JB, 1, 284, 3.0 kuto hi tasya mṛtyuḥ pāpmeśiṣyate yaṃ na nirjānāti //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 285, 29.0 bṛhatī hy eva svargo lokaḥ //
JB, 1, 287, 6.0 samānaṃ hy enayor annādyam //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 290, 7.0 triprāyaṇā hi stomās trimadhyās tryudayāḥ //
JB, 1, 291, 9.0 itaḥpradānāddhy asau loko jīvati //
JB, 1, 291, 10.0 yā hīta āhutayo gacchanti tā asau loka upajīvati //
JB, 1, 291, 22.0 amutaḥpradānāddhy ayaṃ loko jīvati //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 292, 28.0 āpo hi yajñāyajñīyam //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 297, 18.0 taddhi yajamānasya janma //
JB, 1, 300, 13.0 yā hīḍā nidhanam eva tat //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 307, 3.0 samānā hy ṛksamasya ca svārasya ca jāmyajāmitā //
JB, 1, 307, 13.0 evaṃ hīme lokā yathāpūrvam //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 1, 310, 4.0 no hi vācaḥ pramayo 'sti //
JB, 1, 310, 6.0 tena hi sa rūpī tena vīryavān //
JB, 1, 310, 11.0 tena hi sa rūpī tena vīryavān //
JB, 1, 311, 2.0 atra hy āvapanti //
JB, 1, 311, 14.0 ime hi lokās tṛcaḥ //
JB, 1, 311, 17.0 yā hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti //
JB, 1, 312, 7.0 sa hīdaṃ sarvam abhyajayat //
JB, 1, 312, 22.0 sa hīdaṃ sarvam ajayat //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
JB, 1, 313, 4.0 sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat //
JB, 1, 313, 10.0 śrīr hi pṛṣṭham //
JB, 1, 313, 24.0 brahma hi sarvāṇi chandāṃsi //
JB, 1, 313, 43.0 eṣa hi na kasmai canākam udayati //
JB, 1, 315, 8.0 ekaṃ hi tad ahaḥ //
JB, 1, 315, 10.0 prāyaṇaṃ hi tayor anyatarat //
JB, 1, 316, 6.0 mano hi retasyeti brūyan //
JB, 1, 316, 13.0 retaso hīdaṃ sarvaṃ vṛddhaṃ //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
JB, 1, 318, 17.0 jāgato hi hotā //
JB, 1, 319, 3.0 gāyatro hi maitrāvaruṇaḥ //
JB, 1, 319, 6.0 traiṣṭubho hi brāhmaṇācchaṃsī //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 9.0 ānuṣṭubho hy acchāvākaḥ //
JB, 1, 320, 16.0 manaso hi vāk prajāyate //
JB, 1, 323, 5.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 323, 9.0 manaso hi vāk prajāyate //
JB, 1, 323, 12.0 paśavo hy ṛk //
JB, 1, 323, 15.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 329, 2.0 etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti //
JB, 1, 333, 3.0 prāṇo hi vāmadevyam //
JB, 1, 333, 9.0 sāmāni hy asmāt sṛṣṭāni //
JB, 1, 333, 11.0 pṛṣṭhaṃ pṛṣṭhaṃ hi prativahatīti //
JB, 1, 337, 3.0 puruṣacchandasaṃ hy uṣṇikkakubhau //
JB, 1, 340, 20.0 ahno hy ukthāni //
JB, 1, 340, 22.0 channeva hi rātriḥ //
JB, 1, 346, 4.0 asaṃmito hy asau lokaḥ //
JB, 1, 346, 18.0 tad yathā prathamenaivaṃ hy arvāṅ ity abhihvayet tādṛk tat //
JB, 1, 347, 9.0 samā hi vā eteṣāṃ yuktiś ca vimuktiś ca //
JB, 1, 350, 3.0 gāyatrāddhi savanāt somo 'tiricyate //
JB, 1, 350, 5.0 marutvaddhi savanam abhi somo 'tiricyate //
JB, 1, 350, 12.0 bārhatāddhi savanāt somo 'tiricyate //
JB, 1, 350, 14.0 sauryaṃ hi savanam abhi somo 'tiricyate //
JB, 1, 352, 6.0 taddhy asya sadevam //
JB, 1, 355, 16.0 oṣadhīnāṃ hi sa rasaḥ //
JB, 1, 356, 18.0 dogdhā hy eva yat tṛtīyaḥ //
JB, 1, 356, 21.0 dogdhā hy eva pañcamaḥ //
JB, 1, 361, 6.0 etaṃ hi sarve devā anuyanti //
JB, 1, 361, 9.0 yadā hy evarcchaty atha varṣaṃs tiṣṭhati //
JB, 2, 1, 9.0 sā hi dūrācchrūyate //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
JB, 2, 23, 5.0 agnidevatyā hi tarhi bhavanti //
JB, 2, 23, 7.0 ādityo hi devānām utthitānāṃ śreṣṭhaḥ //
JB, 2, 23, 8.0 ādityadevatyā hi tarhi bhavanti //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
JB, 2, 64, 14.0 annena hīmāḥ prajā vipaśyanti //
JB, 2, 154, 5.0 babhrur iva hi somaḥ //
JB, 2, 154, 10.0 bahurūpam iva hy annam //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 3, 273, 16.0 mahaddhy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 273, 28.0 paśavo hi chandomāḥ //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 10, 25.0 pratno hīti pāpanakṣatre jātāya mūlena //
KauśS, 6, 2, 9.0 dadir hīti sāgnīni //
KauśS, 8, 1, 6.0 aupāsanau cobhau hi vijñāyete //
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 6, 9.0 tathā hi dṛśyante //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 27, 4.2 vāyur mā tasmāt pātu sa hi vettha yathāyatham /
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
KauśS, 14, 4, 9.0 adbhutaṃ hi vimānotthitam upatiṣṭhante //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 24.1 vedo hi dharmamūlam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 7.0 dvau hi agnī yajati //
KauṣB, 1, 4, 18.0 kevala āgneyo hi yajñakratuḥ //
KauṣB, 1, 5, 7.0 ā hyato vibhaktayo 'nuprotā bhavanti //
KauṣB, 1, 5, 16.0 etāvaddhyāgantu bhavatīti //
KauṣB, 1, 5, 23.0 punaḥkarma hyetat //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 1, 29.0 trivṛddhi devakarma //
KauṣB, 2, 1, 33.0 na hi namaskāram ati devāḥ //
KauṣB, 2, 2, 14.0 prādeśamātraṃ hīma ātmano 'dhi prāṇāḥ //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 4, 3.0 homāya hyeta ādhīyante //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 22.0 ahno hi śīrṣant satyaṃ vadati //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 15.0 rātryāṃ hīti sā hovāca //
KauṣB, 3, 3, 10.0 pañcadaśa hi sāmidhenyaḥ //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 4, 1.0 tena hi sampadya mahimānaṃ gacchati //
KauṣB, 3, 4, 20.0 grīṣme hi tanvaṃ tapati //
KauṣB, 3, 4, 22.0 varṣābhir hi īḍitam annādyam uttiṣṭhati //
KauṣB, 3, 4, 24.0 śaradi hi barhiṣṭhā oṣadhayo bhavanti //
KauṣB, 3, 6, 2.0 samānahaviṣau hi prayājair bhavataḥ //
KauṣB, 3, 8, 5.0 na hyatra candro dṛśyate //
KauṣB, 3, 10, 21.0 atra hi jāyate //
KauṣB, 3, 10, 28.0 na hi namaskāram ati devāḥ //
KauṣB, 3, 12, 6.0 patnīsaṃyājā hyete //
KauṣB, 4, 5, 6.0 dākṣāyaṇayajñasya hi samāsaḥ //
KauṣB, 4, 8, 15.0 eṣa hyāraṇyānāṃ rasaḥ //
KauṣB, 4, 10, 2.0 prathamakarma hyetat //
KauṣB, 5, 1, 12.0 ṛtusaṃdhiṣu hi vyādhir jāyate //
KauṣB, 5, 2, 22.0 prathamakarma hyetat //
KauṣB, 5, 5, 10.0 āpo hi payaḥ //
KauṣB, 5, 7, 18.0 aindro hi yajñakratuḥ //
KauṣB, 5, 8, 25.0 agner hyevaiṣa mahimā //
KauṣB, 6, 5, 26.0 ardhaṃ hi tad yajñasya saṃskaroti //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
KauṣB, 7, 1, 2.0 vācā hi dīkṣate //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 7, 4, 4.0 cakṣuṣā hi vipaśyati //
KauṣB, 7, 6, 7.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 18.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 7, 5.0 samānau hīmau prāṇodānau //
KauṣB, 7, 7, 14.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 23.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 30.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 8, 9.0 eṣā hi tasyai dik prajñātā //
KauṣB, 7, 10, 10.0 tasmāddhīme prāṇā viṣvañco vānto na nirvānti //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 5, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 5, 5.0 nirukto hyeṣaḥ //
KauṣB, 8, 5, 6.0 vāgdevatyo hyeṣaḥ //
KauṣB, 8, 8, 14.0 traiṣṭubho hyeṣaḥ //
KauṣB, 8, 8, 17.0 jāgato hyeṣaḥ //
KauṣB, 8, 8, 25.0 sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti //
KauṣB, 8, 9, 13.0 upasado hyetāḥ //
KauṣB, 8, 10, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 12, 19.0 āvapanaṃ hi sā //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 3, 16.0 bahavo hyete haranti //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 9, 4, 15.0 agniṃ hi pūrvaṃ haranti //
KauṣB, 9, 4, 17.0 hriyamāṇaṃ hyagniṃ stauti //
KauṣB, 10, 5, 5.0 puruṣo hi sa pratimayā //
KauṣB, 10, 6, 9.0 samānā hīme prāṇāpānāḥ //
KauṣB, 10, 8, 4.0 sa hi devān anuveda //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 6, 15.0 atra hi jāyate //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 12, 2, 9.0 āpo hīdaṃ sarvaṃ dhinvanti //
KauṣB, 12, 2, 20.0 apo hi yatīḥ stauti //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
KauṣB, 12, 6, 11.0 aupagātraṃ hy asya bhavati //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 8, 10.0 taddhyv haika āhuḥ //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //
KauṣB, 13, 1, 5.0 na hi namaskāram ati devāḥ //
KauṣB, 13, 1, 22.0 samāno hyayaṃ prāṇaḥ //
Kauṣītakyupaniṣad
KU, 1, 5.17 prajñayā hi vipaśyati /
Kaṭhopaniṣad
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 13.2 sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 3, 10.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
KaṭhUp, 6, 11.2 apramattas tadā bhavati yogo hi prabhavāpyayau //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
Khādiragṛhyasūtra
KhādGS, 2, 2, 13.0 hutaṃ hi //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 10, 8, 15.0 uruṃ hīti vācayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
Kāṭhakasaṃhitā
KS, 6, 1, 13.0 svā hy enaṃ vāg aiṭṭa //
KS, 6, 1, 22.0 eṣa hy evāgnihotram //
KS, 6, 2, 23.0 agnidhānaṃ hy etat //
KS, 6, 3, 11.0 eṣa hy evāgnihotram //
KS, 6, 3, 16.0 eṣa hy evāgnihotram //
KS, 6, 3, 35.0 āpo hi pratiṣecanāya tasthire //
KS, 6, 3, 52.0 taddhy apratiṣekyam apaśavyam //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 6, 5, 12.0 eko hi prajāpatiḥ //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 5, 61.0 abhikrāntena hi yajñasyardhnoti //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 57.0 avratyo hi sa hanti //
KS, 6, 6, 60.0 te hi vrataṃ gopāyati //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 19.0 sa hy agnihotrasya vaṣaṭkāraḥ //
KS, 6, 8, 24.0 na hi savitur ṛta āhutir asti //
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 32.0 iyaṃ hy agner yonir agnis sūryasya //
KS, 7, 7, 2.0 ambho hy etāḥ //
KS, 7, 7, 4.0 maho hy etāḥ //
KS, 7, 7, 6.0 ūrjo hy etāḥ //
KS, 7, 7, 8.0 rāyaspoṣo hy etāḥ //
KS, 7, 7, 14.0 eṣa hy āsāṃ yoniḥ //
KS, 7, 7, 16.0 eṣa hy āsāṃ goṣṭhaḥ //
KS, 7, 7, 33.0 rūpeṇa rūpeṇa hy eṣā saṃhitā //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 8, 4.0 aiḍīr hi prajā mānavīḥ //
KS, 7, 8, 43.0 iḍā hy etā madhukṛtaḥ //
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
KS, 7, 15, 8.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 7, 15, 34.0 tā hi saṃvatsarasya pratimā //
KS, 8, 1, 49.0 sa hi dānam upajīvati //
KS, 8, 1, 64.0 etaddhy avardhayat //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 4, 62.0 niruditadevatā hi vai vāk //
KS, 8, 4, 71.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 72.0 etasmāddhy eṣo 'dhisṛjyate //
KS, 8, 4, 80.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 5, 55.0 abhikrāntena hi yajñasyardhnoti //
KS, 8, 5, 73.0 śamalaṃ hi tat //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 8, 9, 31.0 nānā hīme lokāḥ pratiṣṭhitāḥ //
KS, 8, 10, 32.0 ācaturaṃ hīme paśavaḥ //
KS, 8, 10, 54.0 vāryavṛtaṃ hy enayoḥ //
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 8, 10, 64.0 etau hi paśyāmaḥ //
KS, 8, 12, 5.0 ayajño hy eṣa yo 'nagniḥ //
KS, 8, 12, 10.0 sa hi sarvadevatyaḥ //
KS, 8, 12, 16.0 eṣa hy etasya yoniḥ //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 15, 11.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
KS, 9, 1, 8.0 etaddhi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa //
KS, 9, 1, 22.0 ācaturaṃ hīme paśavaḥ //
KS, 9, 2, 30.0 tāvatīr hi samā jīvati //
KS, 9, 3, 44.0 ādityo hi punarādheyaḥ //
KS, 9, 12, 33.0 kāmo hi dātā //
KS, 9, 12, 36.0 samudra iva hi kāmo 'parimitaḥ //
KS, 9, 12, 45.0 vasīyāṃso hi te pratigṛhyābhavan //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 13.0 varo hi putraḥ //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 10, 3, 29.0 saṃvatsaraṃ hy annam anuprajāyate //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 11, 1, 92.0 trīṇi hi sa tena vīryāṇy adhatta //
KS, 11, 2, 10.0 sa jātavedā iti hi //
KS, 11, 2, 67.0 naktaṃ vā hi divā vā prajāyante //
KS, 11, 2, 82.0 dvau hi prāṇaś cāpānaś ca //
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 11, 2, 88.0 trivṛddhi prāṇaḥ //
KS, 11, 2, 97.0 sā hi sarvāṇi vayāṃsi //
KS, 11, 4, 63.0 viśvān hi sa tad devān ayājayat //
KS, 11, 4, 95.0 na hi sa vyarocateti //
KS, 11, 5, 16.0 śāntir hy āpaḥ //
KS, 11, 5, 33.0 atīva hy asmād apahanti //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 8, 14.0 asyāṃ hi śaye //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 37.0 vṛṣā hy aśvaḥ //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 54.0 naktaṃ vā hi divā vā varṣati //
KS, 12, 2, 34.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 36.0 vaiśvadevī hi pṛṣatī //
KS, 12, 2, 39.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 3, 60.0 sarvebhyo hi kāmebhyas saumyo 'dhvaraḥ prayujyate //
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 8.0 trayo hi te catuṣkapālāḥ //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 7, 9.0 agnir hi pūrva udajayat //
KS, 12, 7, 13.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 15.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 26.0 vaiśvadevaṃ hi payaḥ //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 8, 39.0 strībhir hy enaṃ paścāt pariṇayati //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 60.0 retodhā hi somaḥ //
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 12, 10, 41.0 vṛtraṃ hi hanti //
KS, 12, 10, 50.0 sarvo hi puruṣa ārtaḥ //
KS, 12, 10, 54.0 aśvinau hy abhiṣajyatām //
KS, 12, 10, 57.0 vācā hy abhiṣajyatām //
KS, 12, 10, 59.0 indre hi tad vīryam adhattām //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 12, 11, 30.0 tṛtīye hi loke pitaraḥ //
KS, 12, 11, 42.0 sṛtvarī hy eṣā //
KS, 12, 12, 9.0 aśvinau hy abhiṣajyatām //
KS, 12, 12, 19.0 madhyato hy eṣa varuṇagṛhītaḥ //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 39.0 adhastāddhy ūrvor avardhata //
KS, 13, 4, 19.0 asuryo hi sa varṇaḥ //
KS, 13, 4, 21.0 devatreva hi sa //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 8, 28.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 34.0 naktaṃ vā hi divā vā prajāyante //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 13, 12, 54.0 samṛdhe hy eṣālabhyate //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 5, 45.0 yāvatī hi vāk tāṃ veda //
KS, 14, 5, 46.0 vācā hi dīyate //
KS, 14, 5, 49.0 anṛtena hi sa sanoti //
KS, 14, 5, 50.0 anṛtaṃ hi gāthānṛtaṃ nārāśaṃsī //
KS, 14, 5, 52.0 anṛtaṃ hi mattaḥ //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
KS, 14, 6, 34.0 yajñena hy asyābhijitam //
KS, 14, 8, 53.0 bṛhaspatisavo hy eṣa //
KS, 14, 8, 56.0 indrasavo hy eṣaḥ //
KS, 14, 9, 7.0 agnipratiṣṭhāno hy agniṣṭomaḥ //
KS, 14, 9, 10.0 aindrāgnāni hy ukthāni //
KS, 14, 9, 13.0 aindro hi ṣoḍaśī //
KS, 14, 9, 37.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 19, 1, 27.0 yat kalmāṣī vaiṇavī suṣirā bhavati sā hy āgneyītamā samṛddhyai //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 2, 19.0 ūtyai hi vājāyāgniś cīyate //
KS, 19, 2, 30.0 antarikṣadevatyo hy eṣa etarhi //
KS, 19, 2, 42.0 sa hi prājāpatyatamaḥ //
KS, 19, 2, 48.0 karṇo hi //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 37.0 gāyatro hi brāhmaṇaḥ //
KS, 19, 4, 39.0 traiṣṭubho hi rājanyaḥ //
KS, 19, 4, 41.0 jāgato hi vaiśyaḥ //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 5, 74.0 śucā hy eta ṛtāḥ //
KS, 19, 6, 39.0 ayajuṣā hi manuṣyāḥ kurvanti //
KS, 19, 7, 3.0 na hi svas svaṃ hinasti //
KS, 19, 7, 37.0 sā hy āgneyītamā samṛddhyai //
KS, 19, 9, 12.0 ghṛtabhāgā hy ādityāḥ //
KS, 19, 10, 20.0 bhaviṣyaddhi bhūyo bhūtāt //
KS, 19, 10, 30.0 bhūto hi sa //
KS, 19, 11, 56.0 catuṣpādā hi paśavaḥ //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 12, 29.0 krandataiva hy anasā vahanti //
KS, 19, 12, 38.0 gāyatro hi brāhmaṇaḥ //
KS, 19, 12, 40.0 traiṣṭubho hi rājanyaḥ //
KS, 19, 12, 42.0 jāgato hi vaiśyaḥ //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 3, 14.0 trivṛddhy agniḥ //
KS, 20, 3, 45.0 kṛṣṭe hy āśiṣṭham oṣadhayaḥ pratitiṣṭhanti //
KS, 20, 4, 9.0 uttaravedyāṃ hy agniś cīyate //
KS, 20, 4, 53.0 gāyatro hi brāhmaṇaḥ //
KS, 20, 4, 55.0 traiṣṭubho hi rājanyaḥ //
KS, 20, 4, 57.0 jāgato hi vaiśyaḥ //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 6, 29.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 20, 6, 53.0 dvau dvau hy ṛtavaḥ //
KS, 20, 7, 4.0 sa hi medhyaḥ //
KS, 20, 7, 28.0 etāvatī hi viṣṇor nābhiḥ //
KS, 20, 7, 30.0 karma hy etat kriyate //
KS, 20, 8, 18.0 gāthā hy eva tad vṛṅkte //
KS, 20, 8, 52.0 śucā hy eta ṛtāḥ //
KS, 20, 10, 15.0 samānaprabhṛtayo hy ṛtavas samānodarkāḥ //
KS, 20, 12, 11.0 paścāddhi vayāṃsi pratitiṣṭhanti //
KS, 21, 3, 25.0 dvau dvau hy ṛtavaḥ //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 6, 6.0 sahasrasaṃmitā hīme lokāḥ //
KS, 21, 7, 23.0 śucā hy eṣa ṛtaḥ //
KS, 21, 7, 56.0 namaskṛtya hi śreyāṃsam upacaranti //
KS, 21, 7, 64.0 sa hi prājāpatyatamaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 9, 5.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
MS, 1, 3, 6, 3.2 indavo vām uśanti hi //
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 4, 5, 47.0 sudohataro hi gor iti //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 26.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 4, 7, 29.0 tejo hy agniḥ //
MS, 1, 4, 7, 38.0 manuṣyasya hi nāma gṛhṇāti //
MS, 1, 4, 8, 15.0 triṣatyā hi devāḥ //
MS, 1, 4, 8, 19.0 oṣadhayo hy eṣa //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 9, 3.0 jano hīyam asmad adhi //
MS, 1, 4, 13, 14.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 5, 4, 3.1 te hi putrāso aditeś chardir yacchanty ajasram /
MS, 1, 5, 5, 17.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 22.0 hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ //
MS, 1, 5, 5, 23.0 yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 21.0 paśur hy agniḥ //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 8, 13.0 sarvo hi pṛtanā jigīṣati //
MS, 1, 5, 9, 22.0 triṣatyā hi devāḥ //
MS, 1, 5, 9, 24.0 ambhaḥ sthāmbho vo bhakṣīyety ambho hy etāḥ //
MS, 1, 5, 9, 25.0 mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ //
MS, 1, 5, 9, 26.0 ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etāḥ //
MS, 1, 5, 9, 27.0 rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etāḥ //
MS, 1, 5, 9, 31.0 vatsanikāntā hi paśavaḥ //
MS, 1, 5, 9, 35.0 saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 10, 25.0 iḍāḥ stha madhukṛtā itīḍā hy etā madhukṛtaḥ //
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 5, 13, 20.0 vāstoṣpatyaṃ hy etat //
MS, 1, 5, 13, 22.0 rudrāya hi taddhīyate //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 6, 3, 26.0 eṣa hy asyā mātrāṃ bibharti //
MS, 1, 6, 6, 2.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 7, 32.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 8, 20.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 6, 8, 37.0 na hi vā etam idānīṃ nirvapanti //
MS, 1, 6, 9, 58.2 dānaṃ hy eṣa prajānām upajīvati //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 11, 3.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 12, 65.0 puṇyajanmānau hi //
MS, 1, 6, 12, 74.0 puṇyajanmānau hi //
MS, 1, 6, 12, 80.0 prājāpatyo hi //
MS, 1, 7, 2, 8.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
MS, 1, 7, 2, 40.0 punar hi sa tena vasunā samabhavat //
MS, 1, 7, 3, 22.0 ācaturaṃ hi paśavo dvandvaṃ mithunāḥ //
MS, 1, 7, 4, 24.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 7, 5, 8.1 etāvatīr hi samā eti /
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 7, 5, 30.0 ādityā hi punarādheyam //
MS, 1, 8, 1, 33.0 iti svā hy enaṃ vāg abhyavadat //
MS, 1, 8, 1, 37.0 ato hi sa tad ādāyājuhot //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 1, 46.0 anantarhito hi puruṣād asṛjyata //
MS, 1, 8, 2, 14.0 ahutāddhi samabhavat //
MS, 1, 8, 2, 18.0 ubhaye hy ete sahāsṛjyanta //
MS, 1, 8, 2, 26.0 agniṃ hy evaite praviśanty agnir etān //
MS, 1, 8, 2, 28.0 na hy eta ṛte 'gneḥ //
MS, 1, 8, 2, 63.0 taddhi śṛtaṃ medhyaṃ mithunaṃ prajaniṣṇu //
MS, 1, 8, 3, 5.0 sā hi sadevā //
MS, 1, 8, 3, 13.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 15.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 3, 48.0 eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 8, 4, 59.0 dve hy āhutī //
MS, 1, 8, 4, 61.0 eko hi prajāpatiḥ //
MS, 1, 8, 5, 19.0 avastāddhi prajānāṃ prajātiḥ //
MS, 1, 8, 5, 20.0 prajananaṃ hi saurī //
MS, 1, 8, 5, 59.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 8, 6, 34.0 sā hi yatā //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 8, 7, 55.0 sā hy agnihotrasya saṃsthitiḥ //
MS, 1, 8, 7, 66.0 evam iva hi yūpaḥ samṛddhyai //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 8, 9, 33.0 sa hi panthām apivahati //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 8, 9, 57.0 gaur hi yajñiyā medhyā //
MS, 1, 9, 6, 3.0 avihito hi vā eṣo 'mithunaḥ //
MS, 1, 9, 6, 25.0 sarveṇa hy enam indriyeṇa janayati //
MS, 1, 9, 7, 30.0 na hi stutam ananuśastam asti //
MS, 1, 10, 3, 8.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
MS, 1, 10, 3, 9.1 akṣann amīmadanta hy ava priyā adhūṣata /
MS, 1, 10, 5, 20.0 pañca hy ṛtavaḥ //
MS, 1, 10, 5, 31.0 anirukto hi saṃvatsaraḥ //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 6, 20.0 sapta hi marutaḥ //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 34.0 ātmā hi varaḥ //
MS, 1, 10, 8, 3.0 nava hi prāṇāḥ //
MS, 1, 10, 9, 15.0 aprasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 17.0 prasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 23.0 tvaṣṭā hi rūpāṇi vikaroti //
MS, 1, 10, 9, 32.0 asaṃsthitā hy ete sadadi prajāyante //
MS, 1, 10, 9, 34.0 saṃsthite hi prahṛteṣu paridhiṣu juhoti //
MS, 1, 10, 9, 40.0 ūrdhvajñavo hi paśavaḥ paśuṣu reto dadhati //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 9, 47.0 somapītha iva hy eṣaḥ //
MS, 1, 10, 12, 2.0 hemanto hi varuṇaḥ //
MS, 1, 10, 12, 10.0 ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ //
MS, 1, 10, 13, 9.0 yonir hy eṣām eṣa //
MS, 1, 10, 13, 15.0 vṛṣṭiṃ hi saṃtanoti //
MS, 1, 10, 13, 26.0 tasmād eṣa etasya pariveṣṭā kanīyān hi //
MS, 1, 10, 13, 29.1 samau hīmau prāñcau hastā /
MS, 1, 10, 14, 22.0 taṃ hi sarvatas tapati //
MS, 1, 10, 16, 12.0 nirṛtir hi strī //
MS, 1, 10, 16, 14.0 taptaṃ hy avacarati //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 23.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 25.0 ubhaye hījyante //
MS, 1, 10, 17, 28.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 41.0 sā hi pitṝṇām //
MS, 1, 10, 17, 43.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 45.0 ekā hi pitṝṇām //
MS, 1, 10, 17, 47.0 sā hi pitṝṇām //
MS, 1, 10, 17, 49.0 pitṛyajño hi //
MS, 1, 10, 17, 51.1 yajño hi /
MS, 1, 10, 17, 52.0 ubhaye hījyante //
MS, 1, 10, 17, 56.0 ubhaye hījyante //
MS, 1, 10, 17, 59.0 atho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaraḥ //
MS, 1, 10, 17, 62.0 samantaṃ hīma ṛtavaḥ pariviṣṭāḥ //
MS, 1, 10, 18, 3.0 uśanto hi pitaraḥ //
MS, 1, 10, 18, 9.0 ekalokā hi pitaraḥ //
MS, 1, 10, 18, 11.0 tṛtīye hi loke pitaraḥ //
MS, 1, 10, 18, 14.0 ubhaye hījyante //
MS, 1, 10, 18, 24.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 18, 33.0 pare hi devebhyaḥ pitaraḥ //
MS, 1, 10, 18, 41.0 ubhaye hījyante //
MS, 1, 10, 18, 46.0 trīn hīdaṃ puruṣān abhismaḥ //
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
MS, 1, 10, 18, 50.0 sarvāsu hi dikṣu pitaraḥ //
MS, 1, 10, 20, 13.0 na hi havir anabhighṛtam asti //
MS, 1, 10, 20, 15.0 ekolmukaṃ hi rudrāṇām //
MS, 1, 10, 20, 17.0 dhūpāyaddhi rudrāṇām //
MS, 1, 10, 20, 19.0 eṣā hi rudrāṇāṃ dik //
MS, 1, 10, 20, 34.0 taddhyarakṣohatam //
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 1, 11, 5, 30.0 vāgghi vājasya prasavaḥ //
MS, 1, 11, 5, 42.0 yāvatī vāk tāṃ hi veda //
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
MS, 1, 11, 5, 45.0 anṛtena hi sa tat sanoti //
MS, 1, 11, 5, 47.0 yadā hi tasya mado vyety atha taṃ tat tapati //
MS, 1, 11, 6, 10.0 pāpmanā hy enaṃ vipunanti //
MS, 1, 11, 10, 22.0 yā hy akṣarapaṅktiḥ sā paṅktiḥ //
MS, 1, 11, 10, 23.0 caturdhā hy etasyāḥ pañca pañcākṣarāṇi //
MS, 1, 11, 10, 25.0 caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi //
MS, 1, 11, 10, 27.0 caturdhā hy etasyāḥ sapta saptākṣarāṇi //
MS, 1, 11, 10, 29.0 caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi //
MS, 1, 11, 10, 31.0 caturdhā hy etasyā nava navākṣarāṇi //
MS, 1, 11, 10, 33.0 caturdhā hy etasyā daśa daśākṣarāṇi //
MS, 1, 11, 10, 35.0 caturdhā hy etasyā ekādaśaikādaśākṣarāṇi //
MS, 1, 11, 10, 37.0 caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi //
MS, 2, 1, 2, 24.0 sa hi saṃvatsarasya pratimā //
MS, 2, 1, 4, 13.0 sa hi yaśasvitamaḥ //
MS, 2, 1, 5, 31.0 na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnam //
MS, 2, 1, 5, 40.0 ati hy apahanti //
MS, 2, 1, 8, 43.0 sapta hi marutaḥ //
MS, 2, 1, 10, 7.0 sa hi panthām apivahati //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 1, 10, 17.0 na hi devā aśru kurvanti //
MS, 2, 1, 12, 10.0 paritato hi vā eṣa pāpmanā //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 48.0 sā hi tasyeṣṭiḥ //
MS, 2, 2, 6, 1.14 indraṃ hi te 'bhisamāvartanta /
MS, 2, 2, 7, 10.0 asyāṃ hi sa tad avindat //
MS, 2, 2, 8, 10.0 uttara uttaro hi loko jyāyān //
MS, 2, 2, 13, 50.0 śithira iva hi vā etasya somapīthaḥ //
MS, 2, 3, 1, 12.0 maitrāvaruṇo hi brāhmaṇo devatayā //
MS, 2, 3, 1, 14.0 aindravāruṇo hi rājanyo devatayā //
MS, 2, 3, 1, 25.0 vikṛtya hi śalyaṃ madhyato nirharanti //
MS, 2, 3, 2, 36.0 sā hi vaiśvadevī //
MS, 2, 3, 2, 48.0 carācarā hi vanaspatayaḥ //
MS, 2, 3, 2, 51.0 dhruvā hīyam //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 3, 5, 79.0 daśa hy ātman prāṇāḥ //
MS, 2, 3, 6, 12.0 paśava iva hy etat saṃsṛṣṭam //
MS, 2, 3, 6, 16.0 aindrā hi paśavaḥ //
MS, 2, 3, 6, 19.0 prājāpatyā hi paśavaḥ //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 3, 7, 44.0 atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
MS, 2, 4, 1, 52.0 sarvo hi puruṣā ārtaḥ sarvo bubhūṣati //
MS, 2, 4, 1, 54.0 aśvinau hy abhiṣajyatām //
MS, 2, 4, 1, 57.0 vācā hy abhiṣajyatām //
MS, 2, 4, 1, 59.0 indre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //
MS, 2, 4, 2, 8.0 sṛtvarīva hy eṣā sṛtvarī vaḍabā //
MS, 2, 4, 2, 22.0 madhyato hy eṣa varuṇagṛhītaḥ //
MS, 2, 4, 2, 38.0 mālvyaṃ hi tat //
MS, 2, 4, 5, 4.0 sarvābhyo hi devatābhyo yajña āhriyate //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 4, 5, 12.0 menir hy adakṣiṇaḥ //
MS, 2, 4, 5, 17.0 uttarauttaro hi loko jyāyān //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 4, 5, 26.0 yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt //
MS, 2, 4, 5, 35.0 īśvaro hi parāṅ atipattoḥ //
MS, 2, 4, 8, 16.0 vṛṣā hy aśvaḥ //
MS, 2, 4, 8, 20.0 vṛṣṭyai hy upanahyati //
MS, 2, 5, 1, 71.0 prāṇo hi vā etasyāpakrāntaḥ //
MS, 2, 5, 2, 38.0 eṣa hīdaṃ sarvam upagacchati //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 2, 5, 4, 43.0 dyāvāpṛthivībhyāṃ hi vā eṣa nirbhaktaḥ //
MS, 2, 5, 4, 47.0 paryārīva hy etad rāṣṭram //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 6, 14.0 varuṇena hi vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 6, 30.0 kṛṣṇa iva hi pāpmā //
MS, 2, 5, 6, 32.1 paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
MS, 2, 5, 7, 64.0 pṛśnimātaro hi marutaḥ //
MS, 2, 5, 8, 6.0 purastāddhyayaṃ manyuḥ //
MS, 2, 5, 8, 15.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 8, 36.0 somo hi rājā //
MS, 2, 5, 9, 17.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 11, 63.0 tājagghi pramīyate //
MS, 2, 5, 11, 65.0 eṣa hy etasya devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 7, 3, 11.1 janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 5, 4.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 7, 17, 10.5 ajo hy agner ajaniṣṭa śokāt /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
MS, 2, 13, 1, 13.1 āpo hi ṣṭheti tisraḥ /
MS, 2, 13, 8, 6.3 adhā hy agne krator bhadrasya /
MS, 2, 13, 8, 6.17 adhā hy agne /
MS, 2, 13, 8, 6.18 evā hy agne //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 2, 13, 9, 5.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
MS, 2, 13, 10, 10.1 bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
MS, 3, 1, 8, 8.0 na hi svaḥ svaṃ hinasti //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 2, 10, 25.0 pratiṣṭhā hy ekaviṃśaḥ //
MS, 3, 2, 10, 53.0 purīṣam iva hīdaṃ madhyataḥ paśoḥ //
MS, 3, 6, 9, 6.0 triṣatyā hi devāḥ //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 15.0 vrataṃ hy etasya //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 7, 4, 2.6 grasitaṃ hy ete somasya niṣkhidanti /
MS, 3, 7, 4, 2.31 dve hi savane /
MS, 3, 7, 4, 2.35 gotrād gotrāddhi prasarpanti /
MS, 3, 10, 3, 6.0 atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti //
MS, 3, 10, 3, 9.0 atho atra hi sa rasaḥ pratitiṣṭhati //
MS, 3, 10, 3, 18.0 uttamaṃ hy āyuḥ //
MS, 3, 10, 3, 22.0 uttamaṃ hy āyuḥ //
MS, 3, 10, 3, 57.0 tredhā hy etarhi paśuḥ //
MS, 3, 10, 3, 61.0 medorūpā hi paśavaḥ //
MS, 3, 11, 7, 6.2 nānā hi vām /
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
MS, 4, 4, 2, 1.2 etā hi kṣatrasya vantrīḥ /
MS, 4, 4, 2, 1.4 etā hi kṣatrasya dhātrīḥ /
MS, 4, 4, 2, 1.6 anibhṛṣṭaṃ hy eva rāṣṭram akaḥ /
MS, 4, 4, 2, 1.8 tapojā hi rāṣṭram /
MS, 4, 4, 2, 1.9 somasya dātram iti somasya hy etad dātram /
MS, 4, 4, 2, 1.19 rājasūyā hy etāḥ /
MS, 4, 4, 2, 1.21 vāruṇīr hy āpaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.1 yadā lelāyate hyarciḥ samiddhe havyavāhane /
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
MuṇḍU, 1, 2, 11.2 sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā //
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 2, 2, 3.1 dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ saṃdhayīta /
MuṇḍU, 2, 2, 4.1 praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
MuṇḍU, 2, 2, 7.2 divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ /
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Nirukta
N, 1, 5, 8.0 hītyeṣo 'nekakarmā //
N, 1, 5, 9.0 idaṃ hi kariṣyatīti hetvapadeśe //
N, 1, 5, 10.0 kathaṃ hi kariṣyatītyanupṛṣṭe //
N, 1, 5, 11.0 kathaṃ hi vyākariṣyatītyasūyāyām //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 3, 5.0 varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyatiṣajati //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 13.0 pañcanidhanaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 3, 10.0 tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta //
PB, 5, 10, 8.0 paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 2, 8.0 tasmān nyañco 'nye paśavo 'danty ūrdhvaḥ puruṣo 'dhipatir hi saḥ //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 11.0 tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 4.0 yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
PB, 7, 9, 22.0 kavatībhyo hy eti prajāpateḥ //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 8, 4, 10.0 kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
PB, 8, 7, 9.0 atho reta eva tat siñcanty āpo hi retaḥ //
PB, 8, 7, 10.0 dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate //
PB, 8, 7, 13.0 hiṅkāraṃ prati saṃkhyāpayanti hiṃkṛtāddhi reto dhīyate //
PB, 8, 7, 14.0 ā tṛtīyāyāḥ saṃkhyāpayanti trivṛddhi retaḥ //
PB, 8, 8, 3.0 tasmād u gāyatrīṣu gāyatracchandā hy agniḥ //
PB, 8, 8, 5.0 tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 8, 9, 11.0 ādir bṛhata ūrdhvam iva hi bṛhat //
PB, 8, 9, 12.0 pariṣṭobho vairūpasya pariṣṭubhaṃ hi vairūpam //
PB, 8, 9, 13.0 anutodo vairājasyānutunnaṃ hi vairājam //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 6, 4.0 eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 8, 5.0 tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 5.0 yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopavāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 10, 1, 18.0 tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 11.0 dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 17.0 anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 8, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 9, 7.0 ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 15.0 svarṇidhanaṃ bhavati tathā hy etasyāhno rūpam //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 4.0 indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti //
PB, 11, 11, 6.0 etena hy agra ukthāny adhyajayann etenābhyakrāman //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 12, 2, 6.0 indreṇa saṃ hi dṛkṣusa ity aindram //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 3, 17.0 ubhayataḥstobhaṃ tathā hy etasyāhno rūpam //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 8.0 atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 9, 17.0 anutunnaṃ gāyati tathā hy etasyāhno rūpam //
PB, 12, 9, 19.0 svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 11.0 anutunnaṃ gāyati retodheyāyānutunnāddhi reto dhīyate //
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 12, 2.0 avardhanta hy etarhi yajamānam eva tathā vardhayanti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 13, 1, 7.0 viśvam eva tad vittam abhivadati viśvaṃ hi paśubhir vindate //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 3, 8.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 13.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 20.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 4, 14.0 indro madāya vāvṛdha ity avardhanta hy etarhi //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 7, 6.0 sṛṣṭānīva hy etarhy ahāni //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 2.0 marutvaddhi mādhyandinaṃ savanam //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 7.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 14, 3, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hyetad ahaḥ //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 9, 30.0 abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 13.0 padanidhanaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 22.0 padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 13.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 6.1 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 6, 13.0 āpo hi ṣṭheti ca pratyṛcam //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 3, 1, 4.2 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
PārGS, 3, 3, 5.10 abhūnmama sumatau viśvavedā āṣṭa pratiṣṭhām avidaddhi gādham /
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
PārGS, 3, 5, 4.0 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 3, 6, 3.0 kṣemyo hyeva bhavati //
PārGS, 3, 7, 4.0 kṣemyo hy eva bhavati //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 5.2 mano hi prajāpatiḥ //
SVidhB, 1, 1, 10.3 sāma hy eṣām upajīvanaṃ prāyacchet //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.3 saṃjñānaṃ hy etat paśūnām /
TB, 1, 1, 3, 4.9 śrotraṃ hy etat pṛthivyāḥ /
TB, 1, 1, 4, 2.9 satye hy asyāgnir āhitaḥ /
TB, 1, 1, 9, 5.7 ārdram iva hi retaḥ sicyate /
TB, 1, 1, 9, 7.5 saṃvatsaraṃ hi reto hitaṃ vardhate /
TB, 1, 2, 1, 4.3 tat puṣkarasyāyatanāddhi jātam /
TB, 1, 2, 1, 6.2 so 'yaṃ parṇaḥ somaparṇāddhi jātaḥ /
TB, 1, 2, 1, 8.4 aśvatthāddhavyavāhāddhi jātām /
TB, 1, 2, 1, 26.10 sā hi śrīr amṛtā satām //
TB, 1, 2, 4, 1.8 virāji hi vā eṣa ubhayataḥ pratiṣṭhitaḥ /
TB, 1, 2, 6, 2.5 madhyato hy annam aśitaṃ dhinoti /
TB, 1, 2, 6, 3.1 tredhā vihitaṃ hi śiraḥ /
TB, 1, 2, 6, 3.10 anyatarato hi tad garīyaḥ kriyate //
TB, 1, 2, 6, 4.6 sarveṇa hy ātmanātmanvī /
TB, 1, 2, 6, 4.9 ātman hy aṅgāni baddhāni /
TB, 2, 1, 1, 3.9 vārevṛtaṃ hy asya /
TB, 2, 1, 1, 3.11 ati hi saṃdhāṃ dhayati //
TB, 2, 1, 2, 9.10 ubhe hi tejasī sampadyete //
TB, 2, 1, 3, 2.5 śāntam iva hi paśavyam /
TB, 2, 1, 3, 2.7 samiddham iva hi brahmavarcasam /
TB, 2, 1, 3, 4.4 tryāvṛddhi yajñaḥ /
TB, 2, 1, 3, 6.3 sarve hi puṇyā rāddhāḥ /
TB, 2, 1, 3, 9.8 samiddham iva hi brahmavarcasam /
TB, 2, 1, 6, 5.11 asau hy ādityo 'gnihotram //
TB, 2, 2, 1, 2.3 mana iva hi prajāpatiḥ /
TB, 2, 2, 1, 2.5 pūrṇa iva hi prajāpatiḥ /
TB, 2, 2, 1, 2.8 nyūnāddhi prajāpatiḥ prajā asṛjata /
TB, 2, 2, 3, 5.8 vīraṃ hi devā etayāhutyā prājanayan /
TB, 2, 2, 5, 5.8 kāmena hi dadāti /
TB, 2, 2, 5, 6.1 kāmo hi dātā /
TB, 2, 2, 5, 6.4 samudra iva hi kāmaḥ /
TB, 2, 2, 5, 6.5 neva hi kāmasyānto 'sti /
TB, 2, 2, 6, 2.5 mana iva hi prajāpatiḥ /
TB, 2, 2, 7, 4.14 putro hi hṛdayam //
TB, 2, 2, 8, 8.8 somo hi yaśaḥ /
TB, 2, 2, 9, 3.3 prajananam iva hi manyante /
TB, 2, 2, 9, 6.10 prajananāddhy enā asṛjata //
TB, 2, 3, 9, 5.3 prāṇo hi priyaḥ prajānām /
TB, 2, 3, 11, 1.10 parokṣapriyā iva hi devāḥ //
TB, 2, 3, 11, 2.7 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 3.4 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.1 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.8 parokṣapriyā iva hi devāḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 1, 12.1 aśrujaṃ hi //
TS, 1, 5, 7, 38.1 āyurdā hy eṣa //
TS, 1, 5, 7, 41.1 varcodā hy eṣa //
TS, 1, 5, 7, 44.1 tanūpā hy eṣa //
TS, 1, 5, 8, 4.1 ambho hy etāḥ //
TS, 1, 5, 8, 6.1 maho hy etāḥ //
TS, 1, 5, 8, 8.1 saho hy etāḥ //
TS, 1, 5, 8, 10.1 ūrjo hy etāḥ //
TS, 1, 5, 9, 4.1 prajananaṃ hi vā agniḥ //
TS, 1, 5, 9, 29.1 mṛtyusaṃyuta iva hy ayaṃ lokaḥ //
TS, 1, 5, 9, 38.1 saṃ hi naktaṃ vratāni sṛjyante //
TS, 1, 6, 7, 17.0 etaddhy etayor āyatanam //
TS, 1, 7, 3, 44.1 itaḥpradānaṃ hy amuṣmiṃ loke prajā upajīvanti //
TS, 1, 7, 6, 15.1 suvargāya hi lokāya viṣṇukramāḥ kramyante //
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 1, 8, 5, 8.1 akṣann amīmadanta hy ava priyā adhūṣata /
TS, 2, 1, 2, 2.4 vāruṇo hy eṣa devatayā /
TS, 2, 1, 3, 1.8 viṣamā iva hīme lokāḥ /
TS, 2, 1, 4, 7.5 anayor hi vā eṣo 'pratiṣṭhitaḥ /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 1, 6, 1.7 bārhaspatyo hy eṣa devatayā /
TS, 2, 1, 6, 3.13 sāvitro hy eṣaḥ //
TS, 2, 1, 6, 4.9 bahurūpaṃ hy annam /
TS, 2, 1, 6, 5.4 bahudevatyo hy eṣa /
TS, 2, 1, 6, 5.12 prājāpatyo hy eṣa devatayā /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 2, 1, 8, 3.9 vaiṣṇavo hy eṣa devatayā /
TS, 2, 1, 8, 4.4 prajā hi vā etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 1, 9, 2.3 vāruṇī hy eṣā devatayā /
TS, 2, 2, 2, 1.5 anaḍvān dakṣiṇā vahī hy eṣa /
TS, 2, 2, 2, 3.1 niśitāyāṃ hi rakṣāṃsi prerate /
TS, 2, 2, 2, 5.2 puruṣāhutir hy asya priyatamā /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 8, 3.3 etāni hi vā etasmād apakrāntāni /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 5, 1, 2, 25.1 pāpīyān hy aśvād gardabhaḥ //
TS, 5, 1, 3, 19.1 manasā hi puruṣo yajñam abhigacchati //
TS, 5, 1, 3, 21.1 sarvaṃ hy eṣa pratyaṅ kṣeti //
TS, 5, 1, 3, 23.1 alpo hy eṣa jāto mahān bhavati //
TS, 5, 1, 4, 25.1 śucā hy ṛtāḥ //
TS, 5, 1, 4, 27.1 ato hy asya medhyam //
TS, 5, 1, 4, 36.1 puṣkaraparṇe hy enam upaśritam avindat //
TS, 5, 1, 4, 46.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 1, 4, 48.1 traiṣṭubho hi rājanyaḥ //
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 5, 37.1 yadā hy etaṃ vibharanty atha cārutaro bhavati //
TS, 5, 1, 5, 49.1 annaṃ hy enenārkaṃ saṃbharanti //
TS, 5, 1, 5, 52.1 agnir hy asya yoniṃ nirdahati //
TS, 5, 1, 5, 58.1 mānavyo hi prajāḥ //
TS, 5, 1, 5, 62.1 vājī hy eṣa //
TS, 5, 1, 5, 65.1 hy etam ṛṣayo 'vadan //
TS, 5, 1, 5, 67.1 agniṃ hy eṣa bharati //
TS, 5, 1, 5, 73.1 vṛṣā hy eṣa //
TS, 5, 1, 5, 76.1 apāṃ hy eṣa garbho yad agniḥ //
TS, 5, 1, 6, 37.1 yajñasya hy ete pade //
TS, 5, 1, 7, 13.1 na hi svaḥ svaṃ hinasti //
TS, 5, 1, 8, 19.1 gāthā hi tad vṛṅkte //
TS, 5, 1, 8, 52.1 pratiṣṭhā hy ekaviṃśaḥ //
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 1, 9, 13.1 pūrṇa iva hi prajāpatiḥ //
TS, 5, 1, 9, 16.1 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 1, 9, 22.1 bhaviṣyaddhi bhūyo bhūtāt //
TS, 5, 1, 9, 38.1 ato hy eṣa sambhavati //
TS, 5, 2, 1, 4.3 ā hy enaṃ harati /
TS, 5, 2, 2, 36.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 2, 2, 38.1 traiṣṭubho hi rājanyaḥ //
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
TS, 5, 2, 6, 40.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 2, 6, 42.1 traiṣṭubho hi rājanyaḥ //
TS, 5, 2, 7, 30.1 na hīme yajuṣāptum arhati //
TS, 5, 2, 8, 22.1 dvau hi prāṇau //
TS, 5, 2, 8, 24.1 eko hi prāṇaḥ //
TS, 5, 2, 8, 32.1 kāṇḍena kāṇḍena hy eṣā pratitiṣṭhati //
TS, 5, 2, 9, 46.1 śucā hy ṛtāḥ //
TS, 5, 4, 4, 43.0 namaskṛtya hi vasīyāṃsam upacaranti //
TS, 5, 4, 6, 15.0 diśo hy eṣo 'nupracyavate //
TS, 5, 4, 7, 48.0 pūrṇa iva hi prajāpatiḥ //
TS, 5, 4, 7, 51.0 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 4, 9, 17.0 avaruddhaṃ hy asyānnam //
TS, 5, 4, 9, 43.0 na hy eteṣām anyathāhutir avakalpate //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 22.0 dve hi cakṣuṣī //
TS, 5, 5, 3, 24.0 samānaṃ hi cakṣuḥ samṛddhyai //
TS, 5, 5, 4, 19.0 na hīme kaṃcana pratyavarohataḥ //
TS, 5, 5, 6, 16.0 aindrāgnī hi bārhaspatyeti brūyāt //
TS, 5, 5, 6, 17.0 indrāgnī ca hi devānām bṛhaspatiś cāyātayāmānaḥ //
TS, 6, 1, 1, 5.0 antarhito hi devaloko manuṣyalokāt //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 16.0 tīrthe hi te tām prāveśayan //
TS, 6, 1, 1, 56.0 savyaṃ hi pūrvam manuṣyā āñjate //
TS, 6, 1, 1, 58.0 nīva hi manuṣyā dhāvante //
TS, 6, 1, 1, 64.0 aparimitaṃ hi manuṣyā āñjate //
TS, 6, 1, 1, 66.0 apatūlayā hi manuṣyā āñjate vyāvṛttyai //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
TS, 6, 1, 2, 13.0 medhayā hi manasā puruṣo yajñam abhigacchati //
TS, 6, 1, 2, 25.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 1, 2, 27.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 1, 2, 75.0 nyūnāddhi prajāpatiḥ prajā asṛjata prajānāṃ sṛṣṭyai //
TS, 6, 1, 4, 12.0 maitrāvaruṇo hi purastād ṛtvigbhyo vācaṃ vibhajati //
TS, 6, 1, 4, 15.0 manasā hi puruṣo yajñam abhigacchati //
TS, 6, 1, 4, 17.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 1, 4, 19.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 4, 59.0 devo hy eṣa san martyeṣu //
TS, 6, 1, 4, 61.0 etaṃ hi yajñeṣv īḍate //
TS, 6, 1, 6, 38.0 dhītam iva hi manyante //
TS, 6, 1, 7, 15.0 yaddhi manasā javate tad vācā vadati //
TS, 6, 1, 7, 17.0 manasā hi vāg dhṛtā //
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
TS, 6, 1, 7, 35.0 yaddhi manasābhigacchati tat karoti //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 1, 7, 39.0 dakṣiṇā hy eṣā //
TS, 6, 1, 7, 43.0 kṣatriyā hy eṣā //
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
TS, 6, 1, 7, 63.0 indrāya hi soma āhriyate //
TS, 6, 1, 8, 2.8 pṛthivyā hy eṣa mūrdhā yad devayajanam /
TS, 6, 1, 8, 2.10 iḍāyai hy etat padaṃ yat somakrayaṇyai /
TS, 6, 1, 9, 12.0 paśavo hi tṛtīyaṃ savanam //
TS, 6, 1, 9, 25.0 śukro hy asya grahaḥ //
TS, 6, 1, 10, 31.0 ko hi tejasā vikreṣyata iti //
TS, 6, 1, 11, 10.0 antarikṣadevatyo hy etarhi somaḥ //
TS, 6, 1, 11, 22.0 vaneṣu hi vy antarikṣaṃ tatāna //
TS, 6, 1, 11, 24.0 vājaṃ hy arvatsu //
TS, 6, 1, 11, 26.0 payo hy aghniyāsu //
TS, 6, 1, 11, 28.0 hṛtsu hi kratum //
TS, 6, 1, 11, 30.0 varuṇo hi vikṣv agnim //
TS, 6, 1, 11, 32.0 divi hi sūryam //
TS, 6, 1, 11, 41.0 bhūtānāṃ hy eṣa patiḥ //
TS, 6, 1, 11, 43.0 viśvāni hy eṣo 'bhi dhāmāni pracyavate //
TS, 6, 1, 11, 57.0 puruṣaniṣkrayaṇa iva hi //
TS, 6, 2, 1, 6.0 patnī hi pārīṇahyasyeśe //
TS, 6, 2, 1, 55.0 ādityo hy evodyan purastād rakṣāṃsy apahanti //
TS, 6, 2, 2, 18.0 pañcadhā hi te tat samavādyanta //
TS, 6, 2, 2, 29.0 tanuvo hi te tāḥ samavādyanta //
TS, 6, 2, 2, 31.0 śaktyai hi te tāḥ samavādyanta //
TS, 6, 2, 2, 33.0 ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta //
TS, 6, 2, 2, 35.0 anādhṛṣṭaṃ hy etad anādhṛṣyam //
TS, 6, 2, 2, 37.0 devānāṃ hy etad ojaḥ //
TS, 6, 2, 2, 39.0 abhiśastipā hy etad anabhiśastenyam //
TS, 6, 2, 2, 54.0 antarikṣadevatyo hi soma āpyāyitaḥ //
TS, 6, 2, 2, 66.0 prajā hy ātmano 'ntaratarā //
TS, 6, 2, 2, 69.0 nir hy agniḥ śītena vāyati samiddhyai //
TS, 6, 2, 5, 6.0 bhāgī hi sa //
TS, 6, 2, 7, 9.0 vārevṛtaṃ hy asyai //
TS, 6, 2, 7, 14.0 vittā hy enān āvat //
TS, 6, 2, 7, 16.0 tiktān hy enān āvat //
TS, 6, 2, 7, 18.0 nāthitān hy enān āvat //
TS, 6, 2, 7, 20.0 vyathitān hy enān āvat //
TS, 6, 2, 7, 27.0 siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 8, 51.0 agner hy etat purīṣaṃ yat saṃbhārāḥ //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
TS, 6, 2, 9, 37.0 vaiṣṇavaṃ hi devatayā havirdhānam //
TS, 6, 2, 10, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 2, 10, 25.0 pitṛdevatyaṃ hy etad yan nikhātam //
TS, 6, 2, 10, 41.0 aindraṃ hi devatayā sadaḥ //
TS, 6, 2, 10, 43.0 viśvajanasya hy eṣā chāyā yat sadaḥ //
TS, 6, 2, 10, 72.0 aindraṃ hi devatayā sadaḥ //
TS, 6, 2, 11, 7.0 vaiṣṇavā hi devatayoparavāḥ //
TS, 6, 2, 11, 32.0 asaṃtṛṇṇe hi hanū //
TS, 6, 3, 1, 3.11 vi hi //
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 2.3 tanūkṛddhy eṣa /
TS, 6, 3, 2, 2.5 anyakṛtāni hi rakṣāṃsi /
TS, 6, 3, 2, 3.8 vi hy enaṃ tair gṛhṇate /
TS, 6, 3, 2, 4.8 devo hy eṣa san //
TS, 6, 3, 2, 5.3 manuṣyo hy eṣa san manuṣyān upaiti /
TS, 6, 3, 2, 5.8 namaskāro hi devānām /
TS, 6, 3, 2, 5.10 svadhākāro hi //
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.4 na hy anyad ālambhyam avindan /
TS, 6, 3, 5, 2.9 agner hy etajjanitram /
TS, 6, 3, 5, 3.1 hy etau /
TS, 6, 3, 5, 3.5 vṛṣaṇaṃ hy ete dadhāte ye agnim /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 6, 4.2 apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate /
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 2.2 upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 2.2 pārśvata āchyati madhyato hi manuṣyā āchyanti tiraścīnam āchyaty anūcīnaṃ hi manuṣyā āchyanti vyāvṛttyai /
TS, 6, 3, 9, 2.2 pārśvata āchyati madhyato hi manuṣyā āchyanti tiraścīnam āchyaty anūcīnaṃ hi manuṣyā āchyanti vyāvṛttyai /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 10, 4.4 madhyato gudasyāvadyati madhyato hi prāṇa uttamasyāvadyati //
TS, 6, 3, 10, 5.1 uttamo hi prāṇo yadītaraṃ yadītaram ubhayam evājāmi /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 5.1 catuṣpādo hi paśavaḥ /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 1, 5.0 jaghanārdhāddhi prajāḥ prajāyante //
TS, 6, 4, 1, 7.0 sthavimato hi prajāḥ prajāyante //
TS, 6, 4, 1, 15.0 antarikṣaṃ hy anu prajāḥ prajāyante //
TS, 6, 4, 1, 20.0 ahorātre hy anu prajāḥ prajāyante //
TS, 6, 4, 1, 24.0 saumyā hi devatayā prajāḥ //
TS, 6, 4, 2, 14.0 sa hi gṛhītavasatīvarīkaḥ //
TS, 6, 4, 2, 64.0 na hy etā īlayanti //
TS, 6, 4, 3, 22.0 iṣitaṃ hi karma kriyate //
TS, 6, 4, 4, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 4, 4, 9.0 indrāya hi soma āhriyate //
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
TS, 6, 4, 5, 30.0 vṛṣṇo hy etāv aṃśū yau somasya //
TS, 6, 4, 5, 32.0 gabhastinā hy enam pavayati //
TS, 6, 4, 5, 34.0 devo hy eṣo devānām pavitram //
TS, 6, 4, 5, 36.0 yeṣāṃ hy eṣa bhāgas tebhya enaṃ gṛhṇāti //
TS, 6, 4, 5, 46.0 antarikṣadevatyo hi prāṇaḥ //
TS, 6, 4, 7, 18.0 vāyur hi tasya pavayitā svadayitā //
TS, 6, 4, 7, 26.0 yāni hi dārumayāṇi pātrāṇy asyai tāni yoneḥ sambhūtāni //
TS, 6, 4, 7, 38.0 dvau hi sa varāv avṛṇīta //
TS, 6, 4, 8, 28.0 prāṇāpānau hy etau yad upāṃśvantaryāmau //
TS, 6, 4, 9, 13.0 apūto hy eṣo 'medhyo yo bhiṣak //
TS, 6, 4, 10, 15.0 indro hy etāni rūpāṇi karikrad acarat //
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
TS, 6, 4, 11, 13.0 vaiśvadevo hy eṣa devatayā //
TS, 6, 5, 1, 22.0 yajño hi tasya māyāsīt //
TS, 6, 5, 1, 25.0 indrāya hi sa tam prāyacchat //
TS, 6, 5, 1, 29.0 trir hi sa taṃ tasmai prāyacchat //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 2, 7.0 vaiśvānaraṃ hi devatayāyuḥ //
TS, 6, 5, 2, 22.0 purastāddhy āyuṣo bhuṅkte //
TS, 6, 5, 2, 24.0 madhyamena hy āyuṣo bhuṅkte //
TS, 6, 5, 2, 26.0 uttamena hy āyuṣo bhuṅkte //
TS, 6, 5, 3, 11.0 ko hi tad veda yata ṛtūnām mukham //
TS, 6, 5, 6, 53.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 7, 4.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 7, 22.0 some hi somam abhigṛhṇāti pratiṣṭhityai //
TS, 6, 5, 7, 34.0 vaiśvadevo hy eṣa //
TS, 6, 5, 8, 43.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 57.0 ūruṇā hi retaḥ sicyate //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 9, 26.0 yātayāmeva hy etarhy adhvaryuḥ svagākṛtaḥ //
TS, 6, 5, 9, 29.0 śīrṣato hi sa samabhavat //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
TS, 6, 5, 11, 3.0 parāṅ iva hy asau lokaḥ //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 6, 1, 16.0 rūpeṇa hy āsāṃ rūpam abhyaiti yaddhiraṇyena //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
TS, 6, 6, 1, 27.0 yajñasya hy etāḥ pathā yanti yad dakṣiṇāḥ //
TS, 6, 6, 3, 13.0 puruṣaḥpuruṣo hi rakṣasvī //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 6, 6, 3, 41.0 samudre hy antar varuṇaḥ //
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 8, 28.0 indravāyū hi sayujau //
TS, 6, 6, 10, 7.0 sakṛddhi sa tenārdhnot //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 6, 11, 37.0 vyāvṛtkāmo hi rājanyo yajate //
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 5.2 sā hi varaḥ /
TS, 7, 1, 6, 5.5 sā hi varaḥ /
TS, 7, 1, 6, 6.2 sā hi varaḥ /
Taittirīyopaniṣad
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 2, 2, 1.5 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.9 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 7, 1.6 eṣa hyevānandayāti /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām iti //
TĀ, 2, 16, 3.0 varo dakṣiṇāvareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
TĀ, 2, 18, 6.1 trir abhimantrayeta triṣatyā hi devāḥ //
TĀ, 2, 18, 8.1 varo dakṣiṇā vareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
TĀ, 5, 1, 2.10 yajñajanmā hi //
TĀ, 5, 1, 5.1 vārevṛtaṃ hy āsām /
TĀ, 5, 2, 5.6 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 2, 7.1 pāṅkto hi yajñaḥ /
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
TĀ, 5, 2, 12.2 śucā hy ṛtāḥ /
TĀ, 5, 2, 12.4 ato hy asya medhyam /
TĀ, 5, 3, 3.3 yajñasya hy ete pade /
TĀ, 5, 4, 2.4 tryāvṛddhi yajñaḥ /
TĀ, 5, 4, 3.1 gāyatro hi prāṇaḥ /
TĀ, 5, 4, 5.10 etadbarhir hy eṣaḥ //
TĀ, 5, 4, 6.4 mahān hy eṣaḥ /
TĀ, 5, 4, 11.8 trivṛddhi prāṇaḥ /
TĀ, 5, 4, 11.10 tryāvṛddhi yajñaḥ //
TĀ, 5, 5, 3.2 rocito hy eṣa deveṣu /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 6, 2.10 ekaṃ hi śiraḥ //
TĀ, 5, 6, 4.8 sa hīmāḥ prajā gopāyati /
TĀ, 5, 6, 5.1 na hy eṣa nipadyate /
TĀ, 5, 6, 5.3 ā ca hy eṣa parā ca pathibhiś carati /
TĀ, 5, 6, 5.5 sadhrīcīś ca hy eṣa viṣūcīś ca vasānaḥ prajā abhivipaśyati /
TĀ, 5, 6, 5.7 ā hy eṣa varīvarti bhuvaneṣv antaḥ /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 8.2 garbho hy eṣa devānām /
TĀ, 5, 6, 8.9 patir hy eṣa prajānām /
TĀ, 5, 6, 9.1 matir hy eṣa kavīnām /
TĀ, 5, 6, 12.14 sapāddhi prajāḥ prajāyante //
TĀ, 5, 7, 1.3 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 8, 2.5 indrāya hi puro hūyate /
TĀ, 5, 9, 4.9 puruṣaḥ puruṣo hi rakṣasvī /
TĀ, 5, 9, 7.6 sado hīyam /
TĀ, 5, 9, 8.10 vṛṣā hy eṣaḥ //
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 9, 11.1 manuṣyo hi /
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 19.0 vaiśvānaro hyeṣa bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 12.0 sā hy agnihotrasya saṃsthitiḥ //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 5, 1, 11.1 āpo hi ṣṭheti palāśaphāṇṭenābhiṣicyamānam //
VaitS, 5, 2, 3.1 ajo hīty ajaśiraḥ //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 6, 2, 14.1 vi hi sotor asṛkṣateti vṛṣākapim /
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 17.3 parā hīndreti //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 6.1 sādyaḥkreṣu śyenavarjam aham iddhi pituṣ parīti ca //
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 27.1 ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ //
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 36.1 kathaṃ hi lāṅgalam udvaped anyatra dhānyavikrayāt //
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 10.2 jvalantam agnim utsṛjya na hi bhasmani hūyate //
VasDhS, 5, 5.1 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 5, 8.1 vijñāyate hi /
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 6, 6.1 durācāro hi puruṣo loke bhavati ninditaḥ /
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 28.1 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ /
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 8, 7.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
VasDhS, 11, 13.1 vijñāyate hi /
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
VasDhS, 11, 25.2 tadantaraṃ pratīkṣante hy asurā duṣṭacetasaḥ //
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 47.1 naiyamikaṃ hy etad ṛṇasaṃstutaṃ ca //
VasDhS, 11, 48.1 vijñāyate hi /
VasDhS, 12, 16.1 paryagnikaraṇaṃ hy etan manur āha prajāpatiḥ //
VasDhS, 13, 52.1 sā hi paragāminī //
VasDhS, 14, 15.1 vijñāyate hi /
VasDhS, 14, 16.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 14, 24.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 14, 29.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 15, 4.1 sa hi santānāya pūrveṣām //
VasDhS, 15, 8.1 vijñāyate hy ekena bahūṃstrāyata iti //
VasDhS, 16, 4.1 yathāsanam aparādho hy antenāparādhaḥ //
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
VasDhS, 16, 24.1 parivārāddhi doṣāḥ prādurbhavanti //
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 17, 70.2 ṛtumatyāṃ hi tiṣṭhantyāṃ doṣaḥ pitaram ṛcchati //
VasDhS, 19, 48.3 aindrasthānam upāsīnā brahmabhūtā hi te sadeti /
VasDhS, 19, 48.4 hi te sadeti //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 29.1 niruktaṃ hy enaḥ kanīyo bhavatīti //
VasDhS, 20, 36.1 atra hy eṣyadampatyaṃ bhavatīti //
VasDhS, 22, 4.1 na hi karma kṣīyata iti //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
VasDhS, 25, 6.1 nirodhāj jāyate vāyur vāyor agnir hi jāyate /
VasDhS, 27, 8.2 taddhi kurvan yathāśaktyā prāpnoti paramāṃ gatim //
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
VasDhS, 28, 4.2 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 29, 19.2 atidānaṃ hi dānānāṃ vidyādānaṃ tato 'dhikam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 33.1 te hi putrāso aditeḥ pra jīvase martyāya /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 51.1 akṣann amīmadanta hy ava priyā adhūṣata /
VSM, 4, 2.2 viśvaṃ hi ripraṃ pravahanti devīḥ /
VSM, 5, 16.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave daśasyā /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 7, 8.2 indavo vām uśanti hi /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 8, 34.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
VSM, 9, 28.2 pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
VSM, 11, 50.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 37.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
Vārāhagṛhyasūtra
VārGS, 1, 3.2 hrasvaṃ hi pāka ityācakṣate //
VārGS, 8, 2.3 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 8, 2.7 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 4, 4, 41.6 mādhyaṃ hi paurṇamāsyaṃ juṣeto brahmaṇā vṛddhau sukṛtena syātām /
VārŚS, 1, 5, 5, 8.5 agniḥ prāśnātu prathamaḥ sa hi veda yathā haviḥ /
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 2, 1, 1, 33.1 āpo hi ṣṭhety adbhir upasṛjati //
VārŚS, 2, 1, 2, 9.2 īḍiṣvā hi mahi vṛṣann agne hotrāya pṛthivīm /
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 2.2 yukṣvā hi devahūtamān iti saṃhitābhyām abhijuhoti //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 2, 1, 8, 16.9 agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
VārŚS, 2, 2, 2, 4.4 adhā hyagne /
VārŚS, 2, 2, 2, 4.5 evā hy agna iti dvipadā uttarataḥ //
VārŚS, 3, 2, 1, 4.1 annaṃ hi tena //
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 2, 28.8 ayaṃ hi gaur asi /
VārŚS, 3, 2, 5, 20.3 tvām iddhi havāmaha ity uttarārdhe /
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 10.0 sarvebhyo vedebhyaḥ sāvitryanūcyata iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 16.0 sa hi vidyātas taṃ janayati //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 8.0 śrutir hi balīyasy ānumānikād ācārāt //
ĀpDhS, 1, 4, 10.0 prītir hy upalabhyate //
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 7.1 adhyāyānadhyāyaṃ hy upadiśanti /
ĀpDhS, 1, 12, 8.0 āryasamayo hy agṛhyamānakāraṇaḥ //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 13, 22.0 niveśe hi vṛtte naiyamikāni śrūyante //
ĀpDhS, 1, 17, 28.0 kyākvabhojyam iti hi brāhmaṇam //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 20, 2.0 niṣphalā hy abhyudaye bhavanti //
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 1, 29, 11.2 aṅgahīno hi sāṅgaṃ janayati //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 31, 20.1 saha hy etāṃ rātriṃ sūryācandramasau vasataḥ //
ĀpDhS, 2, 6, 20.0 pāpmānaṃ hi sa tasya bhakṣayatīti vijñāyate //
ĀpDhS, 2, 7, 11.0 iti hi brāhmaṇam //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 13, 5.1 utpādayituḥ putra iti hi brāhmaṇam //
ĀpDhS, 2, 13, 11.3 dharmāddhi saṃbandhaḥ //
ĀpDhS, 2, 14, 14.0 sarve hi dharmayuktā bhāginaḥ //
ĀpDhS, 2, 14, 17.0 pāṇigrahaṇāddhi sahatvaṃ karmasu //
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
ĀpDhS, 2, 15, 22.0 atra hy adhikāraḥ śāstrair bhavati //
ĀpDhS, 2, 18, 18.0 śrāddhena hi tṛptiṃ vedayante pitaraḥ //
ĀpDhS, 2, 23, 5.2 uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate //
ĀpDhS, 2, 27, 1.0 carite yathāpuraṃ dharmāddhi saṃbandhaḥ //
ĀpDhS, 2, 27, 3.0 kulāya hi strī pradīyata ity upadiśanti //
ĀpDhS, 2, 27, 5.0 aviśiṣṭaṃ hi paratvaṃ pāṇeḥ //
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
Āpastambagṛhyasūtra
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 9.1 paścāddhi sa tarhi gataḥ //
ĀpŚS, 6, 14, 3.1 sā hy agnihotrasya saṃsthitiḥ //
ĀpŚS, 6, 15, 6.2 śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate //
ĀpŚS, 6, 15, 6.2 śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate //
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 17, 10.5 te hi putrāso aditeś chardir yacchanty ajasram /
ĀpŚS, 6, 22, 1.12 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ĀpŚS, 6, 23, 1.7 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 30, 10.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
ĀpŚS, 16, 15, 7.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ĀpŚS, 18, 5, 10.1 rohāva hītītarā pratyāha //
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 21, 3.1 tejasā hy evātmānaṃ samanaktīti vijñāyate //
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.3 agniś ca viṣṇo tapa uttamaṃ maho dīkṣāpālāya vanataṃ hi śakrā /
ĀśvŚS, 4, 7, 4.4 vayaṃ hi vāṃ purutamāso aśvinā havāmahe sadhamādeṣu kāravaḥ /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 31.2 haviṣmanto hyetaṃ manuṣyā īḍate tasmādāha taṃ haviṣmanta īḍata iti //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 1.2 atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 3, 1.2 tasmātpañca bhavanti pañca hyṛtavaḥ //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 2, 1, 1, 3.4 annaṃ hi vā āpaḥ /
ŚBM, 2, 1, 1, 5.7 agner hi retaḥ /
ŚBM, 2, 1, 1, 5.9 apsu hi prāsiñcat /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 6.4 paśavo hy evaite /
ŚBM, 2, 1, 1, 7.4 asyai hi rasaṃ viduḥ /
ŚBM, 2, 1, 2, 4.4 amī hy uttarāhi saptarṣaya udyanti pura etāḥ /
ŚBM, 2, 1, 2, 8.4 śrīr hi vai śiraḥ /
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 2, 1, 2, 19.4 eṣa hy eṣāṃ vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 3, 5.5 brahma hi vasantaḥ /
ŚBM, 2, 1, 3, 5.7 kṣatraṃ hi grīṣmaḥ /
ŚBM, 2, 1, 3, 5.9 viḍḍhi varṣāḥ //
ŚBM, 2, 1, 3, 9.6 ko hi manuṣyasya śvo veda //
ŚBM, 2, 1, 4, 2.5 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 7.6 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 8.4 anudite hi mathitvā tam udite prāñcam uddharanti /
ŚBM, 2, 1, 4, 17.2 sa hy aparimitaṃ vīryam abhivardhate /
ŚBM, 2, 1, 4, 17.5 eṣa hy evānaḍuho bandhuḥ //
ŚBM, 2, 1, 4, 28.5 asyai hy enam pṛṣṭha ādhatte /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 6.5 annaṃ hi prāṇaḥ /
ŚBM, 2, 2, 1, 7.5 eṣā hy eva pratyakṣam annam āhutiḥ //
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 2, 2, 1, 20.2 virāḍḍhīyam iti /
ŚBM, 2, 2, 1, 20.4 triṣṭubbhīyam iti /
ŚBM, 2, 2, 1, 20.6 jagatī hīyam iti /
ŚBM, 2, 2, 2, 8.3 martyā hy āsuḥ /
ŚBM, 2, 2, 2, 8.4 anātmā hi martyaḥ /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 2, 2, 3, 4.6 tvaṣṭur hy eva sarvaṃ rūpam /
ŚBM, 2, 2, 3, 7.3 varṣā hi vai sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 13.5 rātribhir hy evāntarhitau bhavataḥ //
ŚBM, 2, 2, 3, 15.2 evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat /
ŚBM, 2, 2, 3, 17.2 kṛtakarmeva hi sa tarhi bhavati /
ŚBM, 2, 2, 3, 17.3 sarvo hi kṛtam anubudhyate //
ŚBM, 2, 2, 3, 28.6 sa hi vahenāgneyaḥ /
ŚBM, 2, 2, 3, 28.7 agnidagdham iva hyasya vahaṃ bhavati /
ŚBM, 2, 2, 4, 13.2 yajño hy eveyam /
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 2, 2, 4, 13.4 annaṃ hy eveyam /
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 15.6 agner hi retaḥ /
ŚBM, 2, 2, 4, 15.8 agner hi retaḥ /
ŚBM, 2, 2, 4, 15.10 agner hi retaḥ //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 16.1 avacchito hi vai puruṣaḥ /
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 8.2 dvitīyavān niruṇadhā iti dvitīyavānhi vīryavān //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 10.2 vidvāṃso hi devās tasmād āhośijo vahnitamāniti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 2.5 iyaṃ hy evāditiḥ //
ŚBM, 4, 5, 1, 3.3 vācā hi mugdham prajñāyate /
ŚBM, 4, 5, 1, 5.3 samiṣṭayajūṃṣi hy evānto yajñasya //
ŚBM, 4, 5, 1, 9.5 rasāddhi retaḥ sambhavati retasaḥ paśavaḥ /
ŚBM, 4, 5, 1, 10.4 anto hi bṛhaspatiḥ //
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 1, 15.5 sa hi vahenāgneyaḥ /
ŚBM, 4, 5, 1, 15.6 agnidagdham iva hy asya vahaṃ bhavati //
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 5, 9.2 kaniṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 10.2 bhūyiṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 13.2 prāṇo hy upāṃśuḥ /
ŚBM, 4, 5, 5, 13.3 prāṇo hi prajāpatiḥ /
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 6, 4.5 yasya te nāmāmanmahīti manute hy asya nāma /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 7, 2.6 etaddhy amṛtam /
ŚBM, 4, 5, 7, 2.7 yaddhy amṛtaṃ taddhyasti /
ŚBM, 4, 5, 7, 2.7 yaddhy amṛtaṃ taddhyasti /
ŚBM, 4, 5, 7, 5.4 eṣā hy ato gharmam pinvate /
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 12.7 hotā hi sāhasraḥ /
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 10, 6.4 punaryajño hyeva tatra prāyaścittiḥ /
ŚBM, 4, 5, 10, 7.7 punaryajño hy eva tatra prāyaścittiḥ /
ŚBM, 4, 6, 1, 1.3 ātmā hy ayaṃ prajāpatiḥ /
ŚBM, 4, 6, 1, 14.2 ātmā hyasyaiṣa /
ŚBM, 4, 6, 1, 15.11 sarvaṃ hi tat /
ŚBM, 4, 6, 3, 2.3 agnau hi sarvābhyo devatābhyo juhvati /
ŚBM, 4, 6, 3, 3.3 taddhi saloma yad āgneyam agniṣṭoma ālabheta /
ŚBM, 4, 6, 3, 3.5 aindrāgnāni hy ukthāni /
ŚBM, 4, 6, 3, 3.7 indro hi ṣoḍaśī /
ŚBM, 4, 6, 5, 2.2 vācā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 3.2 nāmnā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 4.2 annena hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 6, 5.4 indrasya hy eṣā /
ŚBM, 4, 6, 6, 7.4 sa hi devānām prasavitā /
ŚBM, 4, 6, 6, 8.3 sa hi devānām prasavitā /
ŚBM, 4, 6, 7, 1.3 asyāṃ hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 1.5 vācā hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 3.5 aindraṃ hi sadaḥ //
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
ŚBM, 4, 6, 7, 7.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 8.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 9.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 10.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 19.7 no hy anabhigatam mananā vāg vadati //
ŚBM, 4, 6, 9, 12.7 vindanti hi devān /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 4, 6, 9, 21.3 vāgghi yajñaḥ /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 5, 5, 4, 5.2 tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 7.2 indro hi vajram udayacchad viṣṇuranvatiṣṭhata //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 2, 2, 2.2 dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 7.2 tasmādeṣāṃ lokānāmantarataśca bāhyataśca diśo 'parimitametena karotyaparimitā hi diśaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 18.2 ūdhasastatstanānunnayati sā catustanā bhavati catustanā hi gauḥ //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 9.6 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 13.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.7 saṃ hyārohati //
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.7 parobāhu hi parjanyaḥ //
ŚBM, 6, 7, 3, 6.2 catur hi kṛtva ūrdhvo rohati /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.7 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 3, 11.9 varasad iti sarveṣu hy eṣa vareṣu sannaḥ /
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
ŚBM, 6, 7, 3, 11.17 bṛhaddhy eṣa /
ŚBM, 6, 7, 4, 7.4 yaddhi yuktaṃ na vimucyate pra tad dahyate /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 6, 8, 1, 8.4 prācī hi dig agneḥ /
ŚBM, 6, 8, 1, 14.3 sa hīdaṃ sarvam bibharti /
ŚBM, 6, 8, 1, 14.9 sthitavatyā vasatyai hy enaṃ tat sthāpayati //
ŚBM, 6, 8, 2, 3.5 adbhyo hīdaṃ sarvaṃ jāyate /
ŚBM, 6, 8, 2, 4.3 sauṣadhīr anurudhyasa ity oṣadhīr hy eṣo 'nurudhyate /
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
ŚBM, 10, 1, 1, 6.5 ātmā hy agniḥ /
ŚBM, 10, 1, 1, 9.5 vācā hi cīyate /
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
ŚBM, 10, 1, 2, 2.3 saha hīme lokā asṛjyanta /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 3.6 saha hi manaḥ prāṇo vāk /
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 2, 4.5 saha hy ātmā prāṇo vāk /
ŚBM, 10, 1, 2, 4.6 tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati //
ŚBM, 10, 1, 2, 5.5 saha hi śiraḥ prāṇa ātmā /
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 2, 5.8 ātmā hi mahad uktham //
ŚBM, 10, 1, 2, 9.4 aśītibhir hi mahad uktham ākhyāyate /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.4 agnikarma hi gāyatryā /
ŚBM, 10, 1, 3, 11.11 tatra hi sā sarvā kṛtsnā bhavati //
ŚBM, 10, 1, 4, 2.4 amṛtaṃ hi prāṇaḥ /
ŚBM, 10, 1, 4, 2.9 martyo hi majjā /
ŚBM, 10, 1, 4, 3.4 amṛtaṃ hy apānaḥ /
ŚBM, 10, 1, 4, 3.11 martyaṃ hy asthi /
ŚBM, 10, 1, 4, 4.4 amṛtaṃ hi vyānaḥ /
ŚBM, 10, 1, 4, 4.11 martyaṃ hi snāva /
ŚBM, 10, 1, 4, 5.4 amṛtam hy udānaḥ /
ŚBM, 10, 1, 4, 5.11 martyaṃ hi māṃsam /
ŚBM, 10, 1, 4, 6.4 amṛtaṃ hi samānaḥ /
ŚBM, 10, 1, 4, 6.11 martyaṃ hi medaḥ /
ŚBM, 10, 1, 4, 7.4 amṛtaṃ hi vāk /
ŚBM, 10, 1, 4, 7.11 martyaṃ hy asṛṅ martyā tvak /
ŚBM, 10, 1, 4, 12.4 prāṇena hi devā annam adanti /
ŚBM, 10, 1, 4, 12.7 apānena hi manuṣyā annam adanti //
ŚBM, 10, 1, 5, 2.2 sāyaṃ prātar hy agnihotrāhutī juhvati /
ŚBM, 10, 1, 5, 2.4 samānena hi mantreṇāgnihotrāhutī juhvati /
ŚBM, 10, 2, 1, 5.2 nirṇāmau hi vayasaḥ pakṣayor bhavataḥ /
ŚBM, 10, 2, 1, 5.4 vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 7.2 vakrau hi vayasaḥ pakṣau bhavataḥ /
ŚBM, 10, 2, 2, 2.2 yajñena hi taṃ yajñam ayajanta devāḥ /
ŚBM, 10, 2, 2, 2.4 te hi dharmāḥ prathame 'kriyanta /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 5.3 catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni //
ŚBM, 10, 2, 2, 7.6 tad yat pakṣayor aratnī upādadhāty aratnimātrāddhy annam adyate //
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 3, 7.3 pitaraṃ hi prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 18.8 sarvam u hīdam prajāpatiḥ /
ŚBM, 10, 2, 4, 8.4 tat samānaṃ sādayitvā hi sūdadohasādhivadati /
ŚBM, 10, 2, 6, 6.3 anantaṃ hi tat /
ŚBM, 10, 2, 6, 15.2 aṅge 'ṅge hi prāṇaḥ /
ŚBM, 10, 2, 6, 15.4 sarvair hi yajñair ātmānaṃ sampannaṃ vide //
ŚBM, 10, 2, 6, 17.5 taddhi rātrīṇāṃ rūpam /
ŚBM, 10, 2, 6, 17.7 taddhy ahnāṃ rūpam /
ŚBM, 10, 2, 6, 17.9 taddhy ādityasya rūpam /
ŚBM, 10, 2, 6, 18.5 taddhi pariśritāṃ rūpam /
ŚBM, 10, 2, 6, 18.7 taddhi yajuṣmatīnāṃ rūpam /
ŚBM, 10, 2, 6, 18.9 taddhy agne rūpam /
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 3, 8.3 vāyuṃ hy anūdvāti /
ŚBM, 10, 3, 4, 4.2 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.5 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.8 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.11 taddhy asyānnam /
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 5.2 etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 5.6 prāṇo hy eti //
ŚBM, 10, 3, 5, 6.2 annena hi jāyate /
ŚBM, 10, 3, 5, 7.2 mano hi prathamam prāṇānām /
ŚBM, 10, 3, 5, 7.4 cakṣuṣā hy ayam ātmā carati /
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 4, 1, 7.2 yaddhi kiṃ caiṣṭakam agnir eva tat /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 18.5 prāṇair hi jagdho bhavati //
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 21.5 etaddhy amṛtam /
ŚBM, 10, 4, 2, 21.6 yaddhy amṛtaṃ taddhy asti /
ŚBM, 10, 4, 2, 21.6 yaddhy amṛtaṃ taddhy asti /
ŚBM, 10, 4, 3, 1.2 eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.2 eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 20.3 etāvanto hi saṃvatsarasya muhūrtāḥ /
ŚBM, 10, 4, 3, 21.6 daśākṣarā hi virāṭ /
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 4, 3, 23.2 na hy enā abhijuhoti /
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 5, 1, 2.3 etena hi trayeṇa cīyate /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 3.7 vācaṃ hy evaitāṃ saṃskurute //
ŚBM, 10, 5, 2, 3.4 amṛte hy antaḥ /
ŚBM, 10, 5, 2, 3.6 amṛte hy antaḥ //
ŚBM, 10, 5, 2, 4.2 avaraṃ hy etan mṛtyor amṛtam /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 4.7 eṣa hy ahorātre vivaste /
ŚBM, 10, 5, 2, 4.9 sarvato hy enena parivṛtaḥ /
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 5.5 pratiṣṭhāchinno hi bhavati /
ŚBM, 10, 5, 2, 6.4 āpo hy etāḥ /
ŚBM, 10, 5, 2, 6.11 amutra hy eṣa tadā bhavati /
ŚBM, 10, 5, 2, 8.6 tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ /
ŚBM, 10, 5, 2, 11.4 daivaṃ hy etan mithunam /
ŚBM, 10, 5, 2, 11.5 paramo hy eṣa ānandaḥ //
ŚBM, 10, 5, 2, 14.2 eṣa hīmāḥ sarvāḥ prajāḥ praṇayati /
ŚBM, 10, 5, 2, 14.7 parokṣakāmā hi devāḥ //
ŚBM, 10, 5, 2, 15.2 etaṃ hy ete tadāpītā bhavanti /
ŚBM, 10, 5, 2, 20.2 eṣa hīdaṃ sarvaṃ yunakti /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 5, 2, 20.6 eṣa hīdaṃ sarvam utthāpayati /
ŚBM, 10, 5, 2, 20.8 etena hīdaṃ sarvaṃ yatam /
ŚBM, 10, 5, 2, 22.2 ubhe hy ṛkṣāme yajur apītaḥ /
ŚBM, 10, 5, 2, 23.5 mṛtyur hy asyātmā bhavati //
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 3, 10.3 karmaṇā hy enaṃ janayanti karmaṇendhate //
ŚBM, 10, 5, 4, 5.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ /
ŚBM, 10, 5, 4, 7.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ //
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
ŚBM, 10, 5, 4, 15.6 etā hy eva devatā viśvaṃ jyotiḥ /
ŚBM, 10, 5, 4, 15.17 na hy etaṃ kasyacana kāmaḥ //
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 6, 1, 4.5 etaṃ hi vai tvam pratiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 5.5 etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 6.5 etaṃ hi vai tvam bahulaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 7.5 etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 8.5 etaṃ hi vai tvaṃ sutatejasaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 9.5 etaṃ hi vai tvam atiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 2, 2.4 parokṣakāmā hi devāḥ //
ŚBM, 10, 6, 2, 3.3 candramasaṃ hy āditya ādadhatīty adhidevatam //
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 10, 6, 2, 5.4 āhutayo hy agnaye kam //
ŚBM, 10, 6, 2, 6.3 candramā hy ādityāya kam ity adhidevatam //
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
ŚBM, 10, 6, 2, 8.4 āhutibhir hy agnir uttiṣṭhati //
ŚBM, 10, 6, 2, 9.3 candramasā hy āditya uttiṣṭhatīty adhidevatam //
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 10, 6, 5, 1.3 aśanāyā hi mṛtyuḥ /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 5.6 te 'nudanta hy enān digbhyaḥ /
ŚBM, 13, 8, 1, 13.5 āpo hy eva citram /
ŚBM, 13, 8, 1, 15.1 samūle samūlaṃ hi pitṝṇām vīriṇamiśram /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 1, 19.10 apasalavi pitryaṃ hi karma //
ŚBM, 13, 8, 2, 2.5 aparimito hy asau lokaḥ //
ŚBM, 13, 8, 2, 3.5 sutavān hi ya ījānaḥ /
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 8.4 aparimito hy asau lokaḥ //
ŚBM, 13, 8, 2, 9.2 etasmā u hi karmaṇa usriyā yujyante /
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 11.3 evaṃvīryā hy eta iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 5.0 pañcaviṃśo hi stomaḥ //
ŚāṅkhĀ, 1, 2, 14.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 2, 19.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 3, 9.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 4, 9.0 adbhir hīdaṃ sarvaṃ parimattam //
ŚāṅkhĀ, 1, 4, 15.0 tasmāt kṛtyāḥ saṃpadvatyo hi bhavanti //
ŚāṅkhĀ, 1, 5, 7.0 nahi namaskāram ati devāḥ //
ŚāṅkhĀ, 1, 5, 14.0 etau hi samadhattām //
ŚāṅkhĀ, 1, 5, 17.0 etau hi samadhattām //
ŚāṅkhĀ, 1, 5, 20.0 etau hi samadhattām //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 5.0 bahu hyeṣā vāk kariṣyantī bhavati //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 2, 1, 19.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 2, 7, 7.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 7, 10.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 8, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 9, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 3.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 15, 7.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 2, 16, 8.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 22.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 6.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 8.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 9.0 te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam //
ŚāṅkhĀ, 2, 18, 11.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 14.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 16.0 salilaṃ hyetad devānām //
ŚāṅkhĀ, 2, 18, 23.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 3, 1, 9.0 sa hi samitpāṇiś citraṃ gāṅgyāyaniṃ praticakrama upāyānīti //
ŚāṅkhĀ, 3, 5, 15.0 sā prajñā prajñayā hi vipaśyati //
ŚāṅkhĀ, 4, 5, 8.0 atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 5, 1, 8.0 satyaṃ hīndraḥ //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 3, 2.0 mūkān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 4.0 andhān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 6.0 badhirān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 8.0 bālān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 4, 11.0 saha hyetāvasmiñcharīre vasataḥ sahotkrāmataḥ //
ŚāṅkhĀ, 5, 7, 1.0 na hi prajñāpetā vāṅ nāma kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 4.0 na hi prajñāpetaḥ prāṇo gandhaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 7.0 na hi prajñāpetaṃ cakṣū rūpaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 10.0 na hi prajñāpetaṃ śrotraṃ śabdaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 13.0 na hi prajñāpetā jihvānnarasaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 16.0 na hi prajñāpetau hastau karma kiṃcana prajñāpayetām //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 25.0 na hi prajñāpetau pādāv ityāṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 25.0 na hyanyatarato rūpaṃ kiṃcana sidhyet //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 7, 2, 5.0 samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca //
ŚāṅkhĀ, 7, 11, 7.0 yaddhi saṃdhiṃ vivartayati tan nirbhujasya rūpam //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
Ṛgveda
ṚV, 1, 2, 4.2 indavo vām uśanti hi //
ṚV, 1, 6, 7.1 indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā /
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 8, 9.1 evā hi te vibhūtaya ūtaya indra māvate /
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 10, 3.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 14, 12.1 yukṣvā hy aruṣī rathe harito deva rohitaḥ /
ṚV, 1, 15, 2.2 yūyaṃ hi ṣṭhā sudānavaḥ //
ṚV, 1, 15, 3.2 tvaṃ hi ratnadhā asi //
ṚV, 1, 15, 5.2 taveddhi sakhyam astṛtam //
ṚV, 1, 16, 4.2 sute hi tvā havāmahe //
ṚV, 1, 17, 2.1 gantārā hi stho 'vase havaṃ viprasya māvataḥ /
ṚV, 1, 17, 4.1 yuvāku hi śacīnāṃ yuvāku sumatīnām /
ṚV, 1, 23, 10.2 ugrā hi pṛśnimātaraḥ //
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 24, 13.1 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ /
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 25, 4.1 parā hi me vimanyavaḥ patanti vasyaiṣṭaye /
ṚV, 1, 26, 1.1 vasiṣvā hi miyedhya vastrāṇy ūrjām pate /
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 26, 6.1 yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe /
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 28, 7.1 āyajī vājasātamā tā hy uccā vijarbhṛtaḥ /
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 30, 21.1 vayaṃ hi te amanmahy āntād ā parākāt /
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 37, 9.1 sthiraṃ hi jānam eṣāṃ vayo mātur niretave /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 39, 9.1 asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ /
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 44, 2.1 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 44, 9.1 patir hy adhvarāṇām agne dūto viśām asi /
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 48, 11.1 uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 49, 4.1 vyucchantī hi raśmibhir viśvam ābhāsi rocanam /
ṚV, 1, 52, 3.1 sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ /
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 53, 1.2 nū ciddhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate //
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 55, 6.1 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan /
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 81, 2.1 asi hi vīra senyo 'si bhūri parādadiḥ /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 82, 2.1 akṣann amīmadanta hy ava priyā adhūṣata /
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 1, 86, 6.1 pūrvībhir hi dadāśima śaradbhir maruto vayam /
ṚV, 1, 87, 4.1 sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ /
ṚV, 1, 90, 2.1 te hi vasvo vasavānās te apramūrā mahobhiḥ /
ṚV, 1, 92, 15.1 yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ /
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 105, 18.1 aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi /
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 116, 15.1 caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 120, 6.1 śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 127, 3.1 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ /
ṚV, 1, 127, 6.1 sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ /
ṚV, 1, 127, 9.2 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 128, 5.2 sa hi ṣmā dānam invati vasūnāṃ ca majmanā /
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 135, 4.2 pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 140, 8.1 tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ /
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 154, 5.2 urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ //
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 165, 6.2 ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ //
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 169, 3.2 agniś ciddhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi //
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 175, 5.1 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 1, 180, 7.1 vayaṃ ciddhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān /
ṚV, 1, 180, 7.2 adhā ciddhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam //
ṚV, 1, 180, 7.2 adhā ciddhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam //
ṚV, 1, 180, 8.1 yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau /
ṚV, 1, 182, 2.1 indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā /
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 1, 188, 6.1 surukme hi supeśasādhi śriyā virājataḥ /
ṚV, 1, 188, 7.1 prathamā hi suvācasā hotārā daivyā kavī /
ṚV, 1, 188, 9.1 tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje /
ṚV, 1, 189, 6.2 viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 5, 4.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 16, 4.1 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 6.1 pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau /
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 38, 1.2 nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau //
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 2, 41, 10.2 sa hi sthiro vicarṣaṇiḥ //
ṚV, 3, 1, 11.1 urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ /
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 11, 3.2 arthaṃ hy asya taraṇi //
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 39, 8.2 bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat //
ṚV, 3, 41, 6.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 51, 10.1 idaṃ hy anv ojasā sutaṃ rādhānām pate /
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 7, 2.2 adhā hi tvā jagṛbhrire martāso vikṣv īḍyam //
ṚV, 4, 8, 2.1 sa hi vedā vasudhitim mahāṁ ārodhanaṃ divaḥ /
ṚV, 4, 9, 5.1 veṣi hy adhvarīyatām upavaktā janānām /
ṚV, 4, 10, 2.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ /
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 31, 9.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 43, 3.1 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 46, 4.2 ā hi sthātho divispṛśam //
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 2, 4.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti //
ṚV, 5, 2, 7.1 śunaś cicchepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ /
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 5, 2.2 kavir hi madhuhastyaḥ //
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 5, 14, 3.1 taṃ hi śaśvanta īᄆate srucā devaṃ ghṛtaścutā /
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 16, 2.1 sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ /
ṚV, 5, 16, 4.1 adhā hy agna eṣāṃ suvīryasya maṃhanā /
ṚV, 5, 17, 2.1 asya hi svayaśastara āsā vidharman manyase /
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 23, 4.1 sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 28, 5.2 tvaṃ hi havyavāᄆ asi //
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 34, 8.2 yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ //
ṚV, 5, 35, 3.2 vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ //
ṚV, 5, 35, 4.1 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ /
ṚV, 5, 44, 10.1 sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ /
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 50, 2.2 te rāyā te hy āpṛce sacemahi sacathyaiḥ //
ṚV, 5, 52, 2.1 te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā /
ṚV, 5, 56, 6.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ /
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 5, 64, 2.2 śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve //
ṚV, 5, 65, 2.1 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā /
ṚV, 5, 65, 4.2 mitrasya hi pratūrvataḥ sumatir asti vidhataḥ //
ṚV, 5, 66, 2.1 tā hi kṣatram avihrutaṃ samyag asuryam āśāte /
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 5, 67, 3.1 viśve hi viśvavedaso varuṇo mitro aryamā /
ṚV, 5, 67, 4.1 te hi satyā ṛtaspṛśa ṛtāvāno jane jane /
ṚV, 5, 70, 1.1 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇa /
ṚV, 5, 71, 2.1 viśvasya hi pracetasā varuṇa mitra rājathaḥ /
ṚV, 5, 74, 4.1 pauraṃ ciddhy udaprutam paura paurāya jinvathaḥ /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 77, 1.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ //
ṚV, 5, 79, 5.1 yac ciddhi te gaṇā ime chadayanti maghattaye /
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 2, 7.1 adhā hi vikṣv īḍyo 'si priyo no atithiḥ /
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 2, 10.1 veṣi hy adhvarīyatām agne hotā dame viśām /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 6, 14, 5.1 agnir hi vidmanā nido devo martam uruṣyati /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 16, 3.1 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā /
ṚV, 6, 16, 20.1 sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā /
ṚV, 6, 16, 23.1 sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ /
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 45, 4.2 sa hi naḥ pramatir mahī //
ṚV, 6, 45, 20.1 sa hi viśvāni pārthivāṁ eko vasūni patyate /
ṚV, 6, 45, 24.1 kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat /
ṚV, 6, 45, 27.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 6, 48, 3.1 vṛṣā hy agne ajaro mahān vibhāsy arciṣā /
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 49, 11.2 acitraṃ ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat //
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 51, 14.1 grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ /
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 10, 5.2 sa hi kṣapāvāṁ abhavad rayīṇām atandro dūto yajathāya devān //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 18.1 śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 23, 2.2 nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 28, 3.2 mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat //
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 33, 1.1 śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ /
ṚV, 7, 37, 3.1 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge /
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 40, 5.2 vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat //
ṚV, 7, 46, 2.1 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati /
ṚV, 7, 48, 3.1 te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan /
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 56, 2.1 nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram //
ṚV, 7, 57, 2.1 nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 60, 10.1 sasvaś ciddhi samṛtis tveṣy eṣām apīcyena sahasā sahante /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 93, 2.1 tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā /
ṚV, 7, 93, 6.2 nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ //
ṚV, 7, 94, 5.1 tā hi śaśvanta īᄆata itthā viprāsa ūtaye /
ṚV, 7, 97, 7.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
ṚV, 7, 99, 3.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā /
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 1, 21.2 viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ //
ṚV, 8, 2, 11.2 revantaṃ hi tvā śṛṇomi //
ṚV, 8, 2, 21.1 vidmā hy asya vīrasya bhūridāvarīṃ sumatim /
ṚV, 8, 2, 35.2 ino vasu sa hi voᄆhā //
ṚV, 8, 3, 17.1 yukṣvā hi vṛtrahantama harī indra parāvataḥ /
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 5, 28.2 ā hi sthātho divispṛśam //
ṚV, 8, 6, 10.1 aham iddhi pituṣ pari medhām ṛtasya jagrabha /
ṚV, 8, 6, 14.2 vṛṣā hy ugra śṛṇviṣe //
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 13, 1.2 vide vṛdhasya dakṣaso mahān hi ṣaḥ //
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 33.2 vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ //
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 18, 2.1 anarvāṇo hy eṣām panthā ādityānām /
ṚV, 8, 18, 5.1 te hi putrāso aditer vidur dveṣāṃsi yotave /
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 4.1 vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima /
ṚV, 8, 21, 10.1 haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata /
ṚV, 8, 21, 18.2 parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat //
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 23, 1.1 īᄆiṣvā hi pratīvyaṃ yajasva jātavedasam /
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 24, 2.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 16.2 evā hi vīra stavate sadāvṛdhaḥ //
ṚV, 8, 24, 24.1 vetthā hi nirṛtīnāṃ vajrahasta parivṛjam /
ṚV, 8, 25, 15.1 te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit /
ṚV, 8, 25, 20.2 īśe hi pitvo 'viṣasya dāvane //
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 26, 6.1 dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ /
ṚV, 8, 26, 9.1 vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat /
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 26, 24.1 tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe /
ṚV, 8, 27, 4.1 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ /
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 33, 10.2 vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ //
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 38, 1.1 yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 44, 18.1 īśiṣe vāryasya hi dātrasyāgne svarpatiḥ /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 45, 12.1 ūrdhvā hi te dive dive sahasrā sūnṛtā śatā /
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 8, 45, 19.1 yacciddhi te api vyathir jaganvāṃso amanmahi /
ṚV, 8, 45, 32.1 dabhraṃ ciddhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami /
ṚV, 8, 45, 35.1 bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ /
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 7.1 tasmin hi santy ūtayo viśvā abhīravaḥ sacā /
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 51, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 54, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 61, 2.1 taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 67, 3.1 teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe /
ṚV, 8, 67, 8.2 indra iddhi śruto vaśī //
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 67, 17.1 śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ /
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 78, 3.2 tvaṃ hi śṛṇviṣe vaso //
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 8, 83, 4.2 vāmaṃ hy āvṛṇīmahe //
ṚV, 8, 83, 5.1 vāmasya hi pracetasa īśānāso riśādasaḥ /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 87, 6.1 vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye /
ṚV, 8, 88, 5.1 pra hi ririkṣa ojasā divo antebhyas pari /
ṚV, 8, 90, 4.1 tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase /
ṚV, 8, 92, 5.2 tad iddhy asya vardhanam //
ṚV, 8, 92, 13.1 viśvā hi martyatvanānukāmā śatakrato /
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 95, 9.1 indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 98, 5.1 abhi hi satya somapā ubhe babhūtha rodasī /
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 20, 2.1 sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati /
ṚV, 9, 49, 4.2 devāsaḥ śṛṇavan hi kam //
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 65, 4.1 vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 87, 6.1 pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 110, 3.1 ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 9, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 26, 1.1 pra hy acchā manīṣā spārhā yanti niyutaḥ /
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 28, 6.1 evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ /
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 29, 7.1 ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ /
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 53, 2.1 arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat /
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 16.1 svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti /
ṚV, 10, 64, 7.2 te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ //
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 65, 3.1 teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṁ iyarmy ṛtajñā ṛtāvṛdhām /
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 67, 11.1 satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhy avatha svebhir evaiḥ /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa yā duhitā tava /
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 77, 8.1 te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ /
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 83, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 86, 2.1 parā hīndra dhāvasi vṛṣākaper ati vyathiḥ /
ṚV, 10, 86, 14.1 ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /
ṚV, 10, 92, 11.1 te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ /
ṚV, 10, 93, 3.2 viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ //
ṚV, 10, 95, 11.1 jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ /
ṚV, 10, 96, 2.1 hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ /
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
ṚV, 10, 111, 6.1 vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ /
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 126, 2.1 taddhi vayaṃ vṛṇīmahe varuṇa mitrāryaman /
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 132, 7.1 yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam /
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
Ṛgvedakhilāni
ṚVKh, 1, 6, 1.2 yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 2, 14, 2.2 tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi //
ṚVKh, 3, 3, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 6, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚVKh, 3, 10, 1.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /
ṚVKh, 3, 10, 17.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /
ṚVKh, 3, 17, 1.3 vi hi sotor asṛkṣata //
ṚVKh, 3, 22, 8.2 sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam //
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
Ṛgvidhāna
ṚgVidh, 1, 3, 5.1 āpo hi ṣṭheti sūktaṃ tu śuddhavatyo 'ghamarṣaṇam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 9.1 triṣatyā hi devāḥ //
ṢB, 1, 1, 13.2 tābhyāṃ hīdaṃ sarvaṃ harati //
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 1, 3, 17.1 ūnākṣarā gāyatrī prātaḥsavane prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
ṢB, 1, 3, 18.1 ūnākṣarā gāyatry āmahīyave prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
ṢB, 1, 3, 20.1 ūnākṣarā gāyatrī saṃhite prāṇāpānayoḥ uccāra ūnād iva hi prāṇāpānāv uccarataḥ //
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 20.2 hi vettha yathāyathaṃ svāheti /
ṢB, 2, 1, 6.4 sarvaṃ hīdaṃ retaḥ //
ṢB, 2, 1, 27.4 sarvaṃ hīdaṃ prājāpatyam //
ṢB, 2, 1, 34.2 prāṇo hi gāyatram /
ṢB, 2, 1, 34.4 panthā hi gāyatram //
ṢB, 2, 2, 12.5 uccāvacaiva hi vāk /
ṢB, 2, 2, 12.7 saṃkṣṇutyeva hi vācaṃ puruṣo vadati /
ṢB, 2, 2, 14.2 retaso hy adhi saj jāyate //
ṢB, 2, 2, 15.2 retaso hy adhi saṃbhavaḥ //
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
ṢB, 2, 2, 21.2 ghoṣīva hy ayam apānaḥ //
ṢB, 2, 2, 22.2 udyata iva hy ayaṃ prāṇaḥ //
ṢB, 2, 2, 23.2 nikrīḍita iva hy ayaṃ vyānaḥ //
ṢB, 2, 2, 24.2 nirukto 'nirukta iva hy ayaṃ samānaḥ //
ṢB, 2, 2, 25.2 udasta iva hy ayam udāno yacchṛṅgam //
Arthaśāstra
ArthaŚ, 1, 2, 3.1 trayīviśeṣo hyānvīkṣikīti //
ArthaŚ, 1, 2, 5.1 saṃvaraṇamātraṃ hi trayī lokayātrāvida iti //
ArthaŚ, 1, 2, 7.1 tasyāṃ hi sarvavidyārambhāḥ pratibaddhā iti //
ArthaŚ, 1, 3, 16.2 svadharmaṃ saṃdadhāno hi pretya ceha ca nandati //
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 4, 8.1 tīkṣṇadaṇḍo hi bhūtānām udvejanīyo bhavati //
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
ArthaŚ, 1, 4, 14.1 balīyān abalaṃ hi grasate daṇḍadharābhāve //
ArthaŚ, 1, 5, 4.1 kriyā hi dravyaṃ vinayati nādravyam //
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
ArthaŚ, 1, 5, 16.1 vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
ArthaŚ, 1, 6, 3.1 kṛtsnaṃ hi śāstram idam indriyajayaḥ //
ArthaŚ, 1, 7, 5.1 eko hyatyāsevito dharmārthakāmānām ātmānam itarau ca pīḍayati //
ArthaŚ, 1, 7, 7.1 arthamūlau hi dharmakāmāviti //
ArthaŚ, 1, 8, 2.1 te hyasya viśvāsyā bhavanti iti //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 15.1 anyair amātyaguṇair ayuktā hyete //
ArthaŚ, 1, 8, 17.1 te hyenam apacarantam api na tyajanti sagandhatvāt //
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 8, 21.1 te hyasya sarvam avagṛhya svāmivat pracaranti //
ArthaŚ, 1, 8, 28.1 kāryasāmarthyāddhi puruṣasāmarthyaṃ kalpyate //
ArthaŚ, 1, 9, 4.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 10, 18.2 kadāciddhi praduṣṭasya nādhigamyeta bheṣajam //
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
ArthaŚ, 1, 15, 6.1 mantrabhedo hi dūtāmātyasvāminām iṅgitākārābhyām //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 12.1 mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca //
ArthaŚ, 1, 15, 14.1 mantriṇām api hi mantriṇo bhavanti teṣām apyanye //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
ArthaŚ, 1, 15, 30.1 tair mantrayamāṇo hi mantrasiddhiṃ guptiṃ ca labhate iti //
ArthaŚ, 1, 15, 32.1 anavasthā hyeṣā //
ArthaŚ, 1, 15, 34.1 mantrayamāṇo hyekenārthakṛcchreṣu niścayaṃ nādhigacchet //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 54.1 indrasya hi mantripariṣadṛṣīṇāṃ sahasram //
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
ArthaŚ, 1, 16, 13.1 taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca //
ArthaŚ, 1, 16, 23.1 suptamattayor hi bhāvajñānaṃ dṛṣṭam //
ArthaŚ, 1, 17, 5.1 karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 17, 19.1 tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran //
ArthaŚ, 1, 17, 21.1 sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti //
ArthaŚ, 1, 17, 31.1 navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati //
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
ArthaŚ, 2, 3, 9.1 agnir avahito hi tasmin vasati //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 3.1 aśvasadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ vā /
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 2, 10, 2.1 śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ //
ArthaŚ, 2, 10, 38.2 prāvṛttikaśca pratilekha eva sarvatragaśceti hi śāsanāni //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 13, 43.2 śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
Avadānaśataka
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
Aṣṭasāhasrikā
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 5.2 tatkasya hetoḥ tathā hi taccittamacittam /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.14 tatkasya hetoḥ rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.16 vijñānaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.21 evaṃ hyatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 8.25 tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 13.10 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 13.20 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.9 tatkasya hetoḥ evaṃ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 20.7 na hi bhagavan anyā sā māyā anyattadrūpam /
ASāh, 1, 20.9 na hi bhagavan anyā sā māyā anyā sā vedanā anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 21.2 tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 29.2 tatkasya hetoḥ tathā hi bhagavan rūpamabaddhamamuktam /
ASāh, 1, 29.4 tathā hi bhagavan vijñānamabaddhamamuktam /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 33.3 bhagavānāha no hīdaṃ subhūte /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.8 vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.31 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.36 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.44 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.49 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.5 tatkasya hetoḥ sarvasattvā api hyavirahitā manasikāreṇa viharanti //
ASāh, 2, 2.2 tatkathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ śikṣitavyam kathaṃ yogamāpattavyam sthaviraḥ subhūtirāha tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena /
ASāh, 2, 2.5 tatkasya hetoḥ baddhasīmāno hi te saṃsārasrotasaḥ /
ASāh, 2, 2.6 abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.9 viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ //
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 3.5 tatkasya hetoḥ asmābhir api hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca samparigṛhītāḥ saṃparivāritāś ca kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 4.3 tena hi kauśika bodhisattvena mahāsattvena mahāsaṃnāhasaṃnaddhena bhavitavyam /
ASāh, 2, 4.23 iti hi rūpamiti na sthātavyam /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 4.25 iti hi vijñānamiti na sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.28 iti hi smṛtyupasthānānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 5.2 tatkasya hetor apratiṣṭhitamānaso hi tathāgato 'rhan samyaksaṃbuddhaḥ /
ASāh, 2, 6.3 evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 2, 10.15 iti hi svapnaś ca nirvāṇaṃ ca advayam etad advaidhīkāram //
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.8 vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 3, 6.17 evaṃ balavatī hi sā oṣadhī /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.12 atra hi kauśika vidyāyāṃ śikṣamāṇo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate sarvajñajñānaṃ ca pratilapsyate /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.20 tatkasya hetoḥ durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhirhīnavīryaiḥ kusīdairhīnasattvair hīnacittairhīnasaṃjñair hīnādhimuktikairhīnaprajñaiḥ /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 14.8 tatkasya hetoḥ prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.16 tatkasya hetoḥ imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ yaduta prajñāpāramitām /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.3 etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 1.34 tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni /
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 3.3 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 4.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 6.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 7.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 8.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 9.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 11.2 tatkasya hetoḥ utpatsyate hi kauśika anāgate 'dhvani prajñāpāramitāprativarṇikā /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 13.7 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 19.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 19.6 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 20.8 tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 10.6 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate /
ASāh, 6, 10.10 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāmabhiniviśate /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.22 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante /
ASāh, 6, 17.30 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante /
ASāh, 6, 17.38 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 6.4 tatkasya hetoḥ prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati /
ASāh, 7, 7.7 tatkasya hetoḥ asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 7.12 tatkasya hetoḥ sattvāsvabhāvajātikā hi prajñāpāramitā veditavyā /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 8, 2.7 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.9 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.11 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam /
ASāh, 8, 2.14 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.16 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.18 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam //
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 5.4 tatkasya hetoḥ nāmato 'pi hi subhūte saṅgo nimittato 'pi saṅgaḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 8, 8.3 tatkasya hetoḥ nimittato hi subhūte saṅgaḥ /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 8, 13.24 evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.4 tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 6.2 na hi subhūte śūnyatā pravartate vā nivartate vā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.6 tatkasya hetoḥ atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.7 cirayānasamprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 10.10 na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 14.2 bhagavānāha rūpaṃ hi subhūte acintyam /
ASāh, 10, 14.4 vijñānaṃ hi subhūte acintyam /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.85 tatkasya hetoḥ dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.4 agrāṇi hi tāni bhagavan bhavanti /
ASāh, 11, 19.4 tatkasya hetoḥ māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya /
ASāh, 12, 1.3 tatkasya hetoḥ etayā hi vayaṃ janitāḥ /
ASāh, 12, 1.10 evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti /
ASāh, 12, 1.11 tatkasya hetoḥ eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām /
ASāh, 12, 1.13 atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.15 atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.3 alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Aṣṭādhyāyī
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.1 oṃ mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
Brahmabindūpaniṣat, 1, 7.2 asvareṇa hi bhāvena bhāvo nābhāva iṣyate //
Brahmabindūpaniṣat, 1, 12.1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
Buddhacarita
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
BCar, 1, 69.2 jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 30.1 kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ /
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 3, 37.2 udyānabhūmau hi kuto ratirme jarābhaye cetasi vartamāne //
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 3, 62.1 tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ /
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 4.1 taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 4, 16.1 purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
BCar, 4, 23.1 yā hi kāścidyuvatayo haranti sadṛśaṃ janam /
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 4, 59.1 jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
BCar, 4, 61.1 viyujyamāne hi tarau puṣpairapi phalairapi /
BCar, 4, 68.2 snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ //
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 4, 86.2 mamāpi hi manojñeṣu viṣayeṣu ratirbhavet //
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 4, 89.2 ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ //
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 20.2 sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ //
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
BCar, 5, 28.2 parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 5, 37.2 śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum //
BCar, 5, 42.1 sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām /
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 6, 20.1 bhavanti hyarthadāyādāḥ puruṣasya viparyaye /
BCar, 6, 22.2 jīvite ko hi viśrambho mṛtyau pratyarthini sthite //
BCar, 6, 28.1 vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca /
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
BCar, 6, 43.2 nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu //
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 7, 8.2 sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ //
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 7, 48.2 asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ //
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 53.1 yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ /
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 8, 41.1 yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim /
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 8, 84.2 na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ //
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 18.2 buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
BCar, 9, 66.2 prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 28.2 vyatyasya rāgādiha hi trivargaṃ pretyeha ca bhraṃśamavāpnuvanti //
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 42.1 gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyasukhāya gharme /
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 11, 57.1 ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ /
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
BCar, 12, 33.1 ityavidyāṃ hi vidvānsa pañcaparvāṃ samīhate /
BCar, 12, 41.1 yathāvadetadvijñāya kṣetrajño hi catuṣṭayam /
BCar, 12, 67.2 imaṃ panthānamāsādya muktā hyanye ca mokṣiṇaḥ //
BCar, 12, 70.1 vikāraprakṛtibhyo hi kṣetrajñaṃ muktamapyaham /
BCar, 12, 71.1 viśuddho yadyapi hyātmā nirmukta iti kalpyate /
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
BCar, 12, 81.2 vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat //
BCar, 12, 85.1 saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ /
BCar, 13, 5.1 yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 13.1 tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 13, 68.1 eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 14, 26.1 khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
BCar, 14, 29.2 labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi //
Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Ca, Sū., 1, 22.1 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ /
Ca, Sū., 1, 45.2 tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 1, 88.1 snehā hyete ca vihitā vātapittakaphāpahāḥ /
Ca, Sū., 1, 120.1 oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane /
Ca, Sū., 1, 125.1 auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ /
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 4, 28.2 pañcāśatko hyayaṃ vargaḥ kaṣāyāṇāmudāhṛtaḥ //
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 5, 18.2 yathā hi kanakādīnāṃ malināṃ vividhātmanām //
Ca, Sū., 5, 34.1 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate /
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Sū., 7, 40.2 doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 11.1 paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 58.1 aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 74.2 sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet //
Ca, Sū., 13, 98.2 taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca //
Ca, Sū., 14, 5.1 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Sū., 16, 11.1 vamane'tikṛte liṅgānyetānyeva bhavanti hi /
Ca, Sū., 17, 49.1 śleṣmāṇaṃ hi samaṃ pittaṃ yadā vātaparikṣaye /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 59.2 ceṣṭāpraṇāśaṃ mūrcchāṃ ca vāksaṅgaṃ ca karoti hi //
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Sū., 17, 105.2 jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca, Sū., 17, 118.1 sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca, Sū., 18, 37.1 santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca, Sū., 18, 42.1 ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 7.2 etau hi dahataḥ sthūlaṃ vanadāvo vanaṃ yathā //
Ca, Sū., 21, 16.2 satataṃ copacaryau hi karśanairbṛṃhaṇairapi //
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Sū., 22, 10.2 raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam //
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 22, 39.1 kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite /
Ca, Sū., 22, 43.2 doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ /
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 4.2 yunakti prāṇinaḥ śoṇitaṃ hyanuvartate //
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Sū., 24, 53.2 tasya saṃrakṣitavyaṃ hi manaḥ pralayahetutaḥ //
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 9.2 nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 13.2 āpo hi rasavatyastāḥ smṛtā nirvṛttihetavaḥ //
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 15.2 rāśiḥ ṣaḍdhātujo hyeṣa sāṃkhyairādyaiḥ prakīrtitaḥ //
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 25, 18.1 bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate /
Ca, Sū., 25, 19.2 nahyṛte karmaṇo janma rogāṇāṃ puruṣasya vā //
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 25, 21.2 kharadravacaloṣṇatvaṃ tejo'ntānām yathaiva hi //
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Sū., 25, 26.2 maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Ca, Sū., 25, 29.1 yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 46.2 prāpya tattaddhi dṛśyante te te bhāvāstathā tathā //
Ca, Sū., 25, 49.7 yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 23.2 rasāstaratamābhyāṃ tāṃ saṃkhyām atipatanti hi //
Ca, Sū., 26, 28.2 viparyayeṇānuraso raso nāsti hi saptamaḥ //
Ca, Sū., 26, 50.1 kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 93.1 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 28, 3.2 dhātavo hi dhātvāhārāḥ prakṛtimanuvartante //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.5 tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate /
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 28, 39.1 prajñāparādhāddhyahitānarthān pañca niṣevate /
Ca, Sū., 28, 40.2 rajyate na tu vijñātā vijñāne hy amalīkṛte //
Ca, Sū., 28, 41.2 parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 11.2 varjanīyā hi te mṛtyoścarantyanucarā bhuvi //
Ca, Sū., 30, 5.1 pratiṣṭhārthaṃ hi bhāvānāmeṣāṃ hṛdayamiṣyate /
Ca, Sū., 30, 6.2 yaddhi tat sparśavijñānaṃ dhāri tattatra saṃśritam //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 79.1 dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ /
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 16.1 vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate /
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 16.5 mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti //
Ca, Nid., 3, 17.3 mārute hyavajite 'nyamudīrṇaṃ doṣamalpamapi karma nihanyāt //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 4.3 doṣā hi vikalpanairvikalpyamānā vikalpayanti vikārān anyatrāsādhyabhāvāt /
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 14.1 yathā hyalpena yatnena chidyate taruṇastaruḥ /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 5.3 jīvan hi puruṣastviṣṭaṃ karmaṇaḥ phalamaśnute //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 7.3 tadabhāve hi bhāvānāṃ sarvābhāvaḥ śarīriṇām //
Ca, Nid., 6, 8.5 parā hyeṣā phalanirvṛttirāhārasyeti //
Ca, Nid., 6, 9.3 kṣayo hyasya bahūn rogānmaraṇaṃ vā niyacchati //
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 12.2 apasmāro hi vātena pittena ca kaphena ca /
Ca, Nid., 8, 21.1 kaściddhi rogo rogasya heturbhūtvā praśāmyati /
Ca, Nid., 8, 24.1 eko heturanekasya tathaikasyaika eva hi /
Ca, Nid., 8, 26.2 rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi //
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 1, 18.4 tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti /
Ca, Vim., 1, 18.7 ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti //
Ca, Vim., 1, 19.2 sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ vā bhavati //
Ca, Vim., 1, 20.1 sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ /
Ca, Vim., 1, 22.3 saṃskāro hi guṇāntarādhānam ucyate /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 1, 22.10 kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.5 vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 29.3 daive puruṣakāre ca sthitaṃ hyasya balābalam //
Ca, Vim., 3, 31.2 dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamam uttamam //
Ca, Vim., 3, 33.2 daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 45.3 evaṃvidhaṃ hyāturam upacaran bhiṣak pāpīyasāyaśasā yogam ṛcchatīti //
Ca, Vim., 4, 4.2 āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca /
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 5.3 kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 9.0 niyatastvanubandho rajastamasoḥ parasparaṃ na hyarajaskaṃ tamaḥ pravartate //
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 7, 4.1 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 22.3 vigṛhyabhāṣā tīvraṃ hi keṣāṃciddrohamāvahet //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 67.2 atra hi vākyaprativākyavistarāḥ kevalāścopapattayaḥ sarvādhikaraṇeṣu /
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 68.2 jñānapūrvakaṃ hi karmaṇāṃ samārambhaṃ praśaṃsanti kuśalāḥ /
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 83.2 etaddhi dvayamupadeśaśca parīkṣā syāt /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 95.5 teṣāṃ hi lakṣaṇāni vyākhyāsyāmaḥ //
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 121.2 karmaśaktyā hyanumīyate balatraividhyam //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 146.1 sarvaśo hi praṇihitāḥ sarvarogeṣu jānatā /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 12.2 sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ //
Ca, Śār., 1, 18.2 sati hy ātmendriyārthānāṃ sannikarṣe na vartate //
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 22.1 indriyeṇendriyārtho hi samanaskena gṛhyate /
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 35.2 caturviṃśatiko hyeṣa rāśiḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Ca, Śār., 1, 58.1 na hyeko vartate bhāvo vartate nāpyahetukaḥ /
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Ca, Śār., 1, 95.1 upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ /
Ca, Śār., 1, 96.1 kośakāro yathā hyaṃśūnupādatte vadhapradān /
Ca, Śār., 1, 99.2 jñeyaḥ sa buddhivibhraṃśaḥ samaṃ buddhirhi paśyati //
Ca, Śār., 1, 100.2 niyantumahitādarthāddhṛtirhi niyamātmikā //
Ca, Śār., 1, 101.2 bhraśyate sa smṛtibhraṃśaḥ smartavyaṃ hi smṛtau sthitam //
Ca, Śār., 1, 109.2 prajñāparādhaṃ jānīyānmanaso gocaraṃ hi tat //
Ca, Śār., 1, 113.2 sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ //
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 1, 135.1 upādatte hi sā bhāvān vedanāśrayasaṃjñakān /
Ca, Śār., 1, 152.2 na cātmakṛtakaṃ taddhi tatra cotpadyate svatā //
Ca, Śār., 2, 8.2 garbhasya rūpaṃ hi karoti tasyās tadasṛg asrāvi vivardhamānam //
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Ca, Śār., 2, 36.1 rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ /
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 44.2 pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam /
Ca, Śār., 3, 4.5 na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.4 nahyanyaḥ sukhaduḥkhayoḥ kartā /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 3, 24.2 na hyeko vartate bhāvo vartate nāpyahetukaḥ //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 15.4 vimānane hyasya dṛśyate vināśo vikṛtirvā /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 4, 16.2 upacārasādhanaṃ hyasya jñāne jñānaṃ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 36.4 śarīraṃ hyapi sattvamanuvidhīyate sattvaṃ ca śarīram /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 7.5 ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ //
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 21.1 paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 6, 4.3 vaiṣamyagamanaṃ hi punardhātūnāṃ vṛddhihrāsagamanam akārtsnyena prakṛtyā ca //
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 6, 28.7 kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 19.2 karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatam iṣṭaphalatvaṃ tathetareṣām itaratvam /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Ca, Śār., 8, 45.1 asamyakkalpane hi nāḍyā āyāmavyāyāmottuṇḍitāpiṇḍalikāvināmikāvijṛmbhikābādhebhyo bhayam /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 64.1 na hyasya vitrāsanaṃ sādhu /
Ca, Śār., 8, 65.2 evaṃ sātmyā hi kumārā bhavanti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 2, 20.2 manuṣyo hi manuṣyasya kathaṃ rasamavāpnuyāt //
Ca, Indr., 4, 4.2 addhā hi viditaṃ jñānamindriyāṇāmatīndriyam //
Ca, Indr., 4, 7.2 vigītam ubhayaṃ hyetat paśyan maraṇamṛcchati //
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Indr., 11, 28.2 āyurjñānaphalaṃ kṛtsnamāyurjñe hyanuvartate //
Ca, Indr., 12, 41.2 paryāyavacanaṃ hyarthavijñānāyopapadyate //
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Ca, Cik., 1, 6.2 prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt //
Ca, Cik., 1, 6.2 prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 12.2 dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate //
Ca, Cik., 3, 15.1 dvitīye hi yuge śarvamakrodhavratamāsthitam /
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 3, 55.2 kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam //
Ca, Cik., 3, 90.1 sannipātajvarasyordhvaṃ trayodaśavidhasya hi /
Ca, Cik., 3, 120.2 prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi //
Ca, Cik., 3, 144.2 dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat //
Ca, Cik., 3, 154.1 jvarānupacareddhīmānṛte madyasamutthitāt /
Ca, Cik., 3, 167.1 balaṃ hyalaṃ nigrahāya doṣāṇāṃ balakṛcca tat /
Ca, Cik., 3, 209.1 pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ /
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Ca, Cik., 3, 279.2 jvare mārutaje tv ādāv anapekṣyāpi hi kramam //
Ca, Cik., 3, 293.1 āganturanubandho hi prāyaśo viṣamajvare /
Ca, Cik., 4, 10.2 srotāṃsi raktavāhīni tanmūlāni hi dehinām //
Ca, Cik., 4, 29.1 prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām /
Ca, Cik., 4, 98.1 rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 40.2 avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate //
Ca, Cik., 5, 100.1 bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam /
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 22, 13.2 saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām //
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Ca, Cik., 30, 288.3 sthānametaddhi tantrasya rahasyaṃ paramuttamam //
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Ca, Cik., 1, 3, 63.1 te hy atyantaviruddhatvād aśmano bhedanāḥ param /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 10.2 śakyā oṣadhayo hy etāḥ sevituṃ viṣayābhijāḥ //
Ca, Cik., 1, 4, 37.1 yogā hy āyuḥprakarṣārthā jarāroganibarhaṇāḥ /
Ca, Cik., 1, 4, 41.2 yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam //
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Ca, Cik., 1, 4, 51.2 prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ //
Ca, Cik., 1, 4, 52.2 aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā //
Ca, Cik., 1, 4, 56.2 ābādhebhyo hi saṃrakṣed icchan dharmam anuttamam //
Ca, Cik., 1, 4, 61.2 na hi jīvitadānāddhi dānam anyad viśiṣyate //
Ca, Cik., 1, 4, 61.2 na hi jīvitadānāddhi dānam anyad viśiṣyate //
Ca, Cik., 2, 1, 3.2 tadāyattau hi dharmārthau prītiśca yaśa eva ca //
Ca, Cik., 2, 1, 4.1 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ /
Ca, Cik., 2, 1, 5.1 iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ /
Ca, Cik., 2, 1, 6.1 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate /
Ca, Cik., 2, 1, 6.2 stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam /
Ca, Cik., 2, 1, 15.1 sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ /
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Ca, Cik., 2, 4, 41.1 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan /
Garbhopaniṣat
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
Lalitavistara
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 82.1 idaṃ mune rāganisūdanāḍhya vaipulyasūtraṃ hi mahānidānam /
LalVis, 1, 85.1 tadbhikṣavo me śṛṇuteha sarve vaipulyasūtraṃ hi mahānidānam /
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 14.1 iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma /
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 38.1 śuddhodanasya pramadā pradhānā nārīsahasreṣu hi sāgraprāptā /
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
LalVis, 3, 50.2 anyatra devyātiguṇānvitāyā daśanāgasāhasrabalaṃ hi yasyāḥ //
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 22.2 vayaṃ hi bodhisattvasya veśma vai māpayāmahe //
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 6, 45.5 tatkasmāt maheśākhyā hi devā brāhmaṇāḥ /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 35.2 kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.4 tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt /
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
LalVis, 7, 85.11 iti hi mahāprajāpatī gautamī kumāraṃ saṃvardhayati sma /
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 2.3 tena hi maṇḍyatāṃ nagaram /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 10, 1.1 iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ /
LalVis, 10, 15.1 iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṃ lipiṃ śiṣyante sma /
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 11, 1.1 iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 32.1 iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo 'śokabhāṇḍakānyanuprayacchati sma /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
LalVis, 12, 60.27 saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate 'saṃkhyeyamiti /
LalVis, 12, 68.1 iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan /
LalVis, 12, 74.1 iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 1, 1, 50.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam //
MBh, 1, 1, 54.3 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 57.3 kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi /
MBh, 1, 1, 63.22 vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam /
MBh, 1, 1, 102.2 śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 1, 191.3 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 1, 214.5 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 2, 106.11 nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi /
MBh, 1, 2, 126.21 naiyāyikānāṃ mukhyena varuṇasyātmajena hi /
MBh, 1, 2, 171.8 pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ /
MBh, 1, 2, 195.2 saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 1, 3, 90.3 na hy aham upādhyāyena saṃdiṣṭaḥ /
MBh, 1, 3, 92.3 dharmato hi śuśrūṣito 'smi bhavatā /
MBh, 1, 3, 93.3 evaṃ hy āhuḥ //
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 111.3 na hi te kṣatriyāntaḥpure saṃnihitā /
MBh, 1, 3, 112.4 na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum /
MBh, 1, 3, 114.2 etat tad evaṃ hi /
MBh, 1, 3, 131.3 na hi me manyur adyāpyupaśamaṃ gacchati /
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 1, 5, 16.4 sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā /
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 5, 21.1 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati /
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 7, 3.1 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet /
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 26.1 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ /
MBh, 1, 13, 32.1 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi /
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 14, 1.3 āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ //
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 15, 13.1 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi /
MBh, 1, 18, 9.2 atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi //
MBh, 1, 18, 11.1 tigmavīryaviṣā hyete dandaśūkā mahābalāḥ /
MBh, 1, 18, 11.2 teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai /
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 20, 1.6 tathā hi gatvā te tasya pucche vālā iva sthitāḥ /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 20, 10.6 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ /
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 20, 15.38 dṛśyanneva hi lokān sa bhasmarāśīkariṣyati /
MBh, 1, 20, 15.39 tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 25, 2.2 na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā /
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 25, 7.11 na hi me kuśalaṃ tāta bhojane bahule sadā /
MBh, 1, 25, 7.12 ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ /
MBh, 1, 25, 16.1 niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 1, 26, 39.5 atulaṃ hi balaṃ tasya bṛhaspatir uvāca me //
MBh, 1, 27, 16.6 yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me /
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 32, 7.1 tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha /
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 1, 33, 7.3 sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ //
MBh, 1, 33, 8.1 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe /
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 1, 33, 20.1 samyak saddharmamūlā hi vyasane śāntir uttamā /
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 37, 22.1 sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā /
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 37, 27.2 na hyarhati nṛpaḥ śāpam asmattaḥ putra sarvathā /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 38, 32.1 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam /
MBh, 1, 41, 13.3 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 41, 21.5 kṣālanastāta jāyante sarva eva hi mānavāḥ /
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 41, 26.1 na hi nastat tapastasya tārayiṣyati sattama /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 23.1 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ /
MBh, 1, 43, 28.2 samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ //
MBh, 1, 43, 35.1 tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet /
MBh, 1, 44, 7.2 nainam anvāgamiṣyāmi kadāciddhi śapet sa mām //
MBh, 1, 44, 12.2 utpatsyati hi te putro jvalanārkasamadyutiḥ //
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 45, 4.1 śrutvā bhavatsakāśāddhi pitur vṛttam aśeṣataḥ /
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 1, 46, 37.1 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam /
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 47, 22.3 krośayojanamātrā hi gokarṇasya pramāṇataḥ /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 48, 6.3 uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 53, 34.2 kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja //
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 55, 3.26 pāṇḍavānāṃ kathā hyatra aṣṭādaśakaparvakam /
MBh, 1, 55, 36.1 nātibhāro hi pārthasya keśavenābhavat saha /
MBh, 1, 56, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 56, 13.1 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām /
MBh, 1, 56, 15.1 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 31.4 mahato hyenaso martyān mocayed anukīrtitaḥ /
MBh, 1, 56, 31.20 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 57, 5.2 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān /
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 57, 9.1 atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ /
MBh, 1, 57, 22.3 āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ /
MBh, 1, 57, 43.2 girikāyāḥ prayacchāśu tasyā hyārtavam adya vai //
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 57.60 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi /
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 57, 68.78 satyaṃ mama sutā sā hi dāśarājena dhīmatā /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 69.29 lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā /
MBh, 1, 57, 69.39 putrasparśāt tu lokeṣu nānyat sukham atīva hi /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 61, 88.40 utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada /
MBh, 1, 65, 13.11 na hi me bhīru viprāyāṃ manaḥ prasahate gatim /
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 65, 27.3 kopanaśca tathā hyenaṃ jānāti bhagavān api //
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 5.5 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama /
MBh, 1, 67, 5.10 adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe /
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 67, 26.1 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 7.3 astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam //
MBh, 1, 68, 11.1 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate /
MBh, 1, 68, 13.97 duḥṣantena samo hyeṣa kasya putro bhaviṣyati /
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 41.5 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā /
MBh, 1, 68, 60.3 evaṃ hi putreṇānye 'pi /
MBh, 1, 68, 63.1 poṣo hi tvadadhīno me saṃtānam api cākṣayam /
MBh, 1, 68, 65.1 yathā hyāhavanīyo 'gnir gārhapatyāt praṇīyate /
MBh, 1, 68, 66.1 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā /
MBh, 1, 68, 79.2 yadṛcchayā kāmarāgājjātā menakayā hyasi //
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 11.1 anyān parivadan sādhur yathā hi paritapyate /
MBh, 1, 69, 17.1 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan /
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 22.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 1, 69, 24.2 na hi tīvrataraṃ kiṃcid anṛtād iha vidyate //
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 69, 29.4 sarvebhyo hyaṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 69, 29.9 māsi māsi rajo hyāsāṃ duritānyapakarṣati /
MBh, 1, 69, 30.4 anyonyaprakṛtir hyeṣā //
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 50.1 bharatasyānvavāye hi devakalpā mahaujasaḥ /
MBh, 1, 70, 4.2 sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ //
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 1, 70, 27.3 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hyajagaro 'bhavat //
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 71, 14.3 devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam //
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 71, 39.3 abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi /
MBh, 1, 71, 40.3 saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam /
MBh, 1, 71, 41.6 asmin muhūrte hyasurān vināśya /
MBh, 1, 73, 10.1 yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 73, 24.3 nedānīṃ hi pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MBh, 1, 73, 31.1 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 73, 32.1 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 73, 36.2 acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama /
MBh, 1, 73, 36.6 mama vidyā hi nirdvaṃdvā /
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 74, 10.1 pumāṃso ye hi nindanti vṛttenābhijanena ca /
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 75, 2.2 śanair āvartyamāno hi kartur mūlāni kṛntati /
MBh, 1, 75, 2.5 adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam //
MBh, 1, 75, 3.5 sā na kalpeta vāsāya tayā hi rahitaḥ katham /
MBh, 1, 75, 8.3 duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me //
MBh, 1, 75, 9.1 prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam /
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 17.3 avivāhyā hi rājāno devayāni pitustava /
MBh, 1, 76, 18.3 tayor apyanyatā nāsti ekāntaratamau hi tau /
MBh, 1, 76, 24.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ /
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 77, 8.2 devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 78, 14.8 vibrūta me yathātathyaṃ śrotum icchāmi taṃ hyaham /
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 80, 2.2 dharmāviruddhān rājendro yathārhati sa eva hi //
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 82, 5.18 alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ /
MBh, 1, 82, 5.18 alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ /
MBh, 1, 82, 5.19 antādhipatayaḥ sarve hyabhavan mama śāsanāt /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 84, 2.1 ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje /
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 12.53 sarve hyavabhṛthasnātāstvaradhvaṃ kāryagauravāt //
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 18.3 uśīnarasya putro 'yaṃ tasmācchreṣṭho hi naḥ śibiḥ //
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 91, 12.1 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam /
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 92, 13.2 guṇā na hi mayā śakyā vaktuṃ varṣaśatair api /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 92, 39.1 divyarūpā hi sā devī gaṅgā tripathagā nadī /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 93, 38.2 prajā hyanṛtavākyena hiṃsyām apyātmanastathā /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 94, 49.2 na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati //
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 1, 94, 73.1 asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā /
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 94, 76.1 etāvān atra doṣo hi nānyaḥ kaścana pārthiva /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 95, 6.2 manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ //
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 96, 53.99 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ /
MBh, 1, 96, 53.100 īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate /
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 96, 53.129 strī bhūtvā hyapacakrāma sa gandharvo mudānvitaḥ /
MBh, 1, 98, 28.2 śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ //
MBh, 1, 98, 29.2 avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me //
MBh, 1, 99, 3.13 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata /
MBh, 1, 99, 3.41 striyo hi paramaṃ guhyaṃ dhārayanti kule kule /
MBh, 1, 99, 3.44 yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ //
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 99, 16.1 sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti /
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 1, 99, 39.3 na hi mām arhataḥ prāptum aśuddhe kosalātmaje /
MBh, 1, 99, 48.2 sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ /
MBh, 1, 100, 5.5 virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kṛśaḥ /
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 1, 104, 9.11 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 110, 26.1 anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha /
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 111, 16.2 pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati /
MBh, 1, 111, 26.1 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hyakṛtātmanaḥ /
MBh, 1, 111, 32.3 yā hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 113, 14.1 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi /
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 113, 40.4 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate /
MBh, 1, 113, 40.10 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa /
MBh, 1, 113, 40.12 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 114, 8.11 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ //
MBh, 1, 114, 16.1 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ /
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 114, 63.6 mātariśvā hyayaṃ bhīmo balavān arimardanaḥ /
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 115, 6.1 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 116, 25.3 na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām //
MBh, 1, 116, 27.2 vṛttim ārye cariṣyāmi spṛśed enastathā hi mām /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 116, 30.2 ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana /
MBh, 1, 116, 30.33 yad āhur bhagavanto hi tan manye śobhanaṃ param /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 117, 5.2 bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi //
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 30.17 dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 38.34 bruvanto bhīmasenastu yāto hyagrata eva naḥ /
MBh, 1, 119, 38.48 na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane /
MBh, 1, 119, 38.64 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava /
MBh, 1, 119, 41.1 vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam /
MBh, 1, 119, 43.6 rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ /
MBh, 1, 119, 43.47 prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā /
MBh, 1, 119, 43.56 sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.74 viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hyanekaśaḥ /
MBh, 1, 119, 43.99 vadanto bhīmasenastu yāto hyagrata eva saḥ /
MBh, 1, 119, 43.114 tatra hyeko mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 43.118 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 119, 43.124 tasmiṃstadā rase jīrṇe hyaprameyabalo balī /
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 121, 17.5 ahaṃ dhanam anantaṃ hi prārthaye vipulavrata //
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 122, 15.3 vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 35.6 sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 36.1 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 126, 37.3 sabhājyamāno vipraiśca pradattvā hyamitaṃ vasu //
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 129, 7.3 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 129, 8.1 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit /
MBh, 1, 129, 18.1 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa /
MBh, 1, 129, 18.4 vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau /
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 129, 18.43 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca buddhimān /
MBh, 1, 129, 18.72 yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ /
MBh, 1, 130, 1.6 rājāno yadyapi śreṣṭhā dharmahetor bhavanti hi /
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 1, 130, 1.28 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 130, 4.2 nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ //
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 130, 15.1 samā hi kauraveyāṇāṃ vayam ete ca putraka /
MBh, 1, 131, 10.4 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ /
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 132, 9.3 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi //
MBh, 1, 133, 8.1 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ /
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 134, 14.1 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa /
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 134, 15.3 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ //
MBh, 1, 134, 20.1 yadi vindeta cākāram asmākaṃ hi purocanaḥ /
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 135, 12.2 asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ //
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 137, 4.2 dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān //
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.19 na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau /
MBh, 1, 137, 16.34 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 137, 22.2 tvaṃ hi no balavān eko yathā satatagastathā //
MBh, 1, 138, 8.4 nyaviśanta hi te sarve nirāsvāde mahāvane /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 138, 14.12 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati /
MBh, 1, 138, 19.2 seyaṃ bhūmau pariśrāntā śete hyadyātathocitā //
MBh, 1, 138, 25.1 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ /
MBh, 1, 138, 30.1 nātidūre ca nagaraṃ vanād asmāddhi lakṣaye /
MBh, 1, 139, 17.3 iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ /
MBh, 1, 139, 21.2 vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ //
MBh, 1, 139, 25.4 tvayā hyahaṃ parityaktā na jīveyam ariṃdama //
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 139, 28.1 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam /
MBh, 1, 139, 31.1 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam /
MBh, 1, 140, 17.1 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ /
MBh, 1, 141, 4.1 na hīyaṃ svavaśā bālā kāmayatyadya mām iha /
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 1, 143, 8.1 mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 143, 11.3 ahaṃ hi samaye lipse prāg bhrātur apavarjanāt /
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 19.35 prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru //
MBh, 1, 143, 27.10 śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam /
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 143, 36.13 yathā hi rāvaṇo loke indrajid vā mahābalaḥ /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 145, 25.1 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 10.1 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā /
MBh, 1, 146, 13.6 anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat /
MBh, 1, 146, 13.7 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 147, 8.1 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje /
MBh, 1, 148, 11.2 guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā //
MBh, 1, 149, 17.2 vidyārthino hi me putrān viprakuryuḥ kutūhalāt //
MBh, 1, 150, 5.3 parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ //
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 1.46 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 1, 155, 22.1 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ /
MBh, 1, 155, 25.1 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam /
MBh, 1, 155, 26.2 tasya hyastrabalaṃ ghoram aprasahyaṃ narair bhuvi //
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 155, 52.1 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ /
MBh, 1, 156, 8.1 ekatra ciravāso hi kṣamo na ca mato mama /
MBh, 1, 157, 16.14 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ /
MBh, 1, 158, 12.2 ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā //
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 1, 158, 39.1 saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam /
MBh, 1, 158, 44.1 vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ /
MBh, 1, 158, 54.1 tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 160, 2.2 kaunteyā hi vayaṃ sādho tattvam icchāmi veditum /
MBh, 1, 160, 17.1 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā /
MBh, 1, 160, 25.1 sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam /
MBh, 1, 160, 35.1 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā /
MBh, 1, 160, 37.1 yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ /
MBh, 1, 161, 7.2 bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām //
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 161, 10.1 tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi /
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 161, 12.2 tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 161, 14.2 nāham īśātmano rājan kanyā pitṛmatī hyaham /
MBh, 1, 161, 15.1 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara /
MBh, 1, 161, 16.2 samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ //
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 161, 20.1 ahaṃ hi tapatī nāma sāvitryavarajā sutā /
MBh, 1, 162, 3.1 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau /
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 164, 11.1 sa hi tān yājayāmāsa sarvān nṛpatisattamān /
MBh, 1, 164, 13.1 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā /
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 1, 165, 24.3 balāddhriyasi me nandi kṣamāvān brāhmaṇo hyaham /
MBh, 1, 167, 21.2 rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati //
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 168, 18.1 sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ /
MBh, 1, 170, 4.1 ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi /
MBh, 1, 170, 15.1 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ /
MBh, 1, 170, 16.1 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat /
MBh, 1, 170, 17.1 nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani /
MBh, 1, 170, 17.3 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 1, 171, 2.2 anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim //
MBh, 1, 171, 3.1 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati /
MBh, 1, 171, 4.1 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣitā /
MBh, 1, 171, 6.1 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ /
MBh, 1, 171, 9.1 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate /
MBh, 1, 171, 17.3 apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ /
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 172, 12.14 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi /
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 173, 24.1 na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ /
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 174, 11.1 vīrāṃstu sa hi tān mene prāptarājyān svadharmataḥ /
MBh, 1, 175, 4.3 bhavanto hi vijānantu sahitān mātṛcāriṇaḥ //
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 17.37 sa tadāropayāmāsa tilamātre hyatāḍayat /
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 179, 4.2 nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ //
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 179, 12.2 durbalā hi balīyāṃso viprā hi brahmatejasā //
MBh, 1, 179, 12.2 durbalā hi balīyāṃso viprā hi brahmatejasā //
MBh, 1, 179, 22.11 rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi /
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 180, 22.6 bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn /
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 23.5 tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ /
MBh, 1, 181, 28.1 ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe /
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 1, 182, 3.1 sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām /
MBh, 1, 182, 4.1 iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā /
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 12.1 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām /
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 182, 15.1 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ /
MBh, 1, 182, 15.2 sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 185, 12.1 niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan /
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 185, 24.1 kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā /
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 185, 26.3 na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam //
MBh, 1, 187, 4.2 bravītu no bhavān satyaṃ saṃdeho hyatra no mahān //
MBh, 1, 187, 7.1 śrutvā hyamarasaṃkāśa tava vākyam ariṃdama /
MBh, 1, 187, 9.1 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ /
MBh, 1, 187, 11.2 bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam //
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 188, 9.2 dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam //
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 188, 14.1 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī /
MBh, 1, 188, 22.67 tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ /
MBh, 1, 188, 22.77 tathā praṇihito hyātmā tasyāstasmin dvijottame /
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.96 yasmāt tvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.120 eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ /
MBh, 1, 188, 22.126 anāvṛtāḥ purā nāryo hyāsañ śudhyanti cārtave /
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 34.1 kathaṃ hi strī karmaṇo 'nte mahītalāt samuttiṣṭhed anyato daivayogāt /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 190, 2.2 kṛtaṃ nimittaṃ hi varaikahetos tad evedam upapannaṃ bahūnām //
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 191, 16.7 bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ /
MBh, 1, 192, 6.1 saputrā hi purā kuntī dagdhā jatugṛhe śrutā /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 1, 192, 7.83 dvidhābhūtena manasā hyanyat karma na sidhyati /
MBh, 1, 192, 7.104 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ /
MBh, 1, 192, 7.207 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā /
MBh, 1, 192, 11.2 na hi taṃ tattvato rājan veda kaścid dhanaṃjayam //
MBh, 1, 192, 19.1 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā /
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 192, 28.2 teṣāṃ balavighāto hi kartavyastāta nityaśaḥ //
MBh, 1, 193, 10.1 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat /
MBh, 1, 193, 11.2 mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ /
MBh, 1, 193, 11.3 tam āśritya hi kaunteyaḥ purā cāsmān na manyate /
MBh, 1, 193, 11.4 sa hi tīkṣṇaśca śūraśca teṣāṃ caiva parāyaṇam //
MBh, 1, 193, 12.2 yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ //
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 195, 8.2 etaddhi puruṣavyāghra hitaṃ sarvajanasya ca //
MBh, 1, 195, 10.1 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam /
MBh, 1, 195, 10.4 naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam //
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 196, 17.1 śrūyate hi purā kaścid ambuvīca iti śrutaḥ /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 1, 196, 26.3 duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ //
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 5.1 imau hi vṛddhau vayasā prajñayā ca śrutena ca /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 16.1 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ /
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 198, 7.7 draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi /
MBh, 1, 198, 21.2 draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam //
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 199, 8.1 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam /
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 200, 23.2 śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ //
MBh, 1, 204, 8.10 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ //
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 206, 26.7 tasmāt tava pratyavāyo yujyate na hi kutracit //
MBh, 1, 210, 2.28 vaktum arhasi lokeśa tacchrotuṃ kāmaye hyaham /
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.124 yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham /
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 212, 1.261 lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā /
MBh, 1, 212, 1.265 nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 212, 1.457 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ /
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 212, 28.2 ko hi nāma bhavenārthī sāhasena samācaret //
MBh, 1, 212, 30.1 kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama /
MBh, 1, 212, 31.2 na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ /
MBh, 1, 213, 21.10 lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 215, 8.2 bahūni ghorarūpāṇi ugravīryāṇi caiva hi /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 216, 4.1 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati /
MBh, 1, 217, 1.23 tenāpi ca samādiṣṭastaddhi pāṇḍaravigrahaḥ /
MBh, 1, 217, 2.1 yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 1, 219, 13.2 dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau //
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 220, 2.1 adāhe hyaśvasenasya dānavasya mayasya ca /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 221, 8.1 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam /
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 222, 3.1 saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam /
MBh, 1, 222, 11.2 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam /
MBh, 1, 223, 3.3 śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ //
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 22.1 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ /
MBh, 1, 224, 9.1 tathāgnau te parīttāśca tvayā hi mama saṃnidhau /
MBh, 1, 224, 12.1 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane /
MBh, 1, 224, 16.1 eṣa hi jvalamāno 'gnir lelihāno mahīruhān /
MBh, 1, 224, 16.2 dveṣyaṃ hi hṛdi saṃtāpaṃ janayatyaśivaṃ mama //
MBh, 1, 224, 26.3 sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā /
MBh, 1, 224, 26.5 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā //
MBh, 1, 224, 26.5 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā //
MBh, 1, 224, 27.1 suvratāpi hi kalyāṇī sarvalokapariśrutā /
MBh, 1, 224, 31.2 na hi kāryam anudhyāti bhāryā putravatī satī //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 6.3 dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 2, 5, 21.2 parokṣā vā mahārāja madhyaṃ hyatra praśasyate /
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 39.4 kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 6, 17.2 śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 2, 11, 68.2 chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ //
MBh, 2, 12, 2.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 13, 28.3 agrato hyasya pāñcālāstatrānīke mahātmanaḥ /
MBh, 2, 13, 36.1 tasya hyamarasaṃkāśau balena balināṃ varau /
MBh, 2, 13, 38.1 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ /
MBh, 2, 13, 62.1 tena ruddhā hi rājānaḥ sarve jitvā girivraje /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 2, 13, 64.1 sa hi nirjitya nirjitya pārthivān pṛtanāgatān /
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 13, 67.1 samārambho hi śakyo 'yaṃ nānyathā kurunandana /
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 14, 6.5 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 14, 14.1 ratnabhājo hi rājāno jarāsaṃdham upāsate /
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 15, 11.2 jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam //
MBh, 2, 15, 12.1 saṃyukto hi balaiḥ kaścit pramādānnopayujyate /
MBh, 2, 16, 7.1 anavadyā hyasaṃbuddhāḥ praviṣṭāḥ śatrusadma tat /
MBh, 2, 16, 8.1 eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha /
MBh, 2, 16, 23.9 tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam /
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 18, 16.1 supraṇīto balaugho hi kurute kāryam uttamam /
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 2, 19, 10.2 kauśiko maṇimāṃścaiva vavṛdhāte hyanugraham //
MBh, 2, 19, 11.2 vayam āsādane tasya darpam adya nihanma hi //
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 20, 2.2 ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi //
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 20, 11.1 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati /
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 14.1 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa /
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 2, 20, 17.1 eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ /
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 21, 20.2 pīḍyamāno hi kārtsnyena jahyājjīvitam ātmanaḥ //
MBh, 2, 22, 16.1 śakraviṣṇū hi saṃgrāme ceratustārakāmaye /
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 23, 11.3 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 2, 23, 12.3 yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā //
MBh, 2, 25, 11.2 uttarāḥ kuravo hyete nātra yuddhaṃ pravartate //
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 2, 28, 13.2 cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ //
MBh, 2, 28, 24.2 svairiṇyastatra nāryo hi yatheṣṭaṃ pracarantyuta //
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 30, 21.2 tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham //
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 2, 32, 17.2 tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ //
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 2, 33, 29.2 bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ //
MBh, 2, 34, 3.1 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ /
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 5.1 veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam /
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 9.1 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ /
MBh, 2, 35, 10.1 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ /
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 35, 18.2 nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte //
MBh, 2, 35, 22.1 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ /
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 38, 20.1 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ /
MBh, 2, 38, 21.1 anyakāmā hi dharmajña kanyakā prājñamāninā /
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 39, 15.1 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ /
MBh, 2, 40, 19.1 tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ /
MBh, 2, 40, 22.2 aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ /
MBh, 2, 41, 2.1 ko hi māṃ bhīmasenādya kṣitāvarhati pārthivaḥ /
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 41, 12.1 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam /
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 41, 21.1 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ /
MBh, 2, 41, 22.1 icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam /
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 2, 42, 3.1 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā /
MBh, 2, 42, 13.1 paśyanti hi bhavanto 'dya mayyatīva vyatikramam /
MBh, 2, 42, 19.1 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet /
MBh, 2, 43, 23.1 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā /
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 2, 43, 28.1 ko hi nāma pumāṃlloke marṣayiṣyati sattvavān /
MBh, 2, 43, 34.2 dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ //
MBh, 2, 44, 1.3 bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā //
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 46, 7.2 na hyasau sumahābuddhir ahitaṃ no vadiṣyati //
MBh, 2, 46, 8.1 hitaṃ hi paramaṃ manye viduro yat prabhāṣate /
MBh, 2, 46, 12.1 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate /
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 46, 28.2 sapatnenāvahāso hi sa māṃ dahati bhārata //
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 50, 19.1 mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā /
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 2, 50, 26.2 edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ //
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 53, 3.1 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha /
MBh, 2, 55, 17.1 samavetān hi kaḥ pārthān pratiyudhyeta bhārata /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 4.1 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān /
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 61, 19.2 manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ //
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 2, 61, 27.1 dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi /
MBh, 2, 61, 31.1 kathaṃ hyavijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja /
MBh, 2, 61, 52.2 draupadī praśnam uktvaivaṃ roravīti hyanāthavat /
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 2, 61, 55.2 bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati //
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 62, 10.1 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī /
MBh, 2, 62, 12.1 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ /
MBh, 2, 62, 17.2 tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 62, 34.1 na hi mucyeta jīvanme padā bhūmim upaspṛśan /
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 27.3 vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 63, 31.3 mano hi me vitarati naikaṃ tvaṃ varam arhasi //
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 65, 1.3 nityaṃ hi sthātum icchāmastava bhārata śāsane //
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 2, 66, 12.1 saṃnaddho hyarjuno yāti vivṛtya parameṣudhī /
MBh, 2, 66, 16.1 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te /
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 68, 16.3 gāndhāravidyayā hi tvaṃ rājamadhye vikatthase //
MBh, 2, 68, 20.3 nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati //
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 2, 70, 19.2 manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi //
MBh, 2, 71, 13.2 bāhū darśayamāno hi bāhudraviṇadarpitaḥ /
MBh, 2, 71, 41.1 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ /
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 2, 72, 33.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 1, 23.1 mohajālasya yonir hi mūḍhair eva samāgamaḥ /
MBh, 3, 1, 25.2 tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī //
MBh, 3, 1, 26.1 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu /
MBh, 3, 1, 32.2 nānyathā taddhi kartavyam asmatsnehānukampayā //
MBh, 3, 1, 36.1 etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam /
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 2, 6.1 anukampāṃ hi bhakteṣu daivatāny api kurvate /
MBh, 3, 2, 8.1 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā /
MBh, 3, 2, 16.1 na hi jñānaviruddheṣu bahudoṣeṣu karmasu /
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 2, 24.1 mānasena hi duḥkhena śarīram upatapyate /
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 2, 39.1 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
MBh, 3, 2, 40.1 artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
MBh, 3, 2, 46.2 na hi saṃcayavān kaścid dṛśyate nirupadravaḥ //
MBh, 3, 2, 47.2 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
MBh, 3, 2, 50.1 kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame /
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 2, 79.1 siddhā hi yad yad icchanti kurvate tad anugrahāt /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 7, 8.1 na hi tena mama bhrātrā susūkṣmam api kiṃcana /
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 7, 22.1 bhavanti hi naravyāghra puruṣā dharmacetasaḥ /
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 8, 6.2 kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 8, 12.3 aikamatyaṃ hi no rājan sarveṣām eva lakṣyate //
MBh, 3, 9, 7.1 vigraho hi mahāprājña svajanena vigarhitaḥ /
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 11, 6.2 akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā //
MBh, 3, 11, 14.2 sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho //
MBh, 3, 11, 21.1 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ /
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 12, 31.2 vidyābalam upāśritya na hyasty asyaurasaṃ balam //
MBh, 3, 12, 37.1 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram /
MBh, 3, 13, 39.1 naras tvam asi durdharṣa harir nārāyaṇo hy aham /
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 16, 13.1 pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ /
MBh, 3, 19, 24.1 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ /
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 22, 17.1 ahaṃ hi dvārakāyāś ca pituś ca kurunandana /
MBh, 3, 22, 19.1 eteṣu hi naravyāghra jīvatsu na kathaṃcana /
MBh, 3, 23, 41.2 yady agāṃ paravīraghna na hi jīvet suyodhanaḥ //
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 28, 20.1 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta /
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 29, 4.2 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 3, 29, 9.1 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām /
MBh, 3, 29, 12.2 avajñānaṃ hi loke 'smin maraṇād api garhitam //
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 29, 26.2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 2.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane /
MBh, 3, 30, 3.1 krodhamūlo vināśo hi prajānām iha dṛśyate /
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 30, 14.1 manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ /
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 30, 26.1 abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ /
MBh, 3, 30, 28.1 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn /
MBh, 3, 30, 29.2 prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane //
MBh, 3, 30, 32.2 kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam //
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 9.1 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ /
MBh, 3, 31, 25.2 dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ //
MBh, 3, 31, 33.1 anyathaiva hi manyante puruṣās tāni tāni ca /
MBh, 3, 32, 9.1 pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ /
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 12.1 pratyakṣaṃ paśyasi hyetān divyayogasamanvitān /
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 32, 15.2 ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ //
MBh, 3, 32, 18.1 pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ /
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 32, 29.2 dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā //
MBh, 3, 32, 32.1 bahunāpi hyavidvāṃso naiva tuṣyanty abuddhayaḥ /
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 33, 3.2 akarmāṇo hi jīvanti sthāvarā netare janāḥ //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 9.2 bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavān api //
MBh, 3, 33, 10.3 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MBh, 3, 33, 12.1 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet /
MBh, 3, 33, 14.2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MBh, 3, 33, 19.1 dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ /
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 33, 22.1 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ /
MBh, 3, 33, 24.2 agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī //
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 3, 33, 37.2 ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ //
MBh, 3, 33, 38.1 kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 33, 49.1 bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 34, 4.2 āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam //
MBh, 3, 34, 14.1 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam /
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 34, 54.2 svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate //
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 34, 57.1 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām /
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 34, 62.1 sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā /
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 34, 64.2 na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 34, 83.1 na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām /
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 2.1 ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt /
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 36, 29.1 na hi te 'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ /
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 37, 33.2 bibharṣi hi bahūn viprān vedavedāṅgapāragān //
MBh, 3, 38, 11.3 indre hyastrāṇi divyāni samastāni dhanaṃjaya //
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 38, 30.2 antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā //
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 40, 19.2 mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ //
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 40, 31.1 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ /
MBh, 3, 40, 41.3 tasya mūrdhānam āsādya paphālāsivaro hi saḥ //
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 42, 22.2 tvayā sākṣān mahādevas toṣito hi mahāmṛdhe /
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 45, 22.1 udvṛttā hyasurāḥ kecinnivātakavacā iti /
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 45, 24.2 sarve devanikāyā hi nālaṃ yodhayituṃ sma tān //
MBh, 3, 45, 36.1 giridurgeṣu hi sadā deśeṣu viṣameṣu ca /
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 46, 16.1 yathā hi kiraṇā bhānos tapantīha carācaram /
MBh, 3, 46, 20.1 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ /
MBh, 3, 46, 22.1 śrutaṃ hi te mahārāja yathā pārthena saṃyuge /
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 47, 2.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam /
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 48, 12.1 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ /
MBh, 3, 48, 16.1 amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 49, 4.1 tadviyogāddhi tān sarvāñśokaḥ samabhipupluve /
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 20.2 na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate //
MBh, 3, 49, 21.2 ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi //
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 49, 33.1 anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 50, 28.1 vayaṃ hi devagandharvamanuṣyoragarākṣasān /
MBh, 3, 51, 17.1 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 3, 53, 3.2 tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ //
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 55, 3.2 gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam //
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 57, 13.1 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate /
MBh, 3, 57, 16.3 na hi me śudhyate bhāvaḥ kadācid vinaśed iti //
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 58, 32.1 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama /
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 63, 19.2 samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam /
MBh, 3, 65, 36.2 tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 66, 14.2 yathaiva hi mamaiśvaryaṃ damayanti tathā tava //
MBh, 3, 66, 18.1 dārakau ca hi me nītau vasatas tatra bālakau /
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 67, 13.1 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā /
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 68, 23.3 na hi sa jñāyate vīro nalo jīvan mṛto'pi vā //
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 69, 27.2 tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca //
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 72, 2.2 pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvam anindite //
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 74, 19.2 duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe //
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 75, 1.3 mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa //
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 76, 13.3 kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava //
MBh, 3, 76, 14.1 pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa /
MBh, 3, 76, 18.2 sūtam anyam upādāya yayau svapuram eva hi //
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 77, 15.2 kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi //
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 79, 9.1 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ /
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 80, 65.1 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha /
MBh, 3, 80, 92.2 gamanād eva tasyāṃ hi hayamedham avāpnuyāt //
MBh, 3, 80, 121.1 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te /
MBh, 3, 81, 6.1 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha /
MBh, 3, 81, 27.2 tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hyaham /
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 82, 5.1 tato hi sā saricchreṣṭhā nadīnām uttamā nadī /
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 82, 21.3 mahādevaprasādāddhi gaccheta paramāṃ gatim //
MBh, 3, 82, 77.1 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ /
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 84, 3.1 sa hi vīro 'nuraktaśca samarthaś ca tapodhana /
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 84, 15.2 draṣṭāro na hi bībhatsur bhāram udyamya sīdati //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 86, 23.1 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate /
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 90, 7.1 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 91, 3.2 asmābhir hi na śakyāni tvad ṛte tāni kaurava //
MBh, 3, 91, 6.1 bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham /
MBh, 3, 91, 12.1 tīrthāni hi mahābāho tapovighnakaraiḥ sadā /
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 92, 5.1 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate /
MBh, 3, 92, 5.2 vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ //
MBh, 3, 92, 15.1 evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ /
MBh, 3, 92, 17.1 yathaiva hi nṛgo rājā śibir auśīnaro yathā /
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 4.2 phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam //
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 3.2 yathā hi merur bhavatā nityaśaḥ parigamyate /
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 103, 16.2 jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām /
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 105, 23.1 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam /
MBh, 3, 106, 10.2 asamañjā iti khyātaḥ sagarasya suto hyabhūt /
MBh, 3, 106, 10.3 yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān /
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 111, 13.3 tānyṛśyaśṛṅgasya mahārasāni bhṛśaṃ surūpāṇi ruciṃ dadur hi //
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 119, 8.2 caleddhi rājyācca sukhācca pārtho dharmād apetaś ca kathaṃ vivardhet //
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 119, 14.2 śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 120, 1.3 samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit //
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 120, 21.2 nirdhārtarāṣṭrāṃ hatasūtaputrām etaddhi naḥ kṛtyatamaṃ yaśasyam //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 121, 2.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca /
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 126, 3.2 janma cāprativīryasya kuśalo hyasi bhāṣitum //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 19.1 mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 127, 18.3 kṛtam eva hi tad viddhi bhagavān prabravītu me //
MBh, 3, 128, 12.3 matkṛte hi mahābhāgaḥ pacyate narakāgninā //
MBh, 3, 128, 15.1 narake vā dharmarāja karmaṇāsya samo hyaham /
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 130, 4.2 praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ //
MBh, 3, 131, 13.4 tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase //
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 132, 19.3 vicakṣaṇatvaṃ ca bhaviṣyate nau śivaś ca saumyaś ca hi brahmaghoṣaḥ //
MBh, 3, 133, 6.3 vayaṃ hi vṛddhāś caritavratāś ca vedaprabhāvena praveśanārhāḥ //
MBh, 3, 133, 10.3 na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase //
MBh, 3, 133, 20.2 vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ /
MBh, 3, 133, 20.2 vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 135, 36.3 kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ //
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 136, 17.3 yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama //
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 138, 6.3 tathā hi nihataḥ śete rākṣasena balīyasā //
MBh, 3, 138, 8.1 tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam /
MBh, 3, 138, 8.2 saṃbhāvito hi tūrṇena śūlahastena rakṣasā //
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 141, 8.3 vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā //
MBh, 3, 141, 11.1 na hyahaṃ hātum icchāmi bhavantam iha karhicit /
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 143, 20.2 gate hyambhasi nimnāni prādurbhūte divākare //
MBh, 3, 144, 14.1 tat sarvam anavāpyaiva śramaśokāddhi karśitā /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 148, 5.2 kālāvasthā tadā hyanyā vartate sā na sāmpratam //
MBh, 3, 148, 7.3 balavarṣmaprabhāvā hi prahīyantyudbhavanti ca //
MBh, 3, 148, 8.2 yugaṃ samanuvartāmi kālo hi duratikramaḥ //
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 23.2 daivatāni hi mānyāni puruṣeṇa viśeṣataḥ //
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 149, 26.1 na hi dharmam avijñāya vṛddhān anupasevya ca /
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 34.1 dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ /
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 156, 21.2 vihāro hyatra devānām amānuṣagatis tu sā //
MBh, 3, 157, 4.2 tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt //
MBh, 3, 157, 5.2 na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam //
MBh, 3, 158, 48.1 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana /
MBh, 3, 159, 34.1 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā /
MBh, 3, 160, 20.2 svayaṃ vibhur adīnātmā tatra hyabhivirājate //
MBh, 3, 160, 23.2 īśvarasya sadā hyetat praṇamātra yudhiṣṭhira //
MBh, 3, 160, 32.2 prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate //
MBh, 3, 163, 34.2 kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam //
MBh, 3, 163, 38.2 apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm //
MBh, 3, 164, 21.1 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 164, 38.1 devarājo 'pi hi mayā nityam atropalakṣitaḥ /
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 169, 6.1 hayānāṃ nāntaraṃ hyāsīt padād vicalituṃ padam /
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 68.1 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ /
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 175, 18.1 daśa nāgasahasrāṇi dhārayanti hi yad balam /
MBh, 3, 175, 21.1 sa hi prayatnam akarot tīvram ātmavimokṣaṇe /
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 176, 12.1 imām avasthāṃ samprāpto hyahaṃ kopānmanīṣiṇām /
MBh, 3, 176, 16.1 na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ /
MBh, 3, 176, 18.1 patatā hi vimānāgrān mayā śakrāsanād drutam /
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 176, 31.2 dharmaśīlā mayā te hi bādhyante rājyagṛddhinā //
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 177, 8.2 sahasraṃ hi dvijātīnām uvāha śibikāṃ mama //
MBh, 3, 177, 15.3 bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 178, 5.1 kasmāccid dānayogāddhi satyam eva viśiṣyate /
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 178, 26.2 buddhir utpadyate kārye manas tūtpannam eva hi //
MBh, 3, 178, 33.1 ahaṃ hi divi divyena vimānena caran purā /
MBh, 3, 178, 35.2 tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama //
MBh, 3, 178, 36.1 brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama /
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 180, 37.1 asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 182, 10.2 tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ //
MBh, 3, 182, 13.3 putro hyayaṃ mama nṛpās tapobalasamanvitaḥ //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 185, 7.2 matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata //
MBh, 3, 185, 8.1 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ /
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 186, 12.1 anubhūtaṃ hi bahuśas tvayaikena dvijottama /
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 23.2 viśvaṃ hi brahmabhavane sarvaśaḥ parivartate /
MBh, 3, 186, 45.2 alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana //
MBh, 3, 186, 45.2 alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana //
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 3, 186, 120.1 prayatena mayā mūrdhnā gṛhītvā hyabhivanditau /
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 3.2 tena nārāyaṇo 'smyukto mama taddhyayanaṃ sadā //
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 187, 46.2 ekībhūto hi srakṣyāmi śarīrād dvijasattama //
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 188, 30.1 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api /
MBh, 3, 188, 45.2 na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ //
MBh, 3, 188, 92.2 sa saṃkṣepo hi sarvasya yugasya parivartakaḥ //
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 189, 25.2 muhyanti hi prajās tāta kālenābhipracoditāḥ //
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 36.2 na hi kṣamyate tanmayā /
MBh, 3, 190, 37.6 bahavo hi rājānastayā vipralabdhapūrvā iti //
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 72.1 ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam /
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 193, 12.1 pālane hi mahān dharmaḥ prajānām iha dṛśyate /
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 193, 27.2 nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api //
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 194, 21.3 yuvāṃ hi vīryasampannau na vām asti samaḥ pumān //
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 196, 3.1 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama /
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 197, 22.3 brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api //
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 26.1 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te /
MBh, 3, 198, 26.1 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te /
MBh, 3, 198, 30.1 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm /
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 198, 32.1 na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham /
MBh, 3, 198, 51.1 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ /
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 199, 2.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam /
MBh, 3, 199, 3.2 nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama //
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 199, 22.1 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca /
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 199, 34.2 svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat //
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 3, 200, 11.2 kaścit karmāṇi kurvan hi na prāpyam adhigacchati //
MBh, 3, 200, 14.1 karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ /
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 29.3 jātīḥ puṇyā hyapuṇyāś ca kathaṃ gacchati sattama //
MBh, 3, 200, 41.1 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ /
MBh, 3, 200, 43.1 santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 202, 10.2 tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ /
MBh, 3, 202, 18.2 etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca //
MBh, 3, 202, 24.1 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
MBh, 3, 203, 9.1 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate /
MBh, 3, 203, 11.1 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ /
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 203, 35.1 cittasya hi prasādena hanti karma śubhāśubham /
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 205, 16.1 patamāno hi narake bhavatāsmi samuddhṛtaḥ /
MBh, 3, 205, 19.1 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā /
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 205, 20.1 etad icchāmi vijñātuṃ tattvena hi mahāmate /
MBh, 3, 205, 21.2 anatikramaṇīyā hi brāhmaṇā vai dvijottama /
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 206, 4.1 śūdrayonau vartamāno dharmajño bhavitā hyasi /
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 3, 206, 12.2 taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ //
MBh, 3, 206, 14.1 kartum arhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ /
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 23.2 na hi nirvedam āgamya kiṃcit prāpnoti śobhanam //
MBh, 3, 206, 34.2 na hi tṛpto 'smi bhagavañśṛṇvāno dharmam uttamam //
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 210, 14.1 trividhaṃ saṃsthitā hyete pañca pañca pṛthak pṛthak /
MBh, 3, 210, 14.2 muṣṇantyatra sthitā hyete svargato yajñayājinaḥ //
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 3, 211, 6.2 agnis tapo hyajanayat pañca yajñasutān iha //
MBh, 3, 211, 26.1 yadyagnayo hi spṛśyeyur niveśasthā davāgninā /
MBh, 3, 212, 11.1 anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ /
MBh, 3, 212, 12.2 bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi //
MBh, 3, 212, 28.2 tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ //
MBh, 3, 213, 24.2 sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ //
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 219, 5.1 akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho /
MBh, 3, 219, 6.2 mātaro hi bhavatyo me suto vo 'ham aninditāḥ /
MBh, 3, 219, 34.2 sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi //
MBh, 3, 219, 35.1 pādapānāṃ ca yā mātā karañjanilayā hi sā /
MBh, 3, 219, 40.2 lohitāyanir ityevaṃ kadambe sā hi pūjyate //
MBh, 3, 221, 23.2 agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā //
MBh, 3, 221, 28.2 kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi /
MBh, 3, 221, 33.1 taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ /
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 222, 59.2 kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum //
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 224, 14.3 tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini //
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 226, 4.1 yā hi sā dīpyamāneva pāṇḍavān bhajate purā /
MBh, 3, 226, 12.1 śrūyante hi mahārāja saro dvaitavanaṃ prati /
MBh, 3, 226, 17.1 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate /
MBh, 3, 226, 20.1 suvāsaso hi te bhāryā valkalājinavāsasam /
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 227, 5.1 na hi dvaitavane kiṃcid vidyate 'nyat prayojanam /
MBh, 3, 227, 6.1 jānāsi hi yathā kṣattā dyūtakāla upasthite /
MBh, 3, 227, 8.1 mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau /
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 228, 10.2 tato vinirdaheyus te tapasā hi samanvitāḥ //
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 231, 18.2 samastho viṣamasthān hi draṣṭum icchati durmatiḥ //
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 232, 4.1 jānāti hyeṣa durbuddhir asmān iha ciroṣitān /
MBh, 3, 232, 13.1 kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ /
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 232, 18.1 etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara /
MBh, 3, 235, 6.2 sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ //
MBh, 3, 235, 10.2 jānāti dharmarājo hi śrutvā kuru yathecchasi //
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 238, 2.2 anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu //
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 36.3 pālyamānās tvayā te hi nivasanti gatajvarāḥ //
MBh, 3, 239, 2.1 samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā /
MBh, 3, 239, 5.1 satkṛtasya hi te śoko viparīte kathaṃ bhavet /
MBh, 3, 240, 2.2 ātmatyāgī hyavāg yāti vācyatāṃ cāyaśaskarīm //
MBh, 3, 240, 3.1 na hi kāryaviruddheṣu bahvapāyeṣu karmasu /
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 10.2 sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ //
MBh, 3, 240, 23.1 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa /
MBh, 3, 241, 31.2 pravartatāṃ yathānyāyaṃ sarvato hyanivāritaḥ //
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 244, 12.2 sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe //
MBh, 3, 245, 2.1 phalamūlāśanās te hi sukhārhā duḥkham uttamam /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 3, 245, 13.1 sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate /
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 245, 28.1 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam /
MBh, 3, 246, 2.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ /
MBh, 3, 246, 5.1 saputradāro hi muniḥ pakṣāhāro babhūva saḥ /
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 249, 5.1 vayaṃ hi mānaṃ tava vardhayantaḥ pṛcchāma bhadre prabhavaṃ prabhuṃ ca /
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 3, 253, 18.1 purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 255, 42.1 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ /
MBh, 3, 255, 54.1 sa hi divyāstrasampannaḥ kṛcchrakāle 'pyasaṃbhramaḥ /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 256, 21.3 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ //
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit /
MBh, 3, 259, 27.3 avamene hi durbuddhir manuṣyān puruṣādakaḥ //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 261, 6.1 jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ /
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 3, 262, 6.1 alaṃ te rāmam āsādya vīryajño hyasmi tasya vai /
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 262, 7.1 pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ /
MBh, 3, 262, 37.1 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram /
MBh, 3, 262, 38.1 kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm /
MBh, 3, 263, 3.3 na hi me mokṣyase jīvan yadi notsṛjase vadhūm //
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 264, 58.2 nalakūbaraśāpena rakṣitā hyasyanindite //
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 264, 62.1 dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ /
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 266, 65.1 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ /
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 268, 37.1 niṣṭananto hyubhayatastatra vānararākṣasāḥ /
MBh, 3, 269, 9.1 viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān /
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 274, 30.2 bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 3, 275, 12.1 kathaṃ hyasmadvidho jātu jānan dharmaviniścayam /
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 3, 275, 33.1 yadi hyakāmām āsevet striyam anyām api dhruvam /
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 277, 34.1 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ /
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 279, 12.1 anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca /
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
MBh, 3, 280, 24.2 anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ //
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 280, 32.2 mṛtam eva hi taṃ mene kāle munivacaḥ smaran //
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 281, 15.1 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 81.1 na kadācid vikāle hi gatapūrvo mayāśramaḥ /
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 284, 9.1 brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān /
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 284, 31.1 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman /
MBh, 3, 284, 32.1 kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 285, 7.1 bhaktimanto hi me rakṣyā ityetenāpi hetunā /
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 287, 17.1 amānayan hi mānārhān vātāpiśca mahāsuraḥ /
MBh, 3, 287, 21.1 na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te /
MBh, 3, 287, 25.1 tādṛśe hi kule jātā kule caiva vivardhitā /
MBh, 3, 288, 7.1 brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 290, 14.2 utpatsyati hi putraste yathāsaṃkalpam aṅgane //
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 290, 25.1 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai /
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 292, 3.1 na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte /
MBh, 3, 293, 19.1 sadā hi tasya spardhāsīd arjunena viśāṃ pate /
MBh, 3, 294, 15.1 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama /
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 296, 6.2 ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ //
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 3, 298, 4.1 mama hi bhrātara ime sahasraśatayodhinaḥ /
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 4, 1, 2.24 durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati /
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 4, 2, 2.6 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ //
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 3, 2.6 na mā paribhaviṣyanti janā jātu hi karhicit //
MBh, 4, 3, 8.1 ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā /
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 3, 13.2 na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ //
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 4, 5.2 gatā hyasmān apākīrya sarve dvaitavanād iti //
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 4, 16.2 anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam //
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 4, 23.2 api hyetad daridrāṇāṃ vyalīkasthānam uttamam //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 4, 5, 6.12 viṣamā hyatidurgā ca vegavat paridhāvatā /
MBh, 4, 5, 11.2 ekasminn api vijñāte pratijñātaṃ hi nastathā /
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 5, 24.11 sa hi dharmeṇa dharmātmā tadā ghoratare vane /
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 6, 12.3 priyā hi dhūrtā mama devinaḥ sadā bhavāṃśca devopama rājyam arhati //
MBh, 4, 7, 4.2 tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 12, 4.1 sa hyakṣahṛdayajñastān krīḍayāmāsa pāṇḍavaḥ /
MBh, 4, 12, 17.2 na hi śaknoti vivṛte pratyākhyātuṃ narādhipam //
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 4, 13, 15.2 vivarjanaṃ hyakāryāṇām etat satpuruṣavratam //
MBh, 4, 13, 16.1 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ /
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 14, 15.2 anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate //
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 16, 9.2 nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati //
MBh, 4, 16, 15.1 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu /
MBh, 4, 17, 11.1 ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha /
MBh, 4, 17, 18.2 dyūtajena hyanarthena mahatā samupāvṛtaḥ //
MBh, 4, 17, 19.1 enaṃ hi svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 4, 18, 21.1 yadā hyenaṃ parivṛtaṃ kanyābhir devarūpiṇam /
MBh, 4, 18, 28.1 sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati /
MBh, 4, 19, 11.2 pāṇḍaveyāṃśca samprāpto mama kleśo hyariṃdama //
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 20, 28.1 vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam /
MBh, 4, 20, 30.1 tvayā hyahaṃ paritrātā tasmād ghorājjaṭāsurāt /
MBh, 4, 20, 33.3 śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ //
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 4, 21, 9.2 aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ //
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 21, 34.2 kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ //
MBh, 4, 22, 22.2 didhakṣantastadā jyeṣṭhaṃ bhrātaraṃ hyupakīcakāḥ /
MBh, 4, 23, 4.1 tathārūpā hi sairandhrī gandharvāśca mahābalāḥ /
MBh, 4, 23, 10.1 na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām /
MBh, 4, 23, 22.1 na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute /
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 25, 4.2 nivṛttasamayāste hi satyavrataparāyaṇāḥ //
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 4, 28, 7.2 mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ //
MBh, 4, 29, 19.2 ādāsyāmo hi gāstasya vividhāni vasūni ca //
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 4, 32, 39.2 tasmād bhavanto matsyānām īśvarāḥ sarva eva hi //
MBh, 4, 32, 45.1 tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca /
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 35, 6.2 purā dūrataraṃ gāvo hriyante kurubhir hi naḥ //
MBh, 4, 35, 11.2 sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān //
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 37, 14.3 jñātāḥ punaścariṣyanti dvādaśānyān hi vatsarān //
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 51.2 kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ //
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 4, 40, 16.2 śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha //
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 42, 3.1 parājitair hi vastavyaṃ taiśca dvādaśa vatsarān /
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 7.2 anyathā cintito hyarthaḥ punar bhavati cānyathā //
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 42, 19.2 ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ /
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 4, 42, 21.1 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati /
MBh, 4, 43, 6.1 samāhito hi bībhatsur varṣāṇyaṣṭau ca pañca ca /
MBh, 4, 43, 16.1 jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt /
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 4, 44, 4.2 bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ //
MBh, 4, 44, 10.1 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā /
MBh, 4, 44, 11.1 indro 'pi hi na pārthena saṃyuge yoddhum arhati /
MBh, 4, 45, 24.1 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ /
MBh, 4, 45, 26.2 matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam //
MBh, 4, 46, 7.1 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā /
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
MBh, 4, 46, 12.3 abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam //
MBh, 4, 46, 16.1 vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ /
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 4, 47, 10.2 api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ //
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 47, 12.1 na hi paśyāmi saṃgrāme kadācid api kaurava /
MBh, 4, 47, 14.2 kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ //
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 48, 7.1 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam /
MBh, 4, 48, 16.1 na hyenam abhisaṃkruddham eko yudhyeta saṃyuge /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 4, 53, 23.1 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt /
MBh, 4, 55, 7.3 atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi //
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 4, 57, 19.1 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ /
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 4, 59, 33.1 tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ /
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 10.1 sarvathā kuravaste hi ye cānye vasudhādhipāḥ /
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 64, 8.1 yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ /
MBh, 4, 64, 20.1 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat /
MBh, 4, 64, 22.1 sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān /
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 4, 66, 16.1 prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye /
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 4, 66, 27.2 ayaṃ hyaupayiko bhartā tasyāḥ puruṣasattamaḥ //
MBh, 4, 66, 29.2 yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau //
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 2, 12.2 tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena //
MBh, 5, 3, 5.1 kathaṃ hi dharmarājasya doṣam alpam api bruvan /
MBh, 5, 3, 12.1 anunītā hi bhīṣmeṇa droṇena ca mahātmanā /
MBh, 5, 3, 15.1 na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ /
MBh, 5, 3, 16.1 ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi /
MBh, 5, 4, 1.3 na hi duryodhano rājyaṃ madhureṇa pradāsyati //
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 4, 4.2 na hi mārdavasādhyo 'sau pāpabuddhir mato mama //
MBh, 5, 4, 10.2 mahaddhi kāryaṃ voḍhavyam iti me vartate matiḥ //
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 5, 2.2 anyathā hyācaran karma puruṣaḥ syāt subāliśaḥ //
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 7, 10.1 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca /
MBh, 5, 7, 18.2 tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ //
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 8, 10.3 ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ //
MBh, 5, 8, 27.3 akartavyam api hyetat kartum arhasi mātula //
MBh, 5, 8, 29.2 vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate //
MBh, 5, 8, 29.2 vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate //
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 8, 36.1 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira /
MBh, 5, 8, 36.2 devair api hi duḥkhāni prāptāni jagatīpate //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 12.1 asvasthaṃ hyātmanātmānaṃ lakṣayāmi varāṅganāḥ /
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 11, 5.1 parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ /
MBh, 5, 11, 13.1 evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 5, 12, 23.2 kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm //
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 18, 7.2 udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase //
MBh, 5, 19, 6.1 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam /
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 20, 15.2 sa ca hetur na mantavyo balīyāṃsastathā hi te //
MBh, 5, 20, 16.1 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ /
MBh, 5, 21, 6.2 ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam //
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 6.1 na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 28, 11.1 śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 12.2 śriyaṃ hyavinayo hanti jarā rūpam ivottamam //
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 34, 49.2 daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate //
MBh, 5, 34, 51.2 aiśvaryamadamatto hi nāpatitvā vibudhyate //
MBh, 5, 34, 61.2 indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ //
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 34, 66.1 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ /
MBh, 5, 34, 73.1 vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ /
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 35, 7.2 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ /
MBh, 5, 35, 15.3 na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit //
MBh, 5, 35, 16.3 putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet /
MBh, 5, 35, 33.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 14.2 nivartanāddhi sarvato na vetti duḥkham aṇvapi //
MBh, 5, 36, 46.1 calāni hīmāni ṣaḍindriyāṇi teṣāṃ yad yad vartate yatra yatra /
MBh, 5, 36, 61.2 te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt //
MBh, 5, 36, 65.2 anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ //
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 37, 22.2 saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi //
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 37, 42.2 vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam //
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 55.2 nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 38, 1.2 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 5, 38, 18.3 amātye hyarthalipsā ca mantrarakṣaṇam eva ca //
MBh, 5, 38, 26.2 ahatāddhi bhayaṃ tasmājjāyate nacirād iva //
MBh, 5, 38, 41.2 tān ahaṃ paṇḍitānmanye viśeṣā hi prasaṅginaḥ //
MBh, 5, 39, 17.2 viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha //
MBh, 5, 39, 20.1 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam /
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 41, 1.3 tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase //
MBh, 5, 41, 6.1 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet /
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 2.3 devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam //
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 42, 24.2 tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati //
MBh, 5, 42, 30.2 ayaṃ hi loko mānasya asau mānasya tad viduḥ //
MBh, 5, 42, 31.2 brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya //
MBh, 5, 42, 32.1 dvārāṇi tasyā hi vadanti santo bahuprakārāṇi durāvarāṇi /
MBh, 5, 43, 21.3 atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet //
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 47, 94.1 tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya /
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 5, 48, 9.1 etau hi karmaṇā lokān nandayāmāsatur dhruvau /
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 48, 29.3 kṣatradharme sthito hyasmi svadharmād anapeyivān //
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 48, 31.1 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā /
MBh, 5, 48, 31.2 tathā duryodhanasyāpi sa hi rājye samāhitaḥ //
MBh, 5, 48, 38.1 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ /
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 49, 14.3 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata //
MBh, 5, 50, 2.1 bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat /
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 50, 53.2 bhavatyatibale hyetajjñānam apyupaghātakam //
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 51, 19.1 yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 52, 16.2 jugupsati hyadharmeṇa mām evoddiśya kāraṇam //
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 53, 4.2 āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate //
MBh, 5, 53, 9.1 grastān gandharvarājena majjato hyaplave 'mbhasi /
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 53, 17.3 pārthaṃ hyete gatāḥ sarve vīryajñāstasya dhīmataḥ //
MBh, 5, 54, 8.2 samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaścikīrṣati //
MBh, 5, 54, 12.2 yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ //
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 5, 54, 20.1 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 23.3 chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ //
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 54, 37.1 gadayā nihato hyājau mama pārtho vṛkodaraḥ /
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava //
MBh, 5, 54, 46.1 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 54, 62.1 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ /
MBh, 5, 55, 8.1 dhvaje hi tasmin rūpāṇi cakruste devamāyayā /
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 56, 29.1 sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ /
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 56, 44.1 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām /
MBh, 5, 56, 59.1 naitādṛśo hi yodho 'sti pṛthivyām iha kaścana /
MBh, 5, 56, 60.1 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ /
MBh, 5, 57, 2.2 na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama //
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 57, 16.1 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām /
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 59, 5.2 satyaṃ hyetad ahaṃ manye pratyakṣaṃ nānumānataḥ //
MBh, 5, 59, 23.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 5, 60, 6.1 yadi hyagniśca vāyuśca dharma indro 'śvināvapi /
MBh, 5, 60, 7.2 daiveṣvapekṣakā hyete śaśvad bhāveṣu bhārata //
MBh, 5, 60, 19.1 yadi hyete samarthāḥ syur maddviṣastrātum ojasā /
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 60, 24.2 asad ācaritaṃ hyetad yad ātmānaṃ praśaṃsati //
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 62, 11.2 plavamānau hi khacarau padātir anudhāvasi //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 63, 3.1 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam /
MBh, 5, 63, 9.1 ekato hyasya dārāśca jñātayaśca sabāndhavāḥ /
MBh, 5, 63, 13.1 ete hyapi yathaivāhaṃ mantum arhasi tāṃstathā /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 66, 13.1 kālasya ca hi mṛtyośca jaṅgamasthāvarasya ca /
MBh, 5, 68, 2.3 yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ //
MBh, 5, 68, 14.3 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ //
MBh, 5, 69, 4.1 draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam /
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 70, 10.2 nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ //
MBh, 5, 70, 20.1 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ /
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 70, 35.1 prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate /
MBh, 5, 70, 36.1 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate /
MBh, 5, 70, 45.1 jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ /
MBh, 5, 70, 51.1 eko hyapi bahūn hanti ghnantyekaṃ bahavo 'pyuta /
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 70, 58.1 śeṣo hi balam āsādya na śeṣam avaśeṣayet /
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 70, 65.1 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ /
MBh, 5, 70, 73.2 anādaro virodhaśca praṇipātī hi durbalaḥ //
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 71, 5.1 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira /
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 71, 34.2 nimittāni hi sarvāṇi tathā prādurbhavanti me //
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 74, 4.1 kathaṃ hi bhīmasenaṃ māṃ jānan kaścana mādhava /
MBh, 5, 74, 12.1 na hi tvaṃ nābhijānāsi mama vikramam acyuta /
MBh, 5, 75, 5.1 jijñāsanto hi dharmasya saṃdigdhasya vṛkodara /
MBh, 5, 75, 6.1 sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu /
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 76, 14.1 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ /
MBh, 5, 76, 18.1 jānāsi hi yathā tena draupadī pāpabuddhinā /
MBh, 5, 77, 2.1 kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam /
MBh, 5, 77, 5.1 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ /
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 78, 5.1 tasmiṃstasminnimitte hi mataṃ bhavati keśava /
MBh, 5, 78, 6.1 anyathā cintito hyarthaḥ punar bhavati so 'nyathā /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 78, 10.1 imān hi puruṣavyāghrān acintyabalapauruṣān /
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 79, 9.1 sarve hi sarvato vīrāstad vacaḥ pratyapūjayan /
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 80, 16.1 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 80, 40.1 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me /
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 5, 81, 13.1 duryodhano hi duṣṭātmā karṇaśca sahasaubalaḥ /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 83, 7.1 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ /
MBh, 5, 83, 7.2 pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ //
MBh, 5, 84, 17.1 sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam /
MBh, 5, 84, 20.1 etaddhi rucirākāraiḥ prāsādair upaśobhitam /
MBh, 5, 85, 2.2 śāstrād vā supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 85, 14.2 tad asmai kriyatāṃ rājanmānārho hi janārdanaḥ //
MBh, 5, 85, 17.2 vartasva pitṛvat teṣu vartante te hi putravat //
MBh, 5, 86, 1.3 anurakto hyasaṃhāryaḥ pārthān prati janārdanaḥ //
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 86, 5.1 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ /
MBh, 5, 86, 6.2 vigrahaḥ samupārabdho na hi śāmyatyavigrahāt //
MBh, 5, 86, 18.1 dūtaśca hi hṛṣīkeśaḥ saṃbandhī ca priyaśca naḥ /
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 5, 88, 52.2 vṛttena hi bhavatyāryo na dhanena na vidyayā //
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 88, 76.2 kāle hi samanuprāpte tyaktavyam api jīvitam //
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 88, 80.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 91, 18.1 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam /
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 8.1 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama /
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 30.1 śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ /
MBh, 5, 93, 32.1 samavetāḥ pṛthivyāṃ hi rājāno rājasattama /
MBh, 5, 93, 39.1 bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ /
MBh, 5, 93, 46.1 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ /
MBh, 5, 93, 48.1 yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 95, 3.1 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ /
MBh, 5, 95, 9.2 balavanto hi balibhir dṛśyante puruṣarṣabha //
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 102, 10.1 pitṛhīnam api hyenaṃ guṇato varayāmahe /
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 23.1 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha /
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 104, 5.3 tiṣṭhate hi suhṛd yatra na bandhustatra tiṣṭhati //
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 21.2 dakṣiṇābhir upetaṃ hi karma sidhyati mānavam //
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 105, 7.1 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam /
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 5, 106, 18.1 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ /
MBh, 5, 110, 2.2 daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi //
MBh, 5, 110, 16.1 gurave saṃśrutānīha śatānyaṣṭau hi vājinām /
MBh, 5, 110, 20.2 na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ //
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 112, 19.1 yāvanti romāṇi haye bhavanti hi nareśvara /
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 113, 8.2 abhigamya hatāśo hi nivṛtto dahate kulam //
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 5, 116, 10.2 vidhistu balavān brahman pravaṇaṃ hi mano mama //
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 117, 2.2 caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi //
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 5, 117, 13.2 bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham //
MBh, 5, 118, 22.1 sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 19.2 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham /
MBh, 5, 119, 21.2 ājñāpyā hi vayaṃ sarve tava putrāstapodhane //
MBh, 5, 120, 15.1 yathā yathā hi jalpanti dauhitrāstaṃ narādhipam /
MBh, 5, 121, 10.3 na hyanyam aham arhāmi praṣṭuṃ lokapitāmaha //
MBh, 5, 121, 16.2 na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 5, 122, 38.1 ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā /
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 122, 42.2 tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi //
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 123, 14.2 vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat //
MBh, 5, 123, 16.2 kṛṣṇo hi devakīputro devair api durutsahaḥ //
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 24.1 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā /
MBh, 5, 125, 2.2 mām eva hi viśeṣeṇa vibhāṣya parigarhase //
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 5, 126, 36.1 bhojarājasya vṛddhasya durācāro hyanātmavān /
MBh, 5, 127, 10.2 na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā //
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 127, 14.1 kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ /
MBh, 5, 127, 14.2 bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ //
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 22.1 na hyavaśyendriyo rājyam aśnīyād dīrgham antaram /
MBh, 5, 127, 23.1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 127, 26.1 avidhyeyāni hīmāni vyāpādayitum apyalam /
MBh, 5, 127, 31.1 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham /
MBh, 5, 127, 37.2 prasanno hi sukhāya syād ubhayor eva keśavaḥ //
MBh, 5, 127, 40.1 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca /
MBh, 5, 127, 44.1 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ /
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 127, 51.1 samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām /
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 16.1 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ /
MBh, 5, 128, 19.1 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca /
MBh, 5, 128, 21.1 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ /
MBh, 5, 128, 25.1 etān hi sarvān saṃrabdhānniyantum aham utsahe /
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 130, 20.1 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ /
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 16.2 dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 131, 17.2 vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 19.2 udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi //
MBh, 5, 131, 22.2 janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān //
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 132, 10.1 yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare /
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 132, 36.1 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam /
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 133, 1.3 mama mātastvakaruṇe vairaprajñe hyamarṣaṇe //
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 5, 133, 10.1 akurvanto hi karmāṇi kurvanto ninditāni ca /
MBh, 5, 133, 15.1 iha prājño hi puruṣaḥ svalpam apriyam icchati /
MBh, 5, 133, 21.3 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 134, 10.1 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ /
MBh, 5, 134, 13.1 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam /
MBh, 5, 135, 9.3 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ //
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 135, 20.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 136, 3.2 na hi te jātu śāmyeran ṛte rājyena kaurava //
MBh, 5, 136, 4.1 kleśitā hi tvayā pārthā dharmapāśasitāstadā /
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 136, 19.2 dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate //
MBh, 5, 136, 21.2 ulkābhir hi pradīptābhir vadhyate pṛtanā tava //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 137, 12.1 vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase /
MBh, 5, 138, 7.2 tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ //
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 5, 140, 2.2 mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi //
MBh, 5, 140, 18.2 saṃgrāmaṃ yojayet tatra tāṃ hyāhuḥ śakradevatām //
MBh, 5, 141, 5.1 svapnā hi bahavo ghorā dṛśyante madhusūdana /
MBh, 5, 141, 7.1 prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ /
MBh, 5, 141, 9.2 viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ //
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 5, 142, 3.1 upapanno hyasau rājā cedipāñcālakekayaiḥ /
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 144, 15.1 ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām /
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 144, 21.2 arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā /
MBh, 5, 145, 10.1 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ /
MBh, 5, 145, 12.2 bhavān hi no gatiḥ kṛṣṇa bhavānnātho bhavān guruḥ //
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 145, 23.2 sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ /
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 149, 34.2 kṛtāstro hyakṛtāstro vā vṛddho vā yadi vā yuvā //
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 150, 5.1 vyathayeyur hi devānāṃ senām api samāgame /
MBh, 5, 150, 10.1 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ /
MBh, 5, 151, 22.1 kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati /
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 5, 153, 14.1 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ /
MBh, 5, 153, 16.3 yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ //
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 153, 24.2 spardhate hi sadātyarthaṃ sūtaputro mayā raṇe //
MBh, 5, 154, 28.1 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ /
MBh, 5, 154, 30.2 tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata //
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 155, 22.1 na hi me vikrame tulyaḥ pumān astīha kaścana /
MBh, 5, 155, 37.2 upāviśan pāṇḍaveyā mantrāya punar eva hi //
MBh, 5, 156, 6.1 bhavatyeva hi me sūta buddhir doṣānudarśinī /
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 156, 14.2 asvatantro hi puruṣaḥ kāryate dāruyantravat //
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 158, 15.2 na hi śuśruma vātena merum unmathitaṃ girim //
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 160, 20.1 vāsudevadvitīye hi mayi kruddhe narādhipa /
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 161, 9.2 samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe //
MBh, 5, 162, 2.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe /
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 164, 4.1 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ /
MBh, 5, 164, 8.2 na hyasya sadṛśaḥ kaścid ubhayoḥ senayor api //
MBh, 5, 164, 29.1 na hyeṣa samaraṃ prāpya nivarteta kathaṃcana /
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 5, 165, 18.1 bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta /
MBh, 5, 165, 23.1 spardhate hi sadā nityaṃ sarveṇa jagatā saha /
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 166, 10.3 mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam //
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 166, 35.1 eṣa hanyāddhi saṃrambhī balavān satyavikramaḥ /
MBh, 5, 168, 16.3 sa hi saṃgrāmaśobhī ca bhaktaścāpi kirīṭinaḥ //
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 5, 169, 20.1 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 5, 170, 19.2 ekaikena hi bāṇena bhūmau pātitavān aham //
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 172, 6.1 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā /
MBh, 5, 172, 10.2 bhaktānāṃ hi parityāgo na dharmeṣu praśasyate //
MBh, 5, 172, 13.2 prādād vicitravīryāya gāṅgeyo hi yavīyase //
MBh, 5, 174, 3.2 neti kecid vyavasyanti pratyākhyātā hi tena sā //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 9.1 bhadre doṣā hi vidyante bahavo varavarṇini /
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 175, 29.1 na hyutsahe svanagaraṃ pratiyātuṃ tapodhana /
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 8.1 niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham /
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 5, 177, 14.1 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām /
MBh, 5, 177, 20.1 na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām /
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 18.1 na hi te vidyate śāntir anyathā kurunandana /
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 178, 21.1 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām /
MBh, 5, 179, 29.2 na hi me kurute kāmam ityahaṃ tam upāgamam //
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 180, 23.1 ācāryatā mānitā me nirmaryāde hyapi tvayi /
MBh, 5, 180, 25.2 brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt //
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 5, 183, 13.2 antarikṣe sthito hyasmi tair viprair bāndhavair iva /
MBh, 5, 184, 9.2 rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān //
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 186, 29.1 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava /
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 187, 15.1 na hi māṃ kṣatriyaḥ kaścid vīryeṇa vijayed yudhi /
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 189, 2.3 mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate //
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 15.3 na hi tāṃ veda nagare kaścid anyatra pārṣatāt //
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 191, 17.1 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī /
MBh, 5, 192, 15.1 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva /
MBh, 5, 192, 27.2 abhiyāsyati saṃkruddho daśārṇādhipatir hi tam //
MBh, 5, 192, 29.1 pratijñāto hi bhavatā duḥkhapratinayo mama /
MBh, 5, 193, 1.4 bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava //
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 5, 194, 6.2 divyāstraviduṣaḥ sarve bhavanto hi bale mama //
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 6, 1, 8.1 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam /
MBh, 6, 3, 12.1 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati /
MBh, 6, 3, 40.1 prāsādaśikharāgreṣu puradvāreṣu caiva hi /
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, 4, 35.2 adhruvo hi jayo nāma daivaṃ cātra parāyaṇam /
MBh, 6, 4, 35.3 jayanto hyapi saṃgrāme kṣayavanto bhavantyuta //
MBh, 6, 5, 20.1 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati /
MBh, 6, 6, 10.1 tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ /
MBh, 6, 7, 2.4 avagāḍhā hyubhayataḥ samudrau pūrvapaścimau //
MBh, 6, 7, 20.2 tasya hīmāni ratnāni tasyeme ratnaparvatāḥ //
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 7, 27.3 tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ //
MBh, 6, 8, 5.1 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam /
MBh, 6, 8, 11.2 te nirharanti hi mṛtān darīṣu prakṣipanti ca //
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 9, 16.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam /
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 12, 10.2 kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te //
MBh, 6, 12, 10.2 kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te //
MBh, 6, 12, 32.2 śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 15, 69.1 na hi me śāntir astīha yudhi devavrataṃ hatam /
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 17, 10.1 nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 21, 15.1 purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ /
MBh, 6, 21, 16.2 tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ //
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, BhaGī 1, 37.2 svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava //
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 6, BhaGī 2, 15.1 yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha /
MBh, 6, BhaGī 2, 27.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 41.2 bahuśākhā hyanantāśca buddhayo 'vyavasāyinām //
MBh, 6, BhaGī 2, 49.1 dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya /
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 2, 60.1 yatato hyapi kaunteya puruṣasya vipaścitaḥ /
MBh, 6, BhaGī 2, 61.2 vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 2, 65.2 prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate //
MBh, 6, BhaGī 2, 67.1 indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate /
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 3, 19.2 asakto hyācarankarma paramāpnoti pūruṣaḥ //
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 3, 23.1 yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ /
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 12.2 kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā //
MBh, 6, BhaGī 4, 17.1 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
MBh, 6, BhaGī 4, 38.1 na hi jñānena sadṛśaṃ pavitramiha vidyate /
MBh, 6, BhaGī 5, 3.2 nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate //
MBh, 6, BhaGī 5, 19.2 nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ //
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, BhaGī 6, 34.1 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham /
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, BhaGī 6, 44.1 pūrvābhyāsena tenaiva hriyate hyavaśo 'pi saḥ /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 7, 17.2 priyo hi jñānino 'tyarthamahaṃ sa ca mama priyaḥ //
MBh, 6, BhaGī 7, 18.2 āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim //
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 8, 26.1 śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
MBh, 6, BhaGī 9, 24.1 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /
MBh, 6, BhaGī 9, 30.2 sādhureva sa mantavyaḥ samyagvyavasito hi saḥ //
MBh, 6, BhaGī 9, 32.1 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 11, 2.1 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā /
MBh, 6, BhaGī 11, 20.1 dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ /
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 11, 31.2 vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim //
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 6, BhaGī 12, 12.1 śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate /
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, BhaGī 14, 27.1 brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca /
MBh, 6, BhaGī 18, 4.2 tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ //
MBh, 6, BhaGī 18, 11.1 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ /
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 6, 41, 18.1 śrūyate hi purākalpe gurūn ananumānya yaḥ /
MBh, 6, 41, 78.1 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam /
MBh, 6, 41, 87.3 tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam //
MBh, 6, 46, 6.1 etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam /
MBh, 6, 46, 13.2 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham //
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 48, 22.1 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt /
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 60.2 dharme sthitasya hi yathā na kaścid vṛjinaṃ kvacit //
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 6, 50, 86.1 na hi pāñcālarājasya loke kaścana vidyate /
MBh, 6, 51, 34.1 yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate /
MBh, 6, 51, 38.1 na hyeṣa samare śakyo jetum adya kathaṃcana /
MBh, 6, 54, 21.1 vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 55, 67.1 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān /
MBh, 6, 55, 70.1 arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge /
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 56, 11.1 yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 61.2 mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ //
MBh, 6, 61, 3.2 yathā hi dṛśyate sarvaṃ daivayogena saṃjaya //
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 64, 15.1 prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 70, 8.1 sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām /
MBh, 6, 70, 32.1 te hi duryodhanādiṣṭāstadā pārthanibarhaṇe /
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 72, 24.1 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya /
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 73, 1.3 na hi duryodhanastāni paśyate bharatarṣabha /
MBh, 6, 73, 3.1 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate /
MBh, 6, 73, 26.1 na hi me vidyate sūta jīvite 'dya prayojanam /
MBh, 6, 73, 52.2 pravṛttim adhigacchantu na hi śudhyati me manaḥ //
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 16.2 prativyūhaṃ tvam api hi kuru pārṣata māciram //
MBh, 6, 83, 35.1 pādātāścāpyadṛśyanta nighnanto hi parasparam /
MBh, 6, 84, 9.1 sa hi bhīṣmaṃ samāsādya tāḍayāmāsa saṃyuge /
MBh, 6, 84, 29.2 manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam //
MBh, 6, 84, 31.2 bhrātṝn saṃdṛśya nihatān prāsmaraṃste hi tad vacaḥ //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 85, 6.1 na hi duryodhano mandaḥ purā proktam abudhyata /
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 86, 52.1 tena māyāmayāḥ kᄆptā hayāstāvanta eva hi /
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 9.1 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale /
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 92, 44.1 anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa /
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 6, 95, 6.1 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam /
MBh, 6, 95, 8.2 strīpūrvako hyasau jātastasmād varjyo raṇe mayā //
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 6, 98, 2.1 priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ /
MBh, 6, 98, 5.2 nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha //
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 101, 4.1 rakṣyamāṇo hi samare bhīṣmo 'smākaṃ pitāmahaḥ /
MBh, 6, 101, 5.2 goptā hyeṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ //
MBh, 6, 101, 27.2 tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ //
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 61.1 tvayā hi deva saṃgrāme hatasyāpi mamānagha /
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 19.2 na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā //
MBh, 6, 103, 23.1 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham /
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 38.1 aśakyam api kuryāddhi raṇe pārthaḥ samudyataḥ /
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 63.2 kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama //
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 103, 86.1 krīḍatā hi mayā bālye vāsudeva mahāmanāḥ /
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 103, 97.3 dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate //
MBh, 6, 103, 100.2 kanyā hyeṣā purā jātā puruṣaḥ samapadyata //
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 18.2 bhīmo hyeṣa durādharṣo vidrāvayati me balam //
MBh, 6, 106, 20.2 abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 108, 18.2 strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān //
MBh, 6, 108, 36.1 durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 6, 110, 43.2 tatra hi dyūtam āyātaṃ vijayāyetarāya vā //
MBh, 6, 112, 37.1 girimātrā hi te nāgā bhinnāñjanacayopamāḥ /
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 112, 82.2 na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale //
MBh, 6, 112, 96.1 sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ /
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 113, 33.2 na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 114, 89.2 dhārayāmāsa ca prāṇān patito 'pi hi bhūtale /
MBh, 6, 114, 98.2 aiśvaryabhūtaḥ prāṇānām utsarge niyato hyaham /
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 6, 115, 39.3 śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me //
MBh, 6, 115, 40.1 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 6, 115, 53.1 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me /
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 6, 115, 63.3 tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ //
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 6, 116, 39.1 sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ /
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 1, 30.3 karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ //
MBh, 7, 1, 30.3 karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ //
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 5, 3.2 brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa /
MBh, 7, 5, 4.2 nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama //
MBh, 7, 5, 9.1 yathā hyakarṇadhārā nau rathaścāsārathir yathā /
MBh, 7, 5, 11.1 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge /
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 5, 17.1 ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame /
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 6, 11.2 na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ //
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 8, 6.1 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ /
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 20.3 ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati //
MBh, 7, 10, 32.2 api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 10, 39.1 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ /
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 10, 47.2 pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi //
MBh, 7, 10, 50.1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MBh, 7, 10, 50.2 anyathaiva hi gacchanti daivād iti matir mama //
MBh, 7, 11, 15.2 hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam //
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 11, 28.1 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ /
MBh, 7, 11, 30.1 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ /
MBh, 7, 12, 5.1 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana /
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 14, 3.1 na hi me tṛptir astīha śṛṇvato yuddham uttamam /
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 16, 35.2 tena cābhyarditāstrāsād bhavema hi parāṅmukhāḥ //
MBh, 7, 16, 43.1 droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ /
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 17, 6.2 kunarair duravāpān hi lokān prāpsyantyanuttamān //
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 20, 25.1 uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ /
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 21, 21.1 nikṛto hi mahābāhur amitaujā vṛkodaraḥ /
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 21, 26.1 ekāyanagatā hyete pīḍayeyur yatavratam /
MBh, 7, 23, 5.1 yukta eva hi bhāgyena dhruvam utpadyate naraḥ /
MBh, 7, 23, 6.1 dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ /
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 23, 16.1 kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ /
MBh, 7, 24, 57.2 rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ //
MBh, 7, 26, 16.1 sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 30, 1.3 calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ //
MBh, 7, 30, 7.1 droṇaṃ droṇam iti hyeke mā droṇam iti cāpare /
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 30, 21.2 mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ //
MBh, 7, 32, 6.2 tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 7, 32, 14.2 tena hyupāttaṃ balavat sarvajñānam itastataḥ //
MBh, 7, 34, 17.1 dhanaṃjayo hi nastāta garhayed etya saṃyugāt /
MBh, 7, 34, 19.1 upadiṣṭo hi me pitrā yogo 'nīkasya bhedane /
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 7, 36, 34.1 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā /
MBh, 7, 38, 17.1 na hyasya samare mucyed antako 'pyātatāyinaḥ /
MBh, 7, 39, 8.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 36.1 yuddhe hyāśīviṣākārān rājaputrān raṇe bahūn /
MBh, 7, 49, 6.2 kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ //
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 49, 12.1 yo hi bhojye puraskāryo yāneṣu śayaneṣu ca /
MBh, 7, 49, 13.1 kathaṃ hi bālastaruṇo yuddhānām aviśāradaḥ /
MBh, 7, 49, 14.1 no ceddhi vayam apyenaṃ mahīm anuśayīmahi /
MBh, 7, 50, 13.1 yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ /
MBh, 7, 50, 13.1 yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ /
MBh, 7, 50, 14.2 na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam //
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 52, 25.2 ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ //
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 53, 13.2 pratijñāto hi senāyā madhye tena vadho mama //
MBh, 7, 53, 23.1 samāyukto hi kaunteyo vāsudevena dhīmatā /
MBh, 7, 53, 28.2 aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ /
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 53, 53.1 yathā hi yātvā saṃgrāme na jīye vijayāmi ca /
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ //
MBh, 7, 54, 19.2 na hi mokṣyati pārthāt sa praviṣṭo 'pyamarāvatīm //
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 56, 13.2 na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ //
MBh, 7, 56, 14.2 tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ //
MBh, 7, 56, 20.1 akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham /
MBh, 7, 56, 23.1 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ /
MBh, 7, 56, 33.1 sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me /
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 59.2 prasādayāmāsa bhavaṃ tadā hyastropalabdhaye //
MBh, 7, 59, 9.1 tvaṃ hi rājyavināśaṃ ca dviṣadbhiśca nirākriyām /
MBh, 7, 59, 13.1 na hi tat kurute saṃkhye kārtavīryasamastvapi /
MBh, 7, 60, 4.2 yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ //
MBh, 7, 60, 27.2 yathā hīmāni liṅgāni dṛśyante śinipuṃgava //
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 61, 26.1 na hyahaṃ dyūtam icchāmi viduro na praśaṃsati /
MBh, 7, 61, 36.2 nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 7, 61, 44.1 teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret /
MBh, 7, 61, 44.2 hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 62, 4.1 yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 67, 55.1 ayudhyamānāya hi sā keśavāya narādhipa /
MBh, 7, 68, 14.1 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ /
MBh, 7, 68, 43.2 vṛṣṭistathāvidhā hyāsīcchalabhānām ivāyatiḥ //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 69, 7.1 asau dhanaṃjayāgnir hi kopamārutacoditaḥ /
MBh, 7, 69, 8.1 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa /
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 69, 17.1 yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ /
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 71, 28.2 yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe //
MBh, 7, 74, 37.1 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 75, 14.2 sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hyaśvakarmaṇi //
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 75, 32.2 tūrṇāt tūrṇataraṃ hyaśvāste 'vahan vātaraṃhasaḥ //
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 77, 16.1 diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 78, 12.2 eko droṇo hi vedaitad ahaṃ tasmācca sattamāt //
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 81, 3.1 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ /
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 85, 47.1 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ /
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 85, 53.2 tvad anyo hi raṇe goptā vijayasya na vidyate //
MBh, 7, 85, 54.1 ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ /
MBh, 7, 85, 60.2 sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ //
MBh, 7, 85, 67.1 soyodhano hi sahasā gato droṇena daṃśitaḥ /
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 85, 91.2 vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi //
MBh, 7, 85, 94.1 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ /
MBh, 7, 85, 95.2 na hi śaineya dāśārhā raṇe rakṣanti jīvitam //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 86, 13.1 jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam /
MBh, 7, 86, 15.2 aham adya gamiṣyāmi saindhavasya vadhāya hi //
MBh, 7, 86, 22.2 nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho /
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 7.1 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara /
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 43.2 saṃhatāśca bhṛśaṃ hyete anyonyasya hitaiṣiṇaḥ //
MBh, 7, 87, 48.1 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ /
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 25.2 yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata //
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 88, 32.1 anyonyena hi sainyāni bhinnānyetāni sārathe /
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 89, 19.1 grastān hi kauravānmanye mṛtyunā tāta saṃgatān /
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 22.2 karmaṇā hyanurūpeṇa labhyate bhaktavetanam //
MBh, 7, 89, 24.1 pūjitā hi yathāśaktyā dānamānāsanair mayā /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 89, 41.1 droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 7, 89, 43.2 tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 91, 13.1 ete hi bahavaḥ sūta durnivāryāśca saṃyuge /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 95, 7.2 na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ /
MBh, 7, 97, 7.1 ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 98, 3.2 kimarthaṃ dravase yuddhe yauvarājyam avāpya hi //
MBh, 7, 98, 5.2 śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ //
MBh, 7, 98, 6.2 draupadyāśca parikleśastvanmūlo hyabhavat purā //
MBh, 7, 98, 9.2 svabāhubalam āsthāya rakṣitavyā hyanīkinī /
MBh, 7, 98, 11.2 palāyane tava matiḥ saṃgrāmāddhi pravartate //
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 98, 51.1 te hi vaitastikā nāma śarā āsannayodhinaḥ /
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 2.1 eko hi samare karma kṛtavān satyavikramaḥ /
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 101, 55.2 tathā hi yudhi vikrānto dahati kṣatriyarṣabhān //
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 10.2 sātyakiśca hi me jñeyaḥ pāṇḍavaśca dhanaṃjayaḥ //
MBh, 7, 102, 17.1 asau hi śrūyate śabdaḥ śūrāṇām anivartinām /
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 102, 21.2 sanāthau bhavitārau hi yudhi sātvataphalgunau //
MBh, 7, 102, 29.1 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ /
MBh, 7, 102, 29.1 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 102, 62.2 muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā /
MBh, 7, 102, 83.2 praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 103, 43.1 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam /
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 7, 104, 7.1 kālyamānān hi me putrān bhīmenāvekṣya saṃyuge /
MBh, 7, 104, 31.2 śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan /
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 105, 14.1 gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau /
MBh, 7, 105, 18.2 saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha //
MBh, 7, 105, 24.1 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā /
MBh, 7, 106, 2.1 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge /
MBh, 7, 106, 5.2 taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge //
MBh, 7, 106, 12.2 taṃ sūtatanayaṃ tāta kathaṃ bhīmo hyayodhayat //
MBh, 7, 106, 14.2 taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hyayodhayat //
MBh, 7, 106, 16.2 tanmamācakṣva tattvena kuśalo hyasi saṃjaya //
MBh, 7, 106, 53.2 yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ //
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 108, 7.2 na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya //
MBh, 7, 108, 28.2 śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām //
MBh, 7, 110, 3.1 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 110, 13.1 ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 22.1 vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ /
MBh, 7, 112, 13.1 yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ /
MBh, 7, 112, 45.1 tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm /
MBh, 7, 115, 4.2 grastān hi pratipaśyāmi bhūmipālān sasaindhavān //
MBh, 7, 115, 8.2 dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya //
MBh, 7, 116, 19.2 ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ //
MBh, 7, 116, 27.1 na hi jānāmi vṛttāntaṃ dharmarājasya keśava /
MBh, 7, 116, 28.1 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ /
MBh, 7, 116, 30.2 jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ //
MBh, 7, 117, 3.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 117, 8.1 cirābhilaṣito hyadya tvayā saha samāgamaḥ /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 117, 17.1 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate /
MBh, 7, 117, 27.1 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam /
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 10.1 āryeṇa sukaraṃ hyāhur āryakarma dhanaṃjaya /
MBh, 7, 118, 12.1 kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ /
MBh, 7, 118, 14.1 ko hi nāma pramattāya pareṇa saha yudhyate /
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 120, 4.1 etaddhi puruṣavyāghra mahad abhyudyataṃ mayā /
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vā vidyate tava kiṃcana /
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 7, 122, 39.1 atītānāgataṃ rājan sa hi vetti janārdanaḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 22.1 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ /
MBh, 7, 124, 24.1 durlabho hi jayasteṣāṃ saṃgrāme ripusūdana /
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 125, 26.1 na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ /
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 125, 27.1 svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 125, 33.1 na hi me jīvitenārthastān ṛte puruṣarṣabhān /
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 127, 6.1 kathaṃ hyanicchamānasya droṇasya yudhi phalgunaḥ /
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 127, 13.1 tathā hyenam atikramya praviṣṭaḥ śvetavāhanaḥ /
MBh, 7, 127, 15.2 hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ /
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 127, 22.2 ananyakarma daivaṃ hi jāgarti svapatām api //
MBh, 7, 128, 8.2 śravaṇāddhi vijānīmaḥ pāñcālān kurubhiḥ saha //
MBh, 7, 128, 9.2 preṣayan paralokāya vicaranto hyabhītavat //
MBh, 7, 130, 3.1 nihate saindhave vīre bhūriśravasi caiva hi /
MBh, 7, 130, 30.3 yathāmbupatimitrau hi tārakaṃ daityasattamam //
MBh, 7, 131, 57.3 na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum //
MBh, 7, 133, 21.2 purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet //
MBh, 7, 133, 27.1 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 56.1 śūrāśca hi kṛtāstrāśca balinaḥ svargalipsavaḥ /
MBh, 7, 133, 57.2 jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ //
MBh, 7, 134, 8.1 ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ /
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 59.1 na hi madvīryam āsādya phalgunaḥ prasahiṣyati /
MBh, 7, 134, 70.1 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati /
MBh, 7, 134, 74.1 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi /
MBh, 7, 134, 77.1 ete hi somakā vipra pāñcālāśca yaśasvinaḥ /
MBh, 7, 135, 2.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me /
MBh, 7, 135, 6.2 jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te //
MBh, 7, 135, 8.1 tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava /
MBh, 7, 135, 14.2 na hi te vīra mucyeranmadbāhvantaram āgatāḥ //
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 137, 45.2 gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge //
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 139, 21.1 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī /
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 142, 34.1 tau tu pratyudyayau rājan rākṣasendro hyalambusaḥ /
MBh, 7, 143, 22.1 pradīpair hi parityaktair jvaladbhistaiḥ samantataḥ /
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 147, 35.1 aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ /
MBh, 7, 148, 26.2 bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī //
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 148, 48.1 etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ /
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 148, 51.1 rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 150, 26.1 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān /
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 7, 151, 11.2 na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ //
MBh, 7, 152, 36.2 vārayasva naravyāghra mahaddhi bhayam āgatam //
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 153, 19.1 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi /
MBh, 7, 153, 38.1 tena hyasya pratijñātaṃ bhīmasenam ahaṃ yudhi /
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 154, 20.2 tathā hyantarhite tasmin kūṭayodhini rākṣase /
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 4.1 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ /
MBh, 7, 156, 6.2 ajayyā hi vinā yogair mṛdhe te daivatair api //
MBh, 7, 156, 7.1 ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm /
MBh, 7, 156, 8.1 jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ /
MBh, 7, 156, 13.1 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak /
MBh, 7, 156, 16.1 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān /
MBh, 7, 156, 17.1 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ /
MBh, 7, 156, 19.1 ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ /
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 156, 26.2 eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ //
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 22.1 kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ /
MBh, 7, 157, 25.1 hanyād yadi hi dāśārhaṃ karṇo yādavanandanam /
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 7, 157, 38.1 phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ /
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 158, 10.3 gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam //
MBh, 7, 158, 27.1 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā /
MBh, 7, 158, 45.1 etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha /
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 158, 58.1 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau /
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 159, 14.2 sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ /
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 7, 160, 24.1 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā /
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 161, 17.2 uddeśena hi tena sma samayudhyanta pārthivāḥ //
MBh, 7, 164, 24.2 tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava //
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 95.1 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam /
MBh, 7, 164, 96.2 tasmiṃstasya hi satyāśā bālyāt prabhṛti pāṇḍave //
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 7, 164, 150.1 te tu vaitastikā nāma śarā hyāsannaghātinaḥ /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 165, 7.1 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe /
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 37.2 ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān /
MBh, 7, 166, 38.1 kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe /
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 166, 49.2 sarvathā pīḍito hi syād avadhyān pīḍayan raṇe //
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 20.2 muhur muhur udīryantaḥ kampayanti hi māmakān //
MBh, 7, 167, 41.1 vikrośamāne hi mayi bhṛśam ācāryagṛddhini /
MBh, 7, 167, 41.2 avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ //
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 167, 47.2 kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 169, 34.2 teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam //
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 170, 10.1 saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 23.1 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ /
MBh, 7, 170, 28.2 ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam //
MBh, 7, 170, 40.1 yathā yathā hi yudhyante yodhā hyastrabalaṃ prati /
MBh, 7, 170, 40.1 yathā yathā hi yudhyante yodhā hyastrabalaṃ prati /
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 7, 171, 5.1 sa hi bhīmo rathaścāsya hayāḥ sūtaśca māriṣa /
MBh, 7, 171, 25.2 vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ //
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 7, 172, 46.2 yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 8, 1, 24.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat //
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 1, 47.2 pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa /
MBh, 8, 2, 7.1 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi /
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 8, 5, 39.1 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya /
MBh, 8, 5, 40.1 ko hi me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 8, 5, 43.1 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ /
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 8, 5, 54.1 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya /
MBh, 8, 5, 63.1 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam /
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 5, 75.3 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane //
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 5, 98.2 diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ //
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 6, 32.1 yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā /
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 7, 25.1 eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ /
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 12, 24.1 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 14, 62.1 sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi /
MBh, 8, 17, 50.2 tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca //
MBh, 8, 19, 48.3 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana //
MBh, 8, 20, 4.2 tan mamācakṣva tattvena kuśalo hy asi saṃjaya //
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 22, 2.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat /
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 22, 23.2 strīmadhyam iva gāhanti daivaṃ hi balavattaram //
MBh, 8, 22, 24.2 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 22, 53.2 śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham //
MBh, 8, 22, 53.2 śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham //
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 18.1 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati /
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 44.1 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ /
MBh, 8, 23, 47.1 na ca tvatto hi rādheyo na cāham api vīryavān /
MBh, 8, 23, 48.1 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt /
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 23, 53.1 samayaś ca hi me vīra kaścid vaikartanaṃ prati /
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 34.1 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ /
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 24, 59.3 teṣām iti ha manyāmo dṛṣṭatejobalā hi te //
MBh, 8, 24, 69.2 diśaś ca pradiśaś caiva parivāraṃ rathasya hi //
MBh, 8, 24, 96.1 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ /
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 111.1 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ /
MBh, 8, 24, 126.1 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ /
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 24, 158.1 vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva /
MBh, 8, 24, 158.2 nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 24.2 bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ //
MBh, 8, 27, 74.2 yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam //
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 8, 27, 86.3 tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi //
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 8, 28, 15.2 bhavān eva viśiṣṭo hi patatribhyo vihaṃgama //
MBh, 8, 28, 41.1 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ /
MBh, 8, 28, 42.1 gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 29, 20.1 apriyo yaḥ paruṣo niṣṭhuro hi kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān /
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 29, 29.1 nānyasmād api kasmāccid bibhimo hy ātatāyinaḥ /
MBh, 8, 29, 30.2 adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati //
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 30, 6.1 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa /
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 31, 9.1 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā /
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 32, 2.2 na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe //
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 35, 2.1 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha /
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 8, 35, 60.2 tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam //
MBh, 8, 36, 35.2 medomajjāvasātṛptās tṛptā māṃsasya caiva hi /
MBh, 8, 36, 39.1 śrāvayanto hi bahavas tatra yodhā viśāṃ pate /
MBh, 8, 37, 33.3 na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata //
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 39, 4.2 bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat //
MBh, 8, 40, 79.2 prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana //
MBh, 8, 40, 81.2 hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ /
MBh, 8, 40, 82.2 jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame //
MBh, 8, 40, 122.2 drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ //
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 8, 41, 4.1 kauravān dravato hy eṣa karṇo dhārayate 'rjuna /
MBh, 8, 42, 21.1 yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa /
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 43, 63.1 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 59.3 nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau //
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 46, 10.1 tena yuddham adīnena mayā hy adyācyutārjunau /
MBh, 8, 46, 19.1 jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham /
MBh, 8, 46, 20.1 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya /
MBh, 8, 46, 20.2 tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam //
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 8, 46, 28.1 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna /
MBh, 8, 46, 31.2 ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ //
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 49, 3.2 te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā //
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 17.1 aniścayajño hi naraḥ kāryākāryaviniścaye /
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana /
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 8, 49, 48.2 śrutir dharma iti hy eke vadanti bahavo janāḥ //
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 55.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet /
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 8, 50, 17.2 prāṇān eva parityakṣye jīvitārtho hi ko mama //
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 50, 51.1 ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa /
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 50, 54.2 pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 8, 50, 63.1 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam /
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 13.1 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam /
MBh, 8, 51, 21.1 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam /
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 49.1 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt /
MBh, 8, 51, 61.1 karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ /
MBh, 8, 51, 64.1 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 101.1 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt /
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 54, 23.1 āpūryate kauravī cāpy abhīkṣṇaṃ senā hy asau subhṛśaṃ hanyamānā /
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 55, 34.2 nirviśeṣaṃ mahārāja yathā hi vijayas tathā //
MBh, 8, 55, 54.2 caturbhiḥ sārathiṃ hy ārchad bhīmaṃ pañcabhir eva ca //
MBh, 8, 55, 71.3 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ //
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 56, 46.1 duryodhano hi rājendra mudā paramayā yutaḥ /
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 57, 17.1 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ /
MBh, 8, 57, 18.1 na hy avasthāpyate pārtho yuyutsuḥ kenacit saha /
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 33.2 prakṛtistho hi me śalya idānīṃ saṃmatas tathā /
MBh, 8, 57, 36.1 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 8, 57, 45.1 pṛthak pṛthag lokapālāḥ sametā dadur hy astrāṇy aprameyāṇi yasya /
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 58, 19.1 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe /
MBh, 8, 59, 38.1 kuravo hi mahārāja nirviṣāḥ pannagā iva /
MBh, 8, 59, 39.2 dharmam evopalīyante karmavanti hi yāni ca //
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 59, 42.1 saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 63, 53.2 sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau //
MBh, 8, 63, 58.2 tat tathā nānyathā taddhi tiṣṭhadhvaṃ gatamanyavaḥ //
MBh, 8, 63, 80.3 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā //
MBh, 8, 64, 26.2 nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 9, 1, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 9, 2, 24.2 samare pāṇḍaveyānāṃ saṃkruddho hyabhidhāvatām /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 2, 46.1 kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam /
MBh, 9, 2, 65.2 akhilaṃ śrotum icchāmi kuśalo hyasi saṃjaya //
MBh, 9, 3, 33.3 gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ //
MBh, 9, 3, 41.2 bhinne hi bhājane tāta diśo gacchati tadgatam //
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 3, 45.1 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi /
MBh, 9, 3, 47.1 yad brūyāddhi hṛṣīkeśo rājānam aparājitam /
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 4, 9.1 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī /
MBh, 9, 4, 35.2 mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ //
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 7, 4.2 bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpyudīryatām //
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 8, 24.1 tatra yodhā mahārāja vicaranto hyabhītavat /
MBh, 9, 9, 3.2 na samarthā hi me pārthāḥ sthātum adya puro yudhi //
MBh, 9, 11, 5.1 prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau /
MBh, 9, 11, 6.1 na hi madrādhipād anyo rāmād vā yadunandanāt /
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 17, 21.3 ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm //
MBh, 9, 18, 32.1 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ /
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 18, 44.2 nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan //
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 21, 4.1 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate /
MBh, 9, 21, 7.2 eko duryodhano hyāsīt pumān iti matir mama //
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 9, 21, 35.2 utthāyotthāya hi yathā dehinām indriyair vibho //
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 22, 64.1 te hyanyonyam avekṣanta tasmin vīrasamāgame /
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 35.3 pratyākhyātā hyasatkṛtya sa kasmai rocayed vacaḥ //
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 23, 41.1 yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham /
MBh, 9, 23, 42.1 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane /
MBh, 9, 23, 43.2 kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam //
MBh, 9, 23, 45.2 tadantaṃ hi bhaved vairam anumānena mādhava //
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 26, 30.1 tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 9, 28, 59.2 paryāptā hi vayaṃ tena saha yodhayituṃ parān //
MBh, 9, 28, 89.2 praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām //
MBh, 9, 29, 7.1 sa hi tīvreṇa vegena gadāpāṇir apākramat /
MBh, 9, 29, 19.2 śape rājan yathā hyadya nihaniṣyāmi somakān //
MBh, 9, 29, 23.1 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ /
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 30, 30.2 kathaṃ hi tvadvidho mohād rocayeta palāyanam //
MBh, 9, 30, 45.2 asahāyo hi ko rājā rājyam icchet praśāsitum //
MBh, 9, 30, 47.1 ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ /
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 31, 2.1 na hi saṃtarjanā tena śrutapūrvā kadācana /
MBh, 9, 31, 11.2 na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi //
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 49.3 na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi //
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 4.1 etena hi kṛtā yogyā varṣāṇīha trayodaśa /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 11.2 yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet //
MBh, 9, 32, 14.1 vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ /
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 34, 4.2 kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama //
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 34, 75.2 prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt //
MBh, 9, 34, 76.2 snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame //
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 14.1 kadāciddhi tato rājan bhrātarāvekatadvitau /
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 36, 18.2 vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām //
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 9, 37, 3.3 āhūtā balavadbhir hi tatra tatra sarasvatī //
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 37, 23.3 manohradeti vikhyātā sā hi tair manasā hṛtā //
MBh, 9, 37, 50.2 sa hi putraḥ sajanyāyām utpanno mātariśvanā //
MBh, 9, 38, 7.2 vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 40, 3.1 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike /
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 41, 25.1 tasyāścintā samutpannā vasiṣṭho mayyatīva hi /
MBh, 9, 41, 25.2 kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 42, 15.1 vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt /
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 42, 25.2 aruṇāyāṃ mahārāja brahmahatyāpahā hi sā //
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 38.1 evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ /
MBh, 9, 43, 46.1 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām /
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 44, 24.1 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām /
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 46, 18.1 tato 'gnitīrtham āsādya śamīgarbhastham eva hi /
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 9, 47, 56.3 śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me //
MBh, 9, 48, 2.1 tatra hyamararājo 'sāvīje kratuśatena ha /
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 50, 31.1 sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā /
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 52, 11.1 yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ /
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 56, 30.1 gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ /
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 9, 57, 38.1 amanyata sthitaṃ hyenaṃ prahariṣyantam āhave /
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 59, 14.3 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale //
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 9, 60, 54.1 hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te /
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 9, 60, 58.1 te hi sarve mahātmānaścatvāro 'tirathā bhuvi /
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 9, 62, 12.1 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam /
MBh, 9, 62, 21.1 vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā /
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 9, 62, 22.2 sā hi nityaṃ mahābhāgā tapasogreṇa karśitā //
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 9, 62, 45.1 kālopahatacitto hi sarvo muhyati bhārata /
MBh, 9, 62, 46.1 kim anyat kālayogāddhi diṣṭam eva parāyaṇam /
MBh, 9, 63, 8.2 imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ //
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 63, 17.2 tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama //
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 9, 64, 15.1 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm /
MBh, 9, 64, 25.1 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ /
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 1, 11.1 kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati /
MBh, 10, 1, 11.2 na hyahaṃ pāṇḍaveyasya viṣaye vastum utsahe //
MBh, 10, 1, 60.2 anilenerito ghoro diśaḥ pūrayatīva hi //
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 10, 2, 3.1 na hi daivena sidhyanti karmāṇyekena sattama /
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 7.2 bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī //
MBh, 10, 2, 9.1 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha /
MBh, 10, 2, 9.2 viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi //
MBh, 10, 2, 13.1 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi /
MBh, 10, 2, 22.1 utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ /
MBh, 10, 2, 23.1 vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet /
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 3, 4.1 sarvo hi manyate loka ātmānaṃ buddhimattaram /
MBh, 10, 3, 5.1 sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā /
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 3, 9.1 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi /
MBh, 10, 3, 10.2 prajñayā hi svayā yuktāstāṃ ca nindanti mānavāḥ //
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 3, 16.1 sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ /
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 10, 4, 25.1 kathaṃ hi mādṛśo loke muhūrtam api jīvati /
MBh, 10, 4, 28.1 kasya hyakaruṇasyāpi netrābhyām aśru nāvrajet /
MBh, 10, 4, 30.1 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān /
MBh, 10, 5, 6.1 yathā hyuccāvacair vākyaiḥ kṣiptacitto niyamyate /
MBh, 10, 5, 15.1 asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam /
MBh, 10, 6, 25.2 na hi daivād garīyo vai mānuṣaṃ karma kathyate //
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 6, 32.2 daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati //
MBh, 10, 6, 34.1 sa hi devo 'tyagād devāṃstapasā vikrameṇa ca /
MBh, 10, 7, 56.2 guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati //
MBh, 10, 8, 116.2 asāṃnidhyāddhi pārthānām idaṃ naḥ kadanaṃ kṛtam //
MBh, 10, 8, 142.1 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye /
MBh, 10, 8, 143.1 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ /
MBh, 10, 8, 146.3 asāṃnidhyāddhi pārthānāṃ keśavasya ca dhīmataḥ //
MBh, 10, 8, 147.2 na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ //
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 10, 9, 25.2 yāvat sthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ //
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 33.1 hataputrā hi gāndhārī nihatajñātibāndhavā /
MBh, 10, 9, 50.1 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 10, 14.2 nirjitair apramattair hi vijitā jitakāśinaḥ //
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 10, 11, 23.2 dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate /
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 10, 15, 5.2 saṃhāro duṣkarastasya devair api hi saṃyuge //
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
MBh, 10, 17, 7.1 prasanno hi mahādevo dadyād amaratām api /
MBh, 10, 17, 8.1 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha /
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 11, 1, 15.2 na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam //
MBh, 11, 1, 18.1 nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu /
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 1, 36.1 visphuliṅgā iva hyetān dahanti kila mānavān /
MBh, 11, 2, 3.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 11, 2, 4.2 tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha //
MBh, 11, 2, 7.1 sarve svādhyāyavanto hi sarve ca caritavratāḥ /
MBh, 11, 2, 10.2 indrasyātithayo hyete bhavanti puruṣarṣabha //
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 11, 3, 2.2 kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ //
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 11, 3, 7.1 vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham /
MBh, 11, 4, 4.2 tatastu vāyuvegena ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 6, 3.2 kṛpā me mahatī jātā tasyābhyuddharaṇena hi //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 11, 8, 13.2 anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ //
MBh, 11, 8, 19.1 devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 38.1 anatikramaṇīyo hi vidhī rājan kathaṃcana /
MBh, 11, 8, 38.2 kṛtāntasya hi bhūtena sthāvareṇa trasena ca //
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 11, 29.2 na hi putrā mahārāja jīveyuste kathaṃcana //
MBh, 11, 12, 4.1 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate /
MBh, 11, 12, 6.2 rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ //
MBh, 11, 13, 10.2 smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi //
MBh, 11, 13, 16.1 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam /
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 11, 16, 44.1 ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ /
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 11, 27, 17.2 nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ //
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 12, 1, 25.1 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ /
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 1, 28.2 anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet //
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 1, 40.1 yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ /
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 3, 31.2 abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana //
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 7, 20.1 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ /
MBh, 12, 7, 28.2 asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 7, 31.2 duryodhanakṛte hyetat kulaṃ no vinipātitam /
MBh, 12, 7, 37.1 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ /
MBh, 12, 7, 38.1 mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā /
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 11.2 kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha //
MBh, 12, 8, 12.1 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān /
MBh, 12, 8, 16.1 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ /
MBh, 12, 8, 17.2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MBh, 12, 8, 18.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
MBh, 12, 8, 23.2 dhanāddhi dharmaḥ sravati śailād girinadī yathā //
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 9, 31.2 pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat //
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 9, 35.1 kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 10, 15.1 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 11, 21.1 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ /
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 12, 32.2 lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ //
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 15, 20.1 na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā /
MBh, 12, 15, 24.1 vinītakrodhaharṣā hi mandā vanam upāśritāḥ /
MBh, 12, 15, 34.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 15, 55.1 ātatāyī hi yo hanyād ātatāyinam āgatam /
MBh, 12, 15, 57.1 yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām /
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 18, 23.1 yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 20, 4.1 catuṣpadī hi niḥśreṇī karmaṇyeṣā pratiṣṭhitā /
MBh, 12, 21, 13.1 yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ /
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 22, 12.1 taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate /
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 23, 13.2 balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ //
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 25, 11.2 śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate //
MBh, 12, 26, 6.2 mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ //
MBh, 12, 26, 14.2 kālena paripakvā hi mriyante sarvamānavāḥ //
MBh, 12, 26, 24.1 sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca /
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 27, 5.1 yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ /
MBh, 12, 27, 15.2 satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ /
MBh, 12, 27, 29.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 28, 29.2 kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa //
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya vā /
MBh, 12, 28, 54.1 caritabrahmacaryo hi prajāyeta yajeta ca /
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 29, 5.1 anatikramaṇīyo hi dharmarājasya keśavaḥ /
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 10.1 sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ /
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 12, 29, 61.2 gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā //
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 30, 21.1 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā /
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 32, 10.1 mayā hyavadhyā bahavo ghātitā rājyakāraṇāt /
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 32, 13.1 yathā hi puruṣaśchindyād vṛkṣaṃ paraśunā vane /
MBh, 12, 32, 17.1 na hi kaścit kvacid rājan diṣṭāt pratinivartate /
MBh, 12, 33, 11.2 narake nipatiṣyāmo hyadhaḥśirasa eva ca //
MBh, 12, 34, 2.2 svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha //
MBh, 12, 34, 11.1 puruṣasya hi dṛṣṭvemām utpattim animittataḥ /
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 34, 23.1 yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ /
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 36, 26.1 bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate /
MBh, 12, 36, 27.1 striyastvāśaṅkitāḥ pāpair nopagamyā hi jānatā /
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 41, 7.1 eṣa nātho hi jagato bhavatāṃ ca mayā saha /
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 41, 14.2 tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate //
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 46, 3.1 nigṛhīto hi vāyuste pañcakarmā śarīragaḥ /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 19.1 sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha /
MBh, 12, 46, 20.1 tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate /
MBh, 12, 46, 26.1 mahābhāgyaṃ hi bhīṣmasya prabhāvaśca mahātmanaḥ /
MBh, 12, 46, 29.1 āvṛtte bhagavatyarke sa hi lokān gamiṣyati /
MBh, 12, 46, 30.1 tava hyādyasya devasya kṣarasyaivākṣarasya ca /
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 57.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 48, 13.1 mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 48, 14.2 āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja //
MBh, 12, 49, 18.2 janiṣyate hi te putraḥ krūrakarmā mahābalaḥ //
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 49, 19.2 viśvaṃ hi brahma tapasā mayā tatra samarpitam //
MBh, 12, 49, 69.1 sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ /
MBh, 12, 49, 77.2 na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam //
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 50, 14.2 mānasād api duḥkhāddhi śārīraṃ balavattaram //
MBh, 12, 50, 17.2 bhavān hyupadiśecchreyo devānām api bhārata //
MBh, 12, 50, 18.1 yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 20.1 tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam /
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 50, 26.1 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ /
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 51, 2.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 53, 14.3 na sainikaiśca yātavyaṃ yāsyāmo vayam eva hi //
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 54, 9.2 kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam //
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 54, 28.1 yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā /
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 54, 32.1 yāvaddhi prathate loke puruṣasya yaśo bhuvi /
MBh, 12, 54, 34.1 bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ /
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 54, 38.2 apratibruvataḥ kaṣṭo doṣo hi bhavati prabho //
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 56, 5.1 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā /
MBh, 12, 56, 7.1 udayan hi yathā sūryo nāśayatyāsuraṃ tamaḥ /
MBh, 12, 56, 8.2 prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ //
MBh, 12, 56, 9.2 bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate //
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 56, 15.2 pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 56, 31.2 svaparāddhān api hi tān viṣayānte samutsṛjet //
MBh, 12, 56, 32.1 abhiśastam api hyeṣāṃ kṛpāyīta viśāṃ pate /
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 56, 45.1 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam /
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 56, 48.2 kartavyo rājaśārdūla doṣam atra hi me śṛṇu //
MBh, 12, 56, 49.2 sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ //
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 57, 39.2 na jñāyate hi ripubhiḥ sa rājā rājyam arhati //
MBh, 12, 58, 1.3 bṛhaspatir hi bhagavānnānyaṃ dharmaṃ praśaṃsati //
MBh, 12, 58, 13.1 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata /
MBh, 12, 58, 16.1 utthānahīno rājā hi buddhimān api nityaśaḥ /
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 58, 21.1 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ /
MBh, 12, 58, 23.2 so 'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ //
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 26.1 adho hi varṣam asmākaṃ martyāstūrdhvapravarṣiṇaḥ /
MBh, 12, 59, 65.1 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam /
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 117.1 mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt /
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 60, 33.2 śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat //
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 62, 7.2 nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ //
MBh, 12, 62, 11.2 svakarmanirato loko hyakṣaraḥ sarvatomukhaḥ //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 64, 23.1 yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ /
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 11.2 karmasvanupayuñjānam aviśvāsyaṃ hi taṃ viduḥ //
MBh, 12, 65, 16.2 tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara //
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 65, 31.1 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim /
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 66, 29.1 sarvāśramapade hyāhur gārhasthyaṃ dīptanirṇayam /
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 67, 8.2 balavān hi prakupitaḥ kuryānniḥśeṣatām api //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 67, 14.2 ekasya hi dvau harato dvayośca bahavo 'pare //
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 10.1 yathā hyanudaye rājan bhūtāni śaśisūryayoḥ /
MBh, 12, 68, 11.1 yathā hyanudake matsyā nirākrande vihaṃgamāḥ /
MBh, 12, 68, 14.1 hareyur balavanto hi durbalānāṃ parigrahān /
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 69, 10.2 yathā na vidyur anyonyaṃ praṇidheyāstathā hi te //
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 69, 49.2 bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā //
MBh, 12, 69, 62.2 ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi //
MBh, 12, 69, 68.2 dharmeṇa hi mahīpālaściraṃ pālayate mahīm //
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 12, 73, 16.1 brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk /
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 74, 11.2 kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ //
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 76, 21.1 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ /
MBh, 12, 76, 21.2 prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi //
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 78, 32.2 tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ /
MBh, 12, 79, 16.1 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam /
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 79, 39.2 mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati //
MBh, 12, 79, 41.2 yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 7.2 pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta //
MBh, 12, 81, 10.1 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ /
MBh, 12, 81, 11.1 akālamṛtyur viśvāso viśvasan hi vipadyate /
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 82, 8.1 anye hi sumahābhāgā balavanto durāsadāḥ /
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 83, 3.2 amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata //
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 83, 19.2 atimanyuprasakto hi prasajya hitakāraṇam //
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 24.2 agatīkagatir hyeṣā yā rājñā saha jīvikā //
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 36.2 tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho //
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 45.1 madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam /
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 83, 48.2 tathopamā hyamātyāste rājaṃstān pariśodhaya //
MBh, 12, 83, 53.2 bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ /
MBh, 12, 83, 54.1 na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam /
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 83, 56.2 bhavataiva hi tajjñeyaṃ yad idānīm anantaram //
MBh, 12, 83, 59.1 ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān /
MBh, 12, 83, 61.1 rājann ātmānam ācakṣe saṃbandhī bhavato hyaham /
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā /
MBh, 12, 84, 4.2 āvartayati bhūyiṣṭhaṃ tad eko hyanupālitaḥ //
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 23.1 hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati /
MBh, 12, 84, 26.1 yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ /
MBh, 12, 84, 28.1 mantriṇyananurakte tu viśvāso na hi vidyate /
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 84, 45.2 mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate //
MBh, 12, 84, 47.1 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ /
MBh, 12, 84, 48.1 rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate /
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 85, 7.1 dānam eva hi sarvatra sāntvenānabhijalpitam /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 85, 10.1 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca /
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 86, 32.2 putreṣvapi hi rājendra viśvāso na praśasyate //
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 87, 28.2 tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ //
MBh, 12, 88, 7.3 tatra hyanekam āyattaṃ rājño bhavati bhārata //
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 88, 21.1 āpadarthaṃ hi nicayān rājāna iha cinvate /
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 89, 14.2 ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ //
MBh, 12, 90, 11.2 tasmāddhetor hi bhuñjīta manuṣyān eva mānavaḥ //
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 90, 20.1 ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā /
MBh, 12, 90, 21.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 91, 37.1 dvāvādadāte hyekasya dvayośca bahavo 'pare /
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 12.2 adharmasthe hi nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 92, 15.1 na hi durbaladagdhasya kule kiṃcit prarohati /
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 92, 31.1 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā /
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 92, 41.2 sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha //
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi vā //
MBh, 12, 92, 54.1 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 93, 13.1 eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā /
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 94, 20.2 śyenānucaritair hyete nipatanti pramādyataḥ //
MBh, 12, 94, 36.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 94, 37.2 abhidruhyati pāpātmā tasmāddhi vibhiṣej janāt //
MBh, 12, 95, 2.2 na hi durbalamūlasya rājño lābho vidhīyate //
MBh, 12, 97, 2.1 adharmayukto vijayo hyadhruvo 'svargya eva ca /
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 97, 12.1 bhujyamānā hyayogena svarāṣṭrād abhitāpitāḥ /
MBh, 12, 97, 14.2 jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ //
MBh, 12, 97, 15.1 alpenāpi hi saṃyuktastuṣyatyevāparādhikaḥ /
MBh, 12, 98, 29.1 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam /
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 99, 43.2 aśocyo hi hataḥ śūraḥ svargaloke mahīyate //
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 100, 7.1 tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam /
MBh, 12, 100, 14.1 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt /
MBh, 12, 100, 15.1 carāṇām acarā hyannam adaṃṣṭrā daṃṣṭriṇām api /
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 101, 2.2 satyena hi sthitā dharmā upapattyā tathāpare /
MBh, 12, 101, 9.2 pakvasasyā hi pṛthivī bhavatyambumatī tathā //
MBh, 12, 101, 11.2 cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ //
MBh, 12, 101, 34.1 manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 102, 19.1 tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 23.1 saṃsarpaṇāddhi senāyā bhayaṃ bhīrūn prabādhate /
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 103, 28.1 na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 105, 20.2 arvāg eva hi te sarve mariṣyanti śaracchatāt //
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 105, 33.3 abhiviṣyandate śrīr hi satyapi dviṣato janāt //
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 105, 42.2 na jīvitārthaṃ manyante puruṣā hi dhanād ṛte //
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 107, 5.2 saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 107, 6.1 tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam /
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 107, 18.1 ātmanyeva hi saṃdṛśyāvubhau jayaparājayau /
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 108, 7.2 arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca //
MBh, 12, 108, 8.1 bhedamūlo vināśo hi gaṇānām upalabhyate /
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 108, 15.1 arthā hyevādhigamyante saṃghātabalapauruṣāt /
MBh, 12, 109, 4.1 yad ete hyabhijānīyuḥ karma tāta supūjitāḥ /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 17.1 ubhau hi mātāpitarau janmani vyupayujyataḥ /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 109, 23.3 ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha //
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 110, 16.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet //
MBh, 12, 110, 21.2 ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 112, 57.2 śucer api hi yuktasya doṣa eva nipātyate //
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 112, 66.1 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim /
MBh, 12, 112, 79.2 tvayi caiva hyaviśvāse mamodvego bhaviṣyati //
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 112, 82.2 kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ //
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 113, 17.2 vartasva buddhimūlaṃ hi vijayaṃ manur abravīt //
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 114, 8.1 tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ /
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair vā /
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 116, 1.3 sa chettavyastvayā rājan bhavān kulakaro hi naḥ //
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 116, 6.1 yo hyasatpragraharatiḥ sneharāgabalātkṛtaḥ /
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 13.1 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata /
MBh, 12, 116, 13.1 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata /
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 120, 6.2 bahurūpasya rājño hi sūkṣmo 'pyartho na sīdati //
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 120, 41.2 yathātmānaṃ prārthayate 'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam //
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 121, 8.3 yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ //
MBh, 12, 121, 13.2 daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ //
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 22.1 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ /
MBh, 12, 121, 23.2 daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ //
MBh, 12, 121, 34.1 daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ /
MBh, 12, 121, 47.1 īśvareṇa prayatnena dhāraṇe kṣatriyasya hi /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 123, 1.3 lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā //
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 55.2 tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham //
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 125, 32.2 na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ //
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 126, 30.1 sa hi tena purā vipro rājñā nātyarthamānitaḥ /
MBh, 12, 126, 32.1 āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī /
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 45.2 abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ /
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 128, 6.1 dharmo hyaṇīyān vacanād buddheśca bharatarṣabha /
MBh, 12, 128, 9.2 yathā yathā hi puruṣo nityaṃ śāstram avekṣate /
MBh, 12, 128, 10.2 avijñānād ayogo hi yogo bhūtikaraḥ punaḥ //
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 128, 45.2 na hyaraṇyeṣu paśyāmi dhanavṛddhān ahaṃ kvacit //
MBh, 12, 129, 11.2 alpenāpi hi sainyena mahīṃ jayati pārthivaḥ //
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 131, 1.3 kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate //
MBh, 12, 131, 4.1 abalasya kutaḥ kośo hyakośasya kuto balam /
MBh, 12, 131, 6.1 hīnakośaṃ hi rājānam avajānanti mānavāḥ /
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 131, 11.1 ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ /
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 133, 17.1 yasya hyete saṃpraruṣṭā mantrayanti parābhavam /
MBh, 12, 133, 21.1 ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana /
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 134, 4.2 abhogyā hy oṣadhīśchittvā bhogyā eva pacantyuta //
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 134, 10.1 yathā hyakasmād bhavati bhūmau pāṃsutṛṇolapam /
MBh, 12, 135, 7.1 anāgatam anarthaṃ hi sunayair yaḥ prabādhate /
MBh, 12, 135, 19.2 śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hyasau //
MBh, 12, 136, 5.1 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ /
MBh, 12, 136, 13.2 sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ //
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 37.1 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt /
MBh, 12, 136, 39.1 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ /
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 136, 45.2 mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam //
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 58.2 kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ //
MBh, 12, 136, 67.1 ahaṃ hi dṛḍham āpannastvam āpannataro mayā /
MBh, 12, 136, 73.1 ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām /
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 105.1 na hi kaścit kṛte kārye kartāraṃ samavekṣate /
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 136, 163.1 jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te /
MBh, 12, 136, 169.1 balavatsaṃnikarṣo hi na kadācit praśasyate /
MBh, 12, 136, 172.2 dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam //
MBh, 12, 136, 180.2 tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 136, 182.1 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 184.1 na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe /
MBh, 12, 136, 188.1 vadhyante na hyaviśvastāḥ śatrubhir durbalā api /
MBh, 12, 136, 189.1 tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā /
MBh, 12, 136, 190.2 svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ //
MBh, 12, 136, 197.2 na hyapramattaścalati calito vā vinaśyati //
MBh, 12, 136, 202.2 avijñānāddhi vijñāte gacched āspadadarśiṣu //
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 137, 1.3 kathaṃ hi rājā varteta yadi sarvatra nāśvaset //
MBh, 12, 137, 2.1 viśvāsāddhi paraṃ rājño rājann utpadyate bhayam /
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 137, 22.2 kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 137, 34.3 viśvāsād badhyate bālastasmācchreyo hyadarśanam //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 42.2 śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt //
MBh, 12, 137, 46.2 kāryate caiva kālena tannimittaṃ hi jīvati //
MBh, 12, 137, 55.1 ahaṃ hi putraśokena kṛtapāpā tavātmaje /
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 137, 68.1 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 137, 70.2 apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute //
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 12, 137, 93.2 na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati //
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 137, 100.2 tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ //
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 12, 138, 10.1 chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ /
MBh, 12, 138, 10.2 kathaṃ hi śākhāstiṣṭheyuśchinnamūle vanaspatau //
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 138, 28.2 deśakālābhyatīto hi vikramo niṣphalo bhavet //
MBh, 12, 138, 45.2 bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati //
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 138, 60.2 kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram //
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 139, 56.2 mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 139, 61.1 yathā yathā vai jīveddhi tat kartavyam apīḍayā /
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 140, 6.1 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ /
MBh, 12, 140, 13.2 sadā hyaśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ //
MBh, 12, 140, 22.2 jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 27.2 anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva //
MBh, 12, 140, 35.3 śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam //
MBh, 12, 140, 36.2 kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa //
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 141, 4.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
MBh, 12, 141, 12.2 sa hi taiḥ samparityaktastena ghoreṇa karmaṇā //
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 142, 4.2 tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama //
MBh, 12, 142, 6.2 sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī //
MBh, 12, 142, 8.1 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate /
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 142, 24.2 praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ //
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 142, 34.2 utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ //
MBh, 12, 143, 2.2 bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ //
MBh, 12, 143, 5.2 upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā //
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 145, 15.2 virājate hi sā kṣipraṃ kapotīva divi sthitā //
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 147, 6.1 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati /
MBh, 12, 147, 8.2 na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana //
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 148, 4.2 anāścaryaṃ tad ityāhur nātidūre hi vartate //
MBh, 12, 148, 5.1 etad eva hi kārpaṇyaṃ samagram asamīkṣitam /
MBh, 12, 148, 8.2 api hyudāharantīmā gāthā gītā yayātinā //
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 24.1 tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate /
MBh, 12, 149, 5.1 iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi /
MBh, 12, 149, 23.2 evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ //
MBh, 12, 149, 37.2 tat kartaiva samaśnāti bāndhavānāṃ kim atra hi //
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 47.1 anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham /
MBh, 12, 149, 47.2 prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ //
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 149, 56.2 nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ //
MBh, 12, 149, 67.1 tapasāpi hi saṃyukto na kāle nopahanyate /
MBh, 12, 149, 69.2 apratyayaṃ kuto hyasya punar adyeha jīvitam //
MBh, 12, 149, 71.2 śakyo jīvayituṃ hyeṣa bālo varṣaśatair api //
MBh, 12, 149, 104.2 vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca //
MBh, 12, 149, 113.2 kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam //
MBh, 12, 150, 11.1 vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api /
MBh, 12, 150, 24.1 mama tejobalaṃ vāyor bhīmam api hi nārada /
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 150, 29.1 yaddhi kiṃcid iha prāṇi śalmale ceṣṭate bhuvi /
MBh, 12, 150, 35.2 te hi jānanti vāyośca balam ātmana eva ca //
MBh, 12, 151, 14.2 asamartho hyahaṃ vāyor balena balavān hi saḥ //
MBh, 12, 151, 14.2 asamartho hyahaṃ vāyor balena balavān hi saḥ //
MBh, 12, 151, 15.2 ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ //
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 154, 11.2 damena hi samāyukto mahāntaṃ dharmam aśnute //
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 35.2 kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā //
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 5.2 sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam //
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 156, 4.2 satyam eva namasyeta satyaṃ hi paramā gatiḥ //
MBh, 12, 156, 7.1 prāpyate hi yathā satyaṃ tacca śrotuṃ tvam arhasi /
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 156, 26.2 aśvamedhasahasrāddhi satyam evātiricyate //
MBh, 12, 157, 4.1 ete pramattaṃ puruṣam apramattā nudanti hi /
MBh, 12, 157, 9.1 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ /
MBh, 12, 157, 18.2 ete hi dhārtarāṣṭrāṇāṃ sarve doṣāstrayodaśa /
MBh, 12, 158, 3.1 nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata /
MBh, 12, 159, 3.2 anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate //
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 13.1 kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 159, 30.2 aduṣṭā hi striyo ratnam āpa ityeva dharmataḥ //
MBh, 12, 159, 41.2 varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati //
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 159, 45.3 lokāṃśca labhate vipro nānyathā labhate hi saḥ //
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 161, 14.1 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ /
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 162, 3.1 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ /
MBh, 12, 162, 4.1 durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 12, 162, 20.1 yathāśaktisamācārāḥ santastuṣyanti hi prabho /
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 164, 12.1 caturvidhā hyarthagatir bṛhaspatimataṃ yathā /
MBh, 12, 165, 8.1 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā /
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 166, 25.2 kravyādaiḥ kṛmibhiścānyair na bhujyante hi tādṛśāḥ //
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 168, 16.2 teṣu sneho na kartavyo viprayogo hi tair dhruvam //
MBh, 12, 168, 33.2 udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati //
MBh, 12, 168, 49.2 kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 12, 168, 52.2 āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 14.3 ko hi jānāti kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 16.1 mohena hi samāviṣṭaḥ putradārārtham udyataḥ /
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 170, 7.2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 170, 11.2 nityodvigno hi dhanavānmṛtyor āsyagato yathā //
MBh, 12, 170, 16.1 śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam /
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
MBh, 12, 171, 33.2 tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā //
MBh, 12, 171, 34.2 jñātayo hyavamanyante mitrāṇi ca dhanacyutam //
MBh, 12, 171, 46.2 tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam //
MBh, 12, 172, 14.1 jalajānām api hyantaṃ paryāyeṇopalakṣaye /
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 173, 3.1 prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye /
MBh, 12, 173, 23.1 manuṣyā hyāḍhyatāṃ prāpya rājyam icchantyanantaram /
MBh, 12, 175, 19.2 durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 178, 11.1 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam /
MBh, 12, 179, 7.1 pañcasādhāraṇe hyasmiñ śarīre jīvitaṃ kutaḥ /
MBh, 12, 179, 8.1 naśyantyāpo hyanāhārād vāyur ucchvāsanigrahāt /
MBh, 12, 179, 9.2 pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcadhā //
MBh, 12, 180, 5.3 ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ //
MBh, 12, 180, 6.1 tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ /
MBh, 12, 180, 7.1 prāṇān dhārayate hyagniḥ sa jīva upadhāryatām /
MBh, 12, 180, 7.2 vāyusaṃdhāraṇo hyagnir naśyatyucchvāsanigrahāt //
MBh, 12, 180, 8.2 patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ //
MBh, 12, 180, 9.1 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca /
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 180, 29.1 cittasya hi prasādena hitvā karma śubhāśubham /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 181, 17.2 teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ //
MBh, 12, 183, 2.1 anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ /
MBh, 12, 183, 7.2 sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca //
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.5 taddhi sarvāśramāṇāṃ mūlam udāharanti /
MBh, 12, 185, 7.1 tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ /
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 186, 1.3 śrotum icchāmi dharmajña sarvajño hyasi me mataḥ //
MBh, 12, 186, 2.3 asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ //
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 187, 20.1 adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā /
MBh, 12, 187, 24.2 pravartamānaṃ hi rajastadbhāvam anuvartate //
MBh, 12, 187, 25.1 indriyāṇi hi sarvāṇi pradarśayati sā sadā /
MBh, 12, 187, 42.1 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati /
MBh, 12, 187, 53.1 mahānadīṃ hi pārajñastapyate na taran yathā /
MBh, 12, 187, 57.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 191, 1.3 kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati //
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 192, 59.1 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 192, 100.3 daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ //
MBh, 12, 193, 5.2 bhavatā cābhyanujñāto japeyaṃ bhūya eva hi //
MBh, 12, 193, 6.1 varaśca mama pūrvaṃ hi devyā datto mahābala /
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 196, 11.1 na hi khalvanupāyena kaścid artho 'bhisidhyati /
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 198, 12.1 guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 199, 5.1 yathā hyekarasā bhūmir oṣadhyātmānusāriṇī /
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 199, 23.2 anumānāddhi gantavyaṃ guṇair avayavaiḥ saha //
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 200, 7.2 aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham //
MBh, 12, 200, 36.2 na hyabhūnmaithuno dharmasteṣām api janādhipa //
MBh, 12, 201, 35.1 yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ /
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 202, 14.1 eṣa vegena gatvā hi yatra te dānavādhamāḥ /
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 203, 26.1 vāyostejastataścāpastvadbhyo hi vasudhodgatā /
MBh, 12, 204, 7.1 tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam /
MBh, 12, 205, 8.2 krodhaharṣau viṣādaśca jāyante hi parasparam //
MBh, 12, 205, 13.2 śramād āhāram ādadyād asvādvapi hi yāpanam //
MBh, 12, 205, 17.2 cakravat parivartante hyajñānājjantavo bhṛśam //
MBh, 12, 206, 9.1 kṛtyā hyetā ghorarūpā mohayantyavicakṣaṇān /
MBh, 12, 207, 4.1 netrahīno yathā hyekaḥ kṛcchrāṇi labhate 'dhvani /
MBh, 12, 207, 20.1 sarvagātrapratāyinyas tasyā hyanugatāḥ sirāḥ /
MBh, 12, 208, 11.1 vākprabuddho hi saṃrāgād virāgād vyāhared yadi /
MBh, 12, 208, 11.2 buddhyā hyanigṛhītena manasā karma tāmasam /
MBh, 12, 208, 11.3 rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate //
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 209, 2.1 svapne hi rajasā dehī tamasā cābhibhūyate /
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 12, 209, 7.1 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi /
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 210, 13.2 yathāsaṃjño hyayaṃ samyag antakāle na muhyati //
MBh, 12, 210, 25.2 antakāle hyupāsannāstapasā dagdhakilbiṣāḥ //
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 12, 211, 9.2 sa manye tena rūpeṇa vismāpayati hi svayam //
MBh, 12, 211, 20.1 jātinirvedam uktvā hi karmanirvedam abravīt /
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
MBh, 12, 211, 26.1 pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api /
MBh, 12, 211, 26.2 pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃcana //
MBh, 12, 211, 30.2 amartyasya hi martyena sāmānyaṃ nopapadyate //
MBh, 12, 211, 32.1 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam /
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 211, 39.1 jarayā hi parītasya mṛtyunā vā vināśinā /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
MBh, 12, 212, 6.2 ayaṃ hyapi samāhāraḥ śarīrendriyacetasām /
MBh, 12, 212, 12.2 ete hy ā maraṇāt pañca ṣaḍguṇā jñānasiddhaye //
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 212, 19.2 viprahāṇāya duḥkhasya durgatir hyanyathā bhavet //
MBh, 12, 212, 24.1 evaṃ pañcatrikā hyete guṇās tadupalabdhaye /
MBh, 12, 212, 32.1 taddhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ /
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 215, 19.1 aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca /
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 216, 5.1 sa eva hyastam ayate sa sma vidyotate diśaḥ /
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 11.1 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam /
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 217, 16.2 kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ //
MBh, 12, 217, 24.1 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ /
MBh, 12, 217, 32.1 dṛśyate hi kule jāto darśanīyaḥ pratāpavān /
MBh, 12, 217, 32.2 duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 33.2 sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 41.1 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām /
MBh, 12, 217, 45.2 paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā //
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 217, 58.1 sthitā hīndrasahasreṣu tvad viśiṣṭatameṣviyam /
MBh, 12, 218, 1.3 svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 7.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 12, 220, 1.2 magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 220, 17.1 īśvaro hi purā bhūtvā pitṛpaitāmahe pade /
MBh, 12, 220, 19.2 trailokyarājyanāśe hi ko 'nyo jīvitum utsahet //
MBh, 12, 220, 24.1 aniścayo hi yuddheṣu dvayor vivadamānayoḥ /
MBh, 12, 220, 28.1 sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati /
MBh, 12, 220, 32.1 nāgāminam anarthaṃ hi pratighātaśatair api /
MBh, 12, 220, 41.2 abhyatītāni kālena kālo hi duratikramaḥ //
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
MBh, 12, 220, 69.1 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 221, 28.3 svargamārgābhirāmeṣu sattveṣu niratā hyaham //
MBh, 12, 221, 31.2 bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ //
MBh, 12, 221, 38.1 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām /
MBh, 12, 221, 77.2 dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi //
MBh, 12, 222, 17.3 ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca //
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 224, 4.1 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam /
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 226, 6.2 tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati //
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 226, 15.1 arhatām anurūpāṇāṃ nādeyaṃ hyasti kiṃcana /
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 227, 17.2 plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ //
MBh, 12, 227, 18.1 upapannaṃ hi yat prājño nistarennetaro janaḥ /
MBh, 12, 227, 18.2 dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 227, 20.1 aplavo hi mahādoṣam uhyamāno 'dhigacchati /
MBh, 12, 227, 23.1 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ /
MBh, 12, 227, 30.1 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 228, 7.3 api jijñāsamāno hi śabdabrahmātivartate //
MBh, 12, 228, 21.1 eteṣvapi hi jāteṣu phalajātāni me śṛṇu /
MBh, 12, 228, 26.1 nirdoṣā pratibhā hyenaṃ kṛtsnā samabhivartate /
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 229, 6.1 svabhāvo hi vināśāya mohakarmamanobhavaḥ /
MBh, 12, 229, 7.1 kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca /
MBh, 12, 229, 12.2 upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ //
MBh, 12, 229, 14.2 pārthivāni viśiṣṭāni tāni hyannāni bhuñjate //
MBh, 12, 229, 17.2 vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ //
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 22.1 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ /
MBh, 12, 230, 13.1 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet /
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 20.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 231, 32.1 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī /
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 233, 8.2 vidyayā jāyate nityam avyayo hyavyayātmakaḥ //
MBh, 12, 234, 15.1 catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā /
MBh, 12, 235, 12.1 svadāranirato dānto hyanasūyur jitendriyaḥ /
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 238, 3.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 240, 2.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 240, 4.1 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 240, 15.2 tadā prakāśate hyātmā ghaṭe dīpa iva jvalan /
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 242, 4.1 manasaścendriyāṇāṃ ca hyaikāgryaṃ paramaṃ tapaḥ /
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 7.2 kāmabandhanamukto hi brahmabhūyāya kalpate //
MBh, 12, 243, 18.1 saṃgopya hyātmano dvārāṇyapidhāya vicintayan /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 244, 6.1 prakledaḥ kṣudratā sneha ityāpo hyupadiśyate /
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 12, 246, 2.2 so 'bhyasūyāpalāśo hi purāduṣkṛtasāravān //
MBh, 12, 246, 6.1 saṃrohatyakṛtaprajñaḥ saṃtāpena hi pādapam /
MBh, 12, 246, 12.1 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate /
MBh, 12, 248, 1.3 pṛtanāmadhya ete hi gatasattvā mahābalāḥ //
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 14.1 na hyantaram abhūt kiṃcit kvacijjantubhir acyuta /
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 249, 12.1 tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam /
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 249, 21.2 pradadhyau duḥkhitā bālā sāśrupātam atīva hi //
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 16.2 samā hyekapade tasthau daśa padmāni pañca ca //
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 251, 4.1 api hyuktāni karmāṇi vyavasyantyuttarāvare /
MBh, 12, 251, 9.2 na hi duścaritaṃ kiṃcid antarātmani paśyati //
MBh, 12, 251, 13.1 na hyatyantaṃ balayutā bhavanti sukhino 'pi vā /
MBh, 12, 251, 16.2 na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati //
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā //
MBh, 12, 252, 3.1 imāni hi prāpayanti sṛjantyuttārayanti ca /
MBh, 12, 252, 5.2 sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam //
MBh, 12, 252, 7.1 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ /
MBh, 12, 252, 15.2 asanto hi vṛthācāraṃ bhajante bahavo 'pare //
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 252, 17.2 na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate //
MBh, 12, 254, 35.1 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale /
MBh, 12, 254, 46.1 ṛṣayo yatayo hyetannahuṣe pratyavedayan /
MBh, 12, 254, 47.2 ṛṣayaste mahābhāgāḥ prajāsveva hi jājale /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 254, 52.1 upapattyā hi sampanno yatibhiścaiva sevyate /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 255, 41.3 upapattyā hi sampannānnityaṃ sadbhir niṣevitān //
MBh, 12, 256, 2.1 ete śakuntā bahavaḥ samantād vicaranti hi /
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 258, 3.2 cirakārī hi medhāvī nāparādhyati karmasu //
MBh, 12, 258, 4.2 ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate //
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 258, 24.1 yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ /
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 258, 37.1 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam /
MBh, 12, 258, 38.1 yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye /
MBh, 12, 258, 50.1 antareṇa mayājñaptaścirakārī hyudāradhīḥ /
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
MBh, 12, 258, 66.2 cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati //
MBh, 12, 259, 11.2 sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā //
MBh, 12, 259, 26.2 sadaiva hi guror vṛttam anuvartanti mānavāḥ //
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 260, 14.1 devayānā hi panthānaścatvāraḥ śāśvatā matāḥ /
MBh, 12, 260, 16.1 anārambhe hyadoṣaḥ syād ārambhe 'doṣa uttamaḥ /
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 260, 20.1 tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate /
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 260, 30.1 na hinasti hyārabhate nābhidruhyati kiṃcana /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 261, 12.1 prāg garbhādhānānmantrā hi pravartante dvijātiṣu /
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 261, 45.3 yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam //
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 262, 8.1 samā hyārjavasampannāḥ saṃtuṣṭā jñānaniścayāḥ /
MBh, 12, 262, 11.1 satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ /
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 263, 45.2 svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 264, 16.2 tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ //
MBh, 12, 265, 3.1 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 266, 4.2 ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu //
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 267, 33.1 hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 267, 38.2 tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim //
MBh, 12, 268, 2.2 nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam //
MBh, 12, 268, 5.1 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 270, 11.1 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ /
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 12, 272, 3.1 bhavatā kathitaṃ hyetacchraddadhe cāham acyuta /
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 273, 42.2 caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata //
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 273, 56.1 śrūyate hi mahārāja samprāptā vāsavena vai /
MBh, 12, 273, 59.2 ime hi bhūtale devāḥ prathitāḥ kurunandana //
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 274, 46.1 ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho /
MBh, 12, 274, 56.1 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 274, 58.1 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā /
MBh, 12, 275, 5.3 teṣāṃ tattvāni jānāmi tato na vimanā hyaham //
MBh, 12, 275, 6.2 loke phalāni citrāṇi tato na vimanā hyaham //
MBh, 12, 275, 11.1 yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ /
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 275, 17.1 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ /
MBh, 12, 276, 7.1 jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ /
MBh, 12, 276, 13.1 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ /
MBh, 12, 276, 33.2 prajñālābho hi bhūtānām uttamaḥ pratibhāti mām //
MBh, 12, 276, 45.2 na tān anuvasejjātu te hi pāpakṛto janāḥ //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 279, 6.2 tasmāddhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ //
MBh, 12, 279, 8.1 caturvidhā hi lokasya yātrā tāta vidhīyate /
MBh, 12, 279, 12.2 svabhāvato hi saṃsiddhā devagandharvadānavāḥ //
MBh, 12, 279, 23.2 yo hyasūyustathāyuktaḥ so 'vahāsaṃ niyacchati //
MBh, 12, 280, 5.2 durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā //
MBh, 12, 280, 6.1 ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet /
MBh, 12, 280, 6.2 pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam /
MBh, 12, 280, 8.2 pratyāpannasya hi sato nātmā tāvad virocate //
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 281, 20.1 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ /
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 282, 6.2 anityam iha martyānāṃ jīvitaṃ hi calācalam //
MBh, 12, 283, 7.1 śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ /
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 284, 2.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate /
MBh, 12, 284, 4.2 rāgadveṣau vivardhete hyanityatvam apaśyataḥ //
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 284, 13.1 durlabho hi manuṣyendra naraḥ pratyavamarśavān /
MBh, 12, 284, 32.1 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā /
MBh, 12, 285, 10.3 bahūnīha hi loke vai gotrāṇi munisattama //
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 286, 19.2 manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ //
MBh, 12, 286, 22.2 antavanti hi karmāṇi sevante guṇataḥ prajāḥ //
MBh, 12, 286, 29.2 prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti //
MBh, 12, 286, 32.1 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 25.1 nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ /
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 287, 30.2 durlabho dṛśyate hyasya vinipāto mahārṇave //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 28.1 balasthasya hi yogasya bandhaneśasya pārthiva /
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 289, 53.2 kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ //
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 79.2 magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet //
MBh, 12, 290, 101.2 abhijñānāni tasyāhur mataṃ hi bharatarṣabha //
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 106.1 viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena /
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 291, 3.1 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ /
MBh, 12, 291, 38.2 caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ //
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 20.2 tanmamācakṣva tattvena pratyakṣo hyasi sarvathā //
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 293, 38.1 evam apyanumānena hyaliṅgam upalabhyate /
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 294, 21.2 brāhmaṇā brahmayoniṣṭhā hyayonim amṛtātmakam //
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 295, 23.2 matsyo jālaṃ hyavijñānād anuvartitavāṃstathā //
MBh, 12, 295, 24.1 aham eva hi saṃmohād anyam anyaṃ janājjanam /
MBh, 12, 295, 28.2 ayaṃ hi vimalo vyaktam aham īdṛśakastathā //
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 296, 21.1 eṣa hyapratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 297, 23.1 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ /
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 299, 18.1 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate /
MBh, 12, 300, 15.2 anugrasatyanantaṃ hi mahātmā viśvam īśvaraḥ //
MBh, 12, 302, 11.2 sa eṣa prakṛtiṣṭho hi tasthur ityabhidhīyate //
MBh, 12, 302, 14.1 agrāhyāv ṛṣiśārdūla katham eko hyacetanaḥ /
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 304, 10.2 vātādhikyaṃ bhavatyeva tasmāddhi na samācaret //
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 304, 27.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 305, 19.2 tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā //
MBh, 12, 306, 4.2 tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ //
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 48.2 vedavedyaṃ na jānīte vedabhāravaho hi saḥ //
MBh, 12, 306, 73.2 unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ //
MBh, 12, 306, 98.2 iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam /
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 307, 11.1 jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva /
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 308, 10.1 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ /
MBh, 12, 308, 22.2 sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me //
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 53.2 ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama //
MBh, 12, 308, 59.1 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 69.1 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ /
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 73.1 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam /
MBh, 12, 308, 74.2 ārjavenābhigantavyā vināśāya hyanārjavam //
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 308, 148.2 paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ //
MBh, 12, 308, 156.1 teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate /
MBh, 12, 308, 157.2 sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat //
MBh, 12, 308, 167.1 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā /
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 308, 176.1 na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ /
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 53.2 prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ //
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 309, 72.2 ko hi tad veda kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 86.1 iha loke hi dhaninaḥ paro 'pi svajanāyate /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 310, 4.2 na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam //
MBh, 12, 310, 24.1 mārkaṇḍeyo hi bhagavān etad ākhyātavānmama /
MBh, 12, 310, 28.1 yathā hyagnir yathā vāyur yathā bhūmir yathā jalam /
MBh, 12, 312, 9.2 nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ //
MBh, 12, 314, 22.1 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ /
MBh, 12, 314, 43.1 yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 315, 6.2 apramādaśca vaḥ kāryo brahma hi pracuracchalam //
MBh, 12, 315, 15.1 ṛṣayaśca hi devāśca gandharvāśca mahaujasaḥ /
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 316, 29.1 alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
MBh, 12, 316, 29.2 kṛmir hi kośakārastu badhyate svaparigrahāt //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 12, 317, 18.1 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ /
MBh, 12, 317, 20.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 317, 22.1 nimeṣamātram api hi vayo gacchanna tiṣṭhati /
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 12, 318, 6.1 vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 10.1 saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ /
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 318, 52.2 avabandho hi muktasya karmabhir nopapadyate //
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 318, 54.3 kṣīyate hi sadā somaḥ punaścaivābhipūryate //
MBh, 12, 319, 19.1 daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam /
MBh, 12, 320, 2.1 tamo hyaṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ /
MBh, 12, 321, 2.1 kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param /
MBh, 12, 321, 5.3 na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api //
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 321, 19.1 etau hi paramaṃ dhāma kānayor āhnikakriyā /
MBh, 12, 321, 25.1 catvāro hyāśramā deva sarve gārhasthyamūlakāḥ /
MBh, 12, 321, 29.1 sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate /
MBh, 12, 321, 30.3 āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 321, 31.2 ātmā hi nau sa vijñeyas tatastaṃ pūjayāvahe //
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 322, 8.1 kṣīrodadher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ /
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 322, 15.1 tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me /
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 26.1 ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ /
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 322, 32.1 nārāyaṇānuśāstā hi tadā devī sarasvatī /
MBh, 12, 322, 34.1 ādāveva hi tacchāstram oṃkārasvarabhūṣitam /
MBh, 12, 322, 34.2 ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hyasau //
MBh, 12, 322, 36.1 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam /
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 323, 14.2 grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ //
MBh, 12, 323, 15.1 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha /
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 19.2 vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ /
MBh, 12, 323, 19.3 gatā niḥśreyasārthaṃ hi kadācid diśam uttarām //
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 326, 12.2 ṛte hyekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ //
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 12, 326, 19.1 siddhāścaite mahābhāgāḥ purā hyekāntino 'bhavan /
MBh, 12, 326, 29.2 mano hi paramaṃ bhūtaṃ tad avyakte pralīyate //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 41.2 ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ //
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 68.2 sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat //
MBh, 12, 326, 79.2 prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī //
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 326, 93.1 karmāṇyaparimeyāni caturmūrtidharo hyaham /
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 326, 103.1 pitāmaho hi bhagavāṃstasmāddevādanantaraḥ /
MBh, 12, 326, 108.1 ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 326, 123.1 yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 11.2 chinddhītihāsakathanāt paraṃ kautūhalaṃ hi me //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 12, 327, 26.1 aniruddho hi lokeṣu mahān ātmeti kathyate /
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 59.2 ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 328, 10.3 kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā //
MBh, 12, 328, 12.2 yo 'sau yonir hi sarvasya sthāvarasya carasya ca //
MBh, 12, 328, 15.1 brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ /
MBh, 12, 328, 20.1 tasmin hi pūjyamāne vai devadeve maheśvare /
MBh, 12, 328, 21.1 aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana /
MBh, 12, 328, 22.3 mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate //
MBh, 12, 328, 23.1 pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham /
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 25.1 na hi me kenacid deyo varaḥ pāṇḍavanandana /
MBh, 12, 328, 26.1 na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu /
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 12, 328, 35.3 ayanaṃ mama tat pūrvam ato nārāyaṇo hyaham //
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 12, 328, 39.1 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi /
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 12, 328, 40.2 mamaitāni sadā garbhe pṛśnigarbhastato hyaham //
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 328, 53.1 api hi purāṇe bhavati /
MBh, 12, 329, 4.1 nidarśanam api hyatra bhavati /
MBh, 12, 329, 6.1 mantravādo 'pi hi bhavati /
MBh, 12, 329, 6.7 agnir hi yajñānāṃ hotā kartā /
MBh, 12, 329, 7.1 na hy ṛte mantrāddhavanam asti /
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 8.1 śatapathe hi brāhmaṇaṃ bhavati /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 14.1 ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 25.2 anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī //
MBh, 12, 330, 27.2 imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham //
MBh, 12, 330, 34.2 kalpayanti hi māṃ viprā atharvāṇavidastathā //
MBh, 12, 331, 2.1 idaṃ śatasahasrāddhi bhāratākhyānavistarāt /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 331, 12.1 tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ /
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 331, 40.2 prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā //
MBh, 12, 331, 42.2 priyabhakto hi bhagavān paramātmā dvijapriyaḥ //
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 12, 331, 44.1 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat /
MBh, 12, 332, 1.3 na hi taṃ dṛṣṭavān kaścit padmayonir api svayam //
MBh, 12, 332, 2.2 nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam //
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 12, 332, 5.1 yā hi sūryasahasrasya samastasya bhaved dyutiḥ /
MBh, 12, 332, 7.2 āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 332, 23.1 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare /
MBh, 12, 332, 25.2 divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame //
MBh, 12, 333, 8.1 śrutiścāpyaparā deva putrān hi pitaro 'yajan /
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 334, 7.2 ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ //
MBh, 12, 334, 9.2 ko hyanyaḥ puruṣavyāghra mahābhāratakṛd bhavet /
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 12, 335, 5.1 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam /
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 32.1 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 336, 1.2 aho hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ /
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 19.2 yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate //
MBh, 12, 336, 20.1 ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram /
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 44.2 tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //
MBh, 12, 336, 54.1 harir eva hi kṣetrajño nirmamo niṣkalastathā /
MBh, 12, 336, 57.3 ekāntino hi puruṣā durlabhā bahavo nṛpa //
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 336, 68.1 jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ /
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 336, 71.2 tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate /
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 12, 337, 49.2 ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ //
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 338, 1.3 ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate //
MBh, 12, 338, 5.1 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva /
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 338, 17.1 ciradṛṣṭo hi bhagavān vairājasadane mayā /
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 339, 1.2 śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ /
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 12, 339, 9.1 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ /
MBh, 12, 339, 13.1 evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ /
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 12, 339, 14.2 sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ /
MBh, 12, 339, 14.2 sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ /
MBh, 12, 339, 15.2 sasaptadaśakenāpi rāśinā yujyate hi saḥ /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 12, 344, 5.2 prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ /
MBh, 12, 344, 6.3 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ //
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 12, 346, 5.1 ṣaṣṭho hi divasaste 'dya prāptasyeha tapodhana /
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi vā /
MBh, 12, 346, 9.2 pūrvāśī vā kule hyasmin devatātithibandhuṣu //
MBh, 12, 347, 8.2 dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam //
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 12, 348, 6.1 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā /
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 348, 15.1 doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān /
MBh, 12, 349, 5.2 dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam /
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 352, 5.1 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha /
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 1, 6.1 vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 8.3 karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 1, 31.1 mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā /
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 1, 45.2 bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu //
MBh, 13, 1, 52.2 doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam //
MBh, 13, 1, 56.1 mṛtyustvaṃ caiva hetur hi jantor asya vināśane /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 63.3 kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ //
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 32.2 dṛṣṭaṃ hi sahadevena diśo vijayatā tadā //
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 68.2 gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam //
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 2, 82.1 eṣā hi tapasā svena saṃyuktā brahmavādinī /
MBh, 13, 2, 83.2 śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ //
MBh, 13, 2, 92.2 sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ //
MBh, 13, 2, 93.2 yathā hi vijito mṛtyur gṛhasthena purābhavat //
MBh, 13, 3, 3.1 tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ /
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 3, 19.2 caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt //
MBh, 13, 4, 37.1 mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam /
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 4, 56.2 sūtir vibhūtiḥ sūtaśca suraṅgaśca tathaiva hi //
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 5, 18.2 vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam //
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 6, 21.2 yathā tridaśaloke hi bhayam alpena jāyate //
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 8, 7.1 samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira /
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 20.2 pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā //
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 9, 18.1 sa eva hi yadā tuṣṭo vacasā pratinandati /
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 9, 22.1 brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ /
MBh, 13, 9, 22.1 brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ /
MBh, 13, 9, 22.2 śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā //
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 2.2 sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ //
MBh, 13, 10, 10.2 āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 41.3 snehācca bahumānācca nāstyadeyaṃ hi me tava //
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 10, 50.1 prīyatā hi tadā brahmanmamānugrahabuddhinā /
MBh, 13, 10, 51.3 matkṛte hyupadeśena tvayā prāptam idaṃ phalam //
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 10, 62.2 na pravaktavyam iha hi kiṃcid varṇāvare jane //
MBh, 13, 10, 64.2 sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ //
MBh, 13, 10, 64.2 sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ //
MBh, 13, 10, 67.2 upadeśāddhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt //
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 39.2 strībhūtasya hi ye jātāste me jīvantu vāsava //
MBh, 13, 12, 41.1 strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham /
MBh, 13, 12, 48.2 strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa //
MBh, 13, 13, 6.2 śubhāśubhānyācaran hi tasya tasyāśnute phalam //
MBh, 13, 14, 12.2 atīte dvādaśe varṣe jāmbavatyabravīddhi mām //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 14, 77.2 lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam //
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 14, 159.2 sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi //
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 14, 179.1 adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ /
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 15, 2.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ /
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 18.3 adhilokyādhivijñānam adhiyajñastvam eva hi //
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 17, 22.2 svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ //
MBh, 13, 17, 50.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
MBh, 13, 17, 76.1 dambho hyadambho vaidambho vaśyo vaśyakaraḥ kaviḥ /
MBh, 13, 17, 77.2 nītir hyanītiḥ śuddhātmā śuddho mānyo manogatiḥ //
MBh, 13, 17, 94.2 śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ //
MBh, 13, 17, 95.2 gandharvo hyaditistārkṣyaḥ suvijñeyaḥ susārathiḥ //
MBh, 13, 17, 97.1 ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ /
MBh, 13, 17, 97.2 sarvāṅgarūpo māyāvī suhṛdo hyanilo 'nalaḥ //
MBh, 13, 17, 111.1 amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ /
MBh, 13, 17, 114.1 mahāgīto mahānṛtto hyapsarogaṇasevitaḥ /
MBh, 13, 17, 121.1 mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ /
MBh, 13, 17, 123.1 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ /
MBh, 13, 17, 154.1 etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā /
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 16.3 vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā //
MBh, 13, 18, 20.1 tasya vākyasya nidhane pārtha jāto hyahaṃ mṛgaḥ /
MBh, 13, 18, 33.2 acauraścauraśaṅkāyāṃ śūle bhinno hyahaṃ yadā /
MBh, 13, 18, 38.2 viśvāmitrābhyanujñāto hyahaṃ pitaram āgataḥ /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 19, 22.2 tad atikramya bhavanaṃ tvayā yātavyam eva hi //
MBh, 13, 20, 48.2 tvayāpi supyatāṃ bhadre rajanī hyativartate //
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 20, 59.1 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate /
MBh, 13, 20, 59.2 yathā puruṣasaṃsargaḥ param etaddhi naḥ phalam //
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 22, 17.2 nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān //
MBh, 13, 23, 10.2 pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 49.3 uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira //
MBh, 13, 24, 59.2 nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu //
MBh, 13, 26, 31.2 vigāhati hyanālambam andhakaṃ vai sanātanam //
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 30, 12.1 ekārāmo hyahaṃ śakra nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 31, 25.2 niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ //
MBh, 13, 31, 47.2 asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ /
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 32, 25.2 pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha //
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 33, 9.1 vidyan teṣāṃ sāhasikā guṇāsteṣām atīva hi /
MBh, 13, 33, 18.2 brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ //
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 34, 26.1 teṣām eva prabhāvena sahasranayano hyasau /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 35, 7.2 śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate //
MBh, 13, 35, 10.1 śraddhayā parayā yuktā hyanabhidrohalabdhayā /
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 35, 23.1 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha /
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 37, 3.2 pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati //
MBh, 13, 37, 13.2 ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi //
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 38, 1.3 striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha //
MBh, 13, 38, 12.2 striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha //
MBh, 13, 38, 15.1 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati /
MBh, 13, 38, 22.2 apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu //
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MBh, 13, 39, 4.1 etā hi mayamāyābhir vañcayantīha mānavān /
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 40, 9.1 tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 23.2 sa hi rūpāṇi kurute vividhāni bhṛgūdvaha //
MBh, 13, 40, 42.2 māyāvī hi surendro 'sau durdharṣaścāpi vīryavān //
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
MBh, 13, 40, 45.2 bahurūpo hi bhagavāñchrūyate harivāhanaḥ //
MBh, 13, 40, 48.2 māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam //
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 42, 8.1 tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī /
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 43, 11.1 te caiva hi bhaveyuste lokāḥ pāpakṛto yathā /
MBh, 13, 43, 22.1 etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ /
MBh, 13, 43, 24.2 khedam āsthāya bhuñjīta dharmam āsthāya caiva hi //
MBh, 13, 44, 2.2 ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ /
MBh, 13, 44, 14.2 nopayaccheta tāṃ jātu putrikādharmiṇī hi sā //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 45, 11.3 putravaddhi pitustasya kanyā bhavitum arhati //
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
MBh, 13, 45, 15.1 anyatra jātayā sā hi prajayā putra īhate /
MBh, 13, 45, 24.2 adharmamūlair hi dhanair na tair artho 'sti kaścana //
MBh, 13, 46, 9.1 strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ /
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 25.2 brāhmaṇyāstaddharet kanyā yathā putrastathā hi sā /
MBh, 13, 47, 25.3 sā hi putrasamā rājan vihitā kurunandana //
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 34.2 brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī //
MBh, 13, 47, 41.1 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm /
MBh, 13, 47, 42.1 brāhmaṇā hi mahābhāgā devānām api devatāḥ /
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 48, 35.2 vihīnayonir hi suto 'vasādayet titīrṣamāṇaṃ salile yathopalam //
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 48, 42.1 yathaiva sadṛśo rūpe mātāpitror hi jāyate /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 49, 8.2 ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 51, 30.1 amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca /
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 53, 37.1 sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi /
MBh, 13, 53, 47.1 śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ /
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 54, 26.1 trailokyarājyād api hi tapa eva viśiṣyate /
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 55, 8.1 atīva hyatra muhyāmi cintayāno divāniśam /
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 57, 4.1 vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca /
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
MBh, 13, 58, 2.1 kautūhalaṃ hi paramaṃ tatra me vartate prabho /
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 58, 31.2 ko 'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam //
MBh, 13, 59, 4.2 udvejayati yācan hi sadā bhūtāni dasyuvat //
MBh, 13, 59, 8.2 pūjyā hi jñānavijñānatapoyogasamanvitāḥ //
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 60, 21.1 pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ /
MBh, 13, 61, 2.3 acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān //
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 61, 15.1 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi /
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 58.2 rājādhirājo bhavati taddhi dānam anuttamam //
MBh, 13, 61, 62.2 na hi bhūmipradānena dānam anyad viśiṣyate //
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 62, 5.3 lokatantraṃ hi yajñāśca sarvam anne pratiṣṭhitam //
MBh, 13, 62, 20.1 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 25.1 annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam /
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 62, 28.2 upyate tatra yad bījaṃ taddhi puṇyaphalaṃ mahat //
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 65, 3.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi //
MBh, 13, 65, 18.4 nānanujñātabhūmir hi yajñasya phalam aśnute //
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 65, 34.2 sarvāṇyasvāmikānyāhur na hi tatra parigrahaḥ //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
MBh, 13, 65, 54.2 annasya hi pradānena rantidevo divaṃ gataḥ //
MBh, 13, 65, 59.2 yadanno hi naro rājaṃstadannāstasya devatāḥ //
MBh, 13, 66, 5.1 annāt prāṇabhṛtastāta pravartante hi sarvaśaḥ /
MBh, 13, 66, 7.1 sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham /
MBh, 13, 66, 8.2 prāṇadānāddhi paramaṃ na dānam iha vidyate //
MBh, 13, 66, 9.1 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ /
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 67, 8.1 sa hi tādṛgguṇastena tulyo 'dhyayanajanmanā /
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 67, 14.3 sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 67, 28.2 tāni vikrīya yajate brāhmaṇo hyabhayaṃkaraḥ //
MBh, 13, 67, 33.2 putralābho hi kauravya sarvalābhād viśiṣyate //
MBh, 13, 68, 6.2 saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira /
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 13, 68, 12.1 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati /
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 70, 14.1 kurvan bhavacchāsanam āśu yāto hyahaṃ viśālāṃ ruciraprabhāvām /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 43.1 śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 72, 32.1 brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu /
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 13, 73, 3.2 ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ //
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 74, 29.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 74, 37.2 bibheti hi yathā śakro brahmacāripradharṣitaḥ /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 76, 2.3 na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 9.3 viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum //
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 10.2 śataṃ sahasragur dadyāt sarve tulyaphalā hi te //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 81, 1.3 etad icchāmyahaṃ śrotuṃ saṃśayo 'tra hi me mahān //
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 15.2 nāvamanyā hyahaṃ saumyāstrailokye sacarācare //
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 82, 20.3 upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi //
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 83, 23.1 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva /
MBh, 13, 83, 26.2 pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat //
MBh, 13, 83, 36.3 agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam //
MBh, 13, 83, 37.2 bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ //
MBh, 13, 83, 56.1 sthānāni devatānāṃ hi vimānāni purāṇi ca /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 84, 80.1 pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama /
MBh, 13, 85, 17.1 marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt /
MBh, 13, 85, 26.2 iti jānīta khagamā mama yajñaphalaṃ hi tat //
MBh, 13, 85, 27.3 mamaiva tānyapatyāni varuṇo hyavaśātmakaḥ //
MBh, 13, 85, 28.2 mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 42.2 prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ //
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 13, 86, 6.1 na devatānāṃ kāciddhi samarthā jātavedasaḥ /
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 90, 19.1 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi /
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 90, 30.1 krośād ardhatṛtīyāt tu pāvayed eka eva hi /
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 93, 16.2 upasthitā hyapsarobhir gandharvaiśca janādhipa //
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 94, 18.1 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam /
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 94, 25.1 iha hyetad upādattaṃ pretya syāt kaṭukodayam /
MBh, 13, 94, 26.3 yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim //
MBh, 13, 95, 10.2 naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam /
MBh, 13, 95, 78.1 mayā hyantarhitānīha bisānīmāni paśyata /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 97, 11.2 tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 100, 6.3 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana //
MBh, 13, 100, 18.1 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 103, 24.1 bhṛguṃ hi yadi so 'drākṣīnnahuṣaḥ pṛthivīpate /
MBh, 13, 104, 12.2 vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ //
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 13, 104, 18.1 abhavaṃ tatra jānāno hyetān doṣānmadāt tadā /
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 13, 106, 7.1 na hi devā na gandharvā na manuṣyā bhagīratha /
MBh, 13, 106, 33.1 turāyaṇaṃ hi vratam apradhṛṣyam akrodhano 'karavaṃ triṃśato 'bdān /
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 6.1 ācārāllabhate hyāyur ācārāllabhate śriyam /
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 20.2 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
MBh, 13, 107, 32.1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 79.2 anyad rathyāsu devānām arcāyām anyad eva hi //
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 107, 146.2 ācārād vardhate hyāyur ācāro hantyalakṣaṇam //
MBh, 13, 107, 147.1 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate /
MBh, 13, 108, 2.2 jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān /
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 108, 11.1 anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ /
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 109, 9.1 prājāpatyaṃ hyaṅgirasaṃ pṛṣṭavān asmi bhārata /
MBh, 13, 109, 65.1 divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 134.2 vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
MBh, 13, 113, 8.1 prāṇā hyannaṃ manuṣyāṇāṃ tasmājjantuśca jāyate /
MBh, 13, 113, 9.2 annasya hi pradānena svargam āpnoti kauśikaḥ //
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 11.1 yasya hyannam upāśnanti brāhmaṇānāṃ śatā daśa /
MBh, 13, 113, 22.2 kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 13, 115, 14.3 praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā //
MBh, 13, 115, 15.1 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ /
MBh, 13, 116, 19.1 duṣkaraṃ hi rasajñena māṃsasya parivarjanam /
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 116, 37.1 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 117, 11.1 na hi prāṇāt priyataraṃ loke kiṃcana vidyate /
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 20.1 na hi tatparamaṃ kiṃcid iha loke paratra ca /
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 13, 118, 3.2 kāraṇaṃ tatra me brūhi sarvajño hyasi me mataḥ //
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 13, 118, 14.3 maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase //
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 119, 2.2 tapobalāddhi balavad balam anyanna vidyate //
MBh, 13, 119, 5.2 kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ //
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 119, 17.2 tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā //
MBh, 13, 120, 11.2 sukhāt sukhataraṃ prāpto bhagavaṃstvatkṛte hyaham /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 16.2 te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ //
MBh, 13, 121, 18.1 tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam /
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 13, 122, 4.3 vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ //
MBh, 13, 122, 6.2 manye bhavatprasādo 'yaṃ taddhi karma svabhāvataḥ //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 122, 11.1 adan hyavidvān hantyannam adyamānaṃ ca hanti tam /
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 13, 123, 1.4 loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati //
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 13, 128, 19.1 eṣa vāso hi me medhyaḥ svargīyaśca mato hi me /
MBh, 13, 128, 19.1 eṣa vāso hi me medhyaḥ svargīyaśca mato hi me /
MBh, 13, 128, 31.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
MBh, 13, 128, 34.3 cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya //
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 131, 24.2 nihīnasevī vipro hi patati brahmayonitaḥ //
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 131, 56.1 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ /
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 13, 133, 60.3 prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ //
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 13, 134, 28.2 anyathaiva hyahaṃmānī durbalaṃ vadate vacaḥ //
MBh, 13, 134, 35.2 nānyabhāvā hyavimanāḥ suvratā sukhadarśanā //
MBh, 13, 134, 51.1 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ /
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 137, 18.1 kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi /
MBh, 13, 137, 20.2 na hi me saṃyuge kaścit soḍhum utsahate balam //
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 139, 15.1 na hi ramyataraṃ kiṃcit tasmād anyat purottamam /
MBh, 13, 140, 12.2 dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva //
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 142, 6.3 bhūgatān hi vijetāro vayam ityeva pārthiva //
MBh, 13, 142, 13.2 vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ //
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 8.1 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 147, 4.2 dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam //
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 23.2 tām anvehi mahābāho svargasyaite hi deśikāḥ //
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 13, 148, 23.2 śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā //
MBh, 13, 148, 29.1 jñānapūrvaṃ kṛtaṃ karma chādayante hyasādhavaḥ /
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 13, 149, 6.3 vidyāyukto hyavidyaśca dhanavān durgatastathā //
MBh, 13, 149, 10.3 ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati //
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 13, 150, 5.1 yathā hyupasthitaiśvaryāḥ pūjayante narā narān /
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 150, 7.1 spraṣṭum apyasamartho hi jvalantam iva pāvakam /
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
MBh, 13, 151, 45.1 mahodayo hyalarkaśca ailaścaiva narādhipaḥ /
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 13, 153, 30.2 bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 153, 34.1 dharmarājo hi śuddhātmā nideśe sthāsyate tava /
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 13, 153, 38.2 rakṣyāśca te pāṇḍaveyā bhavān hyeṣāṃ parāyaṇam //
MBh, 13, 153, 47.2 satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam //
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 1, 18.1 aśrutvā hyasya vīrasya vākyāni madhurāṇyaham /
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 2, 7.1 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam /
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
MBh, 14, 2, 8.1 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā /
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 4, 18.2 sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca //
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 5, 18.1 kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam /
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
MBh, 14, 7, 11.2 yājayeyaṃ kathaṃcid vai sa hi pūjyatamo mama //
MBh, 14, 7, 15.1 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ /
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 7, 18.2 pratyākhyāto hi tenāsmi tathānapakṛte sati //
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
MBh, 14, 10, 15.3 ātmā hi me pravyathate muhur muhur na me svāsthyaṃ jāyate cādya vipra //
MBh, 14, 12, 6.2 smartum icchasi kaunteya diṣṭaṃ hi balavattaram //
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 15, 24.1 dharmaputre hi dharmajñe kṛtajñe satyavādini /
MBh, 14, 15, 26.1 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite /
MBh, 14, 15, 32.2 priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ //
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 16, 11.1 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane /
MBh, 14, 16, 12.1 paraṃ hi brahma kathitaṃ yogayuktena tanmayā /
MBh, 14, 16, 43.2 yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa //
MBh, 14, 17, 24.3 tat tanmarma vijānīhi śāstradṛṣṭaṃ hi tat tathā //
MBh, 14, 18, 3.2 purodhāya mano hīha karmaṇyātmā pravartate //
MBh, 14, 18, 8.1 yathā hi lohaniṣyando niṣikto bimbavigraham /
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 19, 20.1 yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti /
MBh, 14, 19, 23.1 yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
MBh, 14, 19, 55.1 parā hi sā gatiḥ pārtha yat tad brahma sanātanam /
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 22, 23.1 balavanto hyaniyamā niyamā durbalīyasām /
MBh, 14, 22, 24.1 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati /
MBh, 14, 22, 27.1 bahūn api hi saṃkalpānmatvā svapnān upāsya ca /
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 25, 9.1 adan hyavidvān annāni mamatvenopapadyate /
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 28, 9.1 yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati /
MBh, 14, 28, 25.3 bhavato hi mataṃ śrutvā pratibhāti matir mama //
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 11.1 hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ /
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 23.1 anudriktam anūnaṃ ca hyakampam acalaṃ dhruvam /
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 42, 7.1 lobhaprajanasaṃyuktā nirviśeṣā hyakiṃcanāḥ /
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 40.2 jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha //
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 42, 61.1 sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ /
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 43, 17.1 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ /
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 14, 44, 18.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 45, 14.1 yaḥ kaścid iha loke ca hyāgamaḥ saṃprakīrtitaḥ /
MBh, 14, 46, 28.3 abhipūjitalābhāddhi vijugupseta bhikṣukaḥ //
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 48, 26.2 yo hi yasmin rato dharme sa taṃ pūjayate sadā //
MBh, 14, 49, 18.2 upāyajño hi medhāvī sukham atyantam aśnute //
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
MBh, 14, 50, 16.2 tapasaiva prasidhyanti tapomūlaṃ hi sādhanam //
MBh, 14, 50, 17.2 tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam //
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 51, 18.2 tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave //
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 52, 23.3 gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava //
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
MBh, 14, 54, 12.3 toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 55, 17.1 bhavatā hyabhyanujñātāḥ śiṣyāḥ pratyavarā mayā /
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 55, 26.2 tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ //
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 56, 18.3 ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai //
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
MBh, 14, 56, 27.2 anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ //
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 14, 57, 15.2 āgacchato hi te vipra bhavenmṛtyur asaṃśayam //
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
MBh, 14, 57, 40.2 tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā //
MBh, 14, 57, 41.3 yanmayā cīrṇapūrvaṃ ca śrotum icchāmi taddhyaham //
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
MBh, 14, 60, 12.1 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ /
MBh, 14, 60, 14.1 sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam /
MBh, 14, 60, 18.1 eko hyekena satataṃ yudhyamāno yadi prabho /
MBh, 14, 60, 21.2 na hi vyasanam āsādya sīdante sannarāḥ kvacit //
MBh, 14, 60, 23.2 śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ //
MBh, 14, 60, 33.2 putro hi tava durdharṣaḥ samprāptaḥ paramāṃ gatim //
MBh, 14, 60, 35.2 putram eṣā hi tasyāśu janayiṣyati bhāminī //
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 62, 7.1 āyatyāṃ ca tadātve ca sarveṣāṃ taddhi no hitam /
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 65, 17.1 tvayā hyetat pratijñātam aiṣīke yadunandana /
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 66, 16.1 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ /
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 67, 2.1 vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ /
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 71, 4.1 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati /
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 73, 7.1 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ /
MBh, 14, 75, 21.1 abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ /
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 80, 6.1 durmaraṃ puruṣeṇeha manye hyadhvanyanāgate /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 14, 80, 21.1 eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ /
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 82, 12.1 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā /
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 86, 16.2 kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ //
MBh, 14, 87, 4.2 na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ //
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 14, 89, 3.1 mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ /
MBh, 14, 89, 7.1 na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 90, 12.1 adya prabhṛti kaunteya yajasva samayo hi te /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 14, 91, 9.2 niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ //
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 14, 93, 31.1 bhavān hi paripālyo me sarvayatnair dvijottama /
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 32.1 putrārtho vihito hyeṣa sthāvirye paripālanam /
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 14, 93, 37.2 apatyam asmi te putrastrāṇāt putro hi viśrutaḥ /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 49.2 upavāsapariśrāntā tvaṃ hi bāndhavanandinī //
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 14, 93, 72.1 rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ /
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
MBh, 14, 93, 89.1 saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ /
MBh, 14, 93, 89.2 na hi yajño mahān eṣa sadṛśastair mato mama //
MBh, 14, 94, 3.1 yajñair iṣṭvā hi bahavo rājāno dvijasattama /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 23.1 anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ /
MBh, 14, 94, 28.1 api saṃcayabuddhir hi lobhamohavaśaṃgataḥ /
MBh, 14, 94, 32.1 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 14, 95, 3.1 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet /
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
MBh, 14, 96, 7.1 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ /
MBh, 14, 96, 8.1 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 1, 2.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ /
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 1, 25.1 na hi tat tasya vīrasya hṛdayād apasarpati /
MBh, 15, 2, 9.1 yāvaddhi kurumukhyasya jīvatputrasya vai sukham /
MBh, 15, 5, 7.1 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ /
MBh, 15, 5, 9.1 viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai /
MBh, 15, 5, 13.2 nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ /
MBh, 15, 5, 16.1 draupadyā hyapakartārastava caiśvaryahāriṇaḥ /
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya vā //
MBh, 15, 6, 6.2 bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam //
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 6, 11.1 vayaṃ hi putrā bhavato yathā duryodhanādayaḥ /
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 6, 16.3 ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho //
MBh, 15, 6, 20.1 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati /
MBh, 15, 6, 20.2 vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi //
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //
MBh, 15, 7, 2.2 pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama //
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /
MBh, 15, 8, 2.1 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ /
MBh, 15, 8, 5.2 rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ //
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 9, 24.1 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 8.3 cakravat karmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ //
MBh, 15, 13, 9.1 ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 14, 15.1 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana /
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 18, 1.3 dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati //
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
MBh, 15, 19, 8.1 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa /
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
MBh, 15, 22, 20.1 vyarocayaḥ purā hyasmān utsāhya priyadarśane /
MBh, 15, 22, 22.2 kṣatradharme sthitiṃ hyuktvā tasyāścalitum icchasi //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
MBh, 15, 24, 5.2 yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi //
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 26, 19.1 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ /
MBh, 15, 27, 14.2 bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ //
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 15, 29, 15.2 jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa //
MBh, 15, 31, 12.1 sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ /
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //
MBh, 15, 35, 19.1 yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 37, 5.1 putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
MBh, 15, 44, 11.2 māsaḥ samadhiko hyeṣām atīto vasatāṃ vane //
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 33.1 sarve hi bhasmasānnītā droṇenaikena saṃyuge /
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 15, 46, 2.1 durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
MBh, 16, 3, 4.3 nopaśāmyati śabdaśca sa divārātram eva hi //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 7, 8.2 akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam //
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
MBh, 16, 7, 22.2 iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana //
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
MBh, 16, 9, 23.2 śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ //
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 16, 9, 27.1 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam /
MBh, 16, 9, 31.2 gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama //
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 17, 3, 7.3 sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
MBh, 18, 2, 6.1 mātur hi vacanaṃ śrutvā tadā salilakarmaṇi /
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 2, 13.3 priye hi tava vartāmo devarājasya śāsanāt //
MBh, 18, 2, 29.1 nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ /
MBh, 18, 2, 44.2 na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām //
MBh, 18, 2, 52.1 na hyahaṃ tatra yāsyāmi sthito 'smīti nivedyatām /
MBh, 18, 2, 52.2 matsaṃśrayād ime dūta sukhino bhrātaro hi me //
MBh, 18, 3, 14.1 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati /
MBh, 18, 3, 24.1 uparyupari rājñāṃ hi tava lokā yudhiṣṭhira /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
MBh, 18, 5, 9.2 aṣṭāveva hi dṛśyante vasavo bharatarṣabha //
MBh, 18, 5, 10.1 bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam /
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Manusmṛti
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 2, 2.2 kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 55.1 pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati /
ManuS, 2, 71.2 saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 2, 124.2 nāmnām svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ //
ManuS, 2, 146.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 163.1 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 2, 221.1 sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 61.1 yadi hi strī na roceta pumāṃsaṃ na pramodayet /
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 3, 102.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 203.2 daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 20.1 yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati /
ManuS, 4, 25.2 darśena cārdhamāsānte paurṇamāsena caiva hi //
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 41.1 rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ /
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 134.1 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 4, 170.1 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 201.1 parakīyanipāneṣu na snāyāddhi kadācana /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 33.2 jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
ManuS, 5, 104.2 asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 6, 55.2 bhaikṣe prasakto hi yatir viṣayeṣv api sajati //
ManuS, 6, 71.1 dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ /
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 22.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
ManuS, 7, 39.2 vinītātmā hi nṛpatir na vinaśyati karhicit //
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
ManuS, 7, 71.2 eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 120.1 teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 7, 139.2 ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 157.2 pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 8, 116.1 vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
ManuS, 8, 141.2 dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 270.2 jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ //
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 8, 304.2 adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //
ManuS, 8, 311.1 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 362.2 sajjayanti hi te nārīr nigūḍhāś cārayanti ca //
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 9, 5.2 dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
ManuS, 9, 18.2 nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 73.2 avṛttikarśitā hi strī praduṣyet sthitimaty api //
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 138.2 dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
ManuS, 9, 198.2 grāsācchādanam atyantaṃ patito hy adadad bhavet //
ManuS, 9, 234.1 asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā avivāhinaḥ /
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 270.2 daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 297.2 karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
ManuS, 10, 122.2 jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 128.1 yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ /
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 21.2 kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā //
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 42.2 ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
ManuS, 12, 119.2 ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.1 na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
MMadhKār, 1, 7.2 kathaṃ nirvartako hetur evaṃ sati hi yujyate //
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
MMadhKār, 2, 6.2 gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate //
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 3, 2.1 svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati /
MMadhKār, 6, 3.2 bhavetāṃ rāgaraktau hi nirapekṣau parasparam //
MMadhKār, 6, 4.1 naikatve sahabhāvo 'sti na tenaiva hi tat saha /
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
MMadhKār, 7, 10.2 notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā //
MMadhKār, 7, 28.1 tayaivāvasthayāvasthā na hi saiva nirudhyate /
MMadhKār, 7, 30.2 ekatve na hi bhāvaśca nābhāvaścopapadyate //
MMadhKār, 8, 7.2 parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ //
MMadhKār, 8, 8.2 kartrā sarve prasajyante doṣāstatra ta eva hi //
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
MMadhKār, 12, 2.2 skandhān imān amī skandhāḥ sambhavanti pratītya hi //
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
MMadhKār, 18, 7.2 anutpannāniruddhā hi nirvāṇam iva dharmatā //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 4.2 prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā //
MMadhKār, 25, 5.2 nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana //
MMadhKār, 25, 6.2 nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate //
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 12.2 nānupādāya nirvāṇam upādāyobhayaṃ hi tat //
MMadhKār, 25, 13.2 asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau //
MMadhKār, 25, 14.2 tayor abhāvo hyekatra prakāśatamasor iva //
Nyāyasūtra
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 3, 1, 51.0 dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ //
NyāSū, 3, 1, 66.0 viṣṭaṃ hi aparaṃ pareṇa //
NyāSū, 3, 1, 69.0 taddhyavasthānaṃ tu bhūyastvāt //
Pāśupatasūtra
PāśupSūtra, 3, 19.0 paribhūyamāno hi vidvān kṛtsnatapā bhavati //
PāśupSūtra, 4, 9.0 asanmāno hi yantrāṇāṃ sarveṣāmuttamaḥ smṛtaḥ //
PāśupSūtra, 4, 13.0 nindā hy eṣānindā tasmāt //
Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 6, 7.2 kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān //
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 11, 17.1 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ /
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 13, 6.2 dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire //
Rām, Bā, 13, 12.1 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 17, 17.3 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā //
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Bā, 17, 19.1 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ /
Rām, Bā, 17, 38.2 kartā cāham aśeṣeṇa daivataṃ hi bhavān mama //
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Bā, 19, 8.1 viprayukto hi rāmeṇa muhūrtam api notsahe /
Rām, Bā, 19, 11.1 caturṇām ātmajānāṃ hi prītiḥ paramikā mama /
Rām, Bā, 19, 14.2 sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ //
Rām, Bā, 19, 17.1 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ /
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 21.2 sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ //
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 30, 10.1 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ /
Rām, Bā, 30, 12.1 taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 32, 7.1 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 40, 18.1 kapilenāprameyena dagdhā hīme mahābalāḥ /
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Bā, 58, 21.1 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat /
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 60, 3.2 sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 65, 3.2 bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham //
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 2, 7.1 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
Rām, Ay, 2, 9.1 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
Rām, Ay, 2, 19.2 ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate //
Rām, Ay, 4, 19.1 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave /
Rām, Ay, 4, 20.2 tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ //
Rām, Ay, 4, 24.2 bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi //
Rām, Ay, 4, 32.1 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ /
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 10.3 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām //
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 15.1 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ /
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 20.1 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 10, 29.2 adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 15, 7.1 alam adya hi bhuktena paramārthair alaṃ ca naḥ /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 15, 11.2 caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ //
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 16, 12.1 vivarṇavadano dīno na hi mām abhibhāṣate /
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 16, 33.1 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 38.2 prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam //
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 15.1 caturdaśa hi varṣāṇi vatsyāmi vijane vane /
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 18, 35.2 pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 14.1 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane /
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 19, 22.2 daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam //
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 20, 9.3 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 17.2 jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 23, 29.2 snehapraṇayasambhogaiḥ samā hi mama mātaraḥ //
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 23, 32.1 ārādhitā hi śīlena prayatnaiś copasevitāḥ /
Rām, Ay, 23, 33.1 aurasān api putrān hi tyajanty ahitakāriṇaḥ /
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 25, 3.2 vane doṣā hi bahavo vadatas tān nibodha me //
Rām, Ay, 25, 4.2 bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate //
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 20.1 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 33, 11.2 tasthau hy akuśalā tatra vrīḍitā janakātmajā //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ kā na pūjayet //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 34, 32.2 trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ //
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 18.2 na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe //
Rām, Ay, 38, 2.2 vicariṣyati kaikeyī nirmukteva hi pannagī //
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 40, 7.1 sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 40, 27.1 bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca /
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 42, 13.2 sa hi śūro mahābāhuḥ putro daśarathasya ca //
Rām, Ay, 42, 14.3 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam //
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 42, 20.1 kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi /
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 15.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 18.1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 47, 3.2 yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ //
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 47, 18.1 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret /
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Rām, Ay, 47, 24.1 alpabhāgyā hi me mātā kausalyā rahitā mayā /
Rām, Ay, 47, 25.1 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 57, 20.1 ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 61, 20.1 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam /
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 63, 16.1 naro yānena yaḥ svapne kharayuktena yāti hi /
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 65, 18.1 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 27.2 tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama //
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 11.1 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 68, 26.1 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
Rām, Ay, 69, 11.1 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
Rām, Ay, 69, 31.2 śapathaiḥ śapamāno hi prāṇān uparuṇatsi me //
Rām, Ay, 72, 14.2 kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ //
Rām, Ay, 72, 16.1 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 77, 9.1 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ /
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 79, 9.2 rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama //
Rām, Ay, 79, 16.2 upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ //
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 80, 16.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 10.2 putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate //
Rām, Ay, 81, 15.2 na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran //
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ay, 82, 13.2 tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ //
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 86, 25.3 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ //
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 91, 8.1 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
Rām, Ay, 93, 8.2 nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ //
Rām, Ay, 94, 2.2 na hi tvaṃ jīvatas tasya vanam āgantum arhasi //
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 98, 26.2 sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 50.1 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 98, 58.1 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam /
Rām, Ay, 98, 59.1 śrutena bālaḥ sthānena janmanā bhavato hy aham /
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 100, 12.2 te hi duḥkham iha prāpya vināśaṃ pretya bhejire //
Rām, Ay, 100, 13.2 annasyopadravaṃ paśya mṛto hi kim aśiṣyati //
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ay, 101, 22.1 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi /
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 3.1 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 17.1 brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 104, 3.2 śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe //
Rām, Ay, 104, 12.1 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ /
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 104, 22.1 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi yā pratijñā pitur mama //
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ay, 108, 19.2 darśayanti hi duṣṭās te tyakṣyāma imam āśramam //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 110, 7.2 samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama //
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ay, 111, 2.2 yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā //
Rām, Ay, 111, 7.1 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 3, 18.2 tumburur nāma gandharvaḥ śapto vaiśravaṇena hi //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 11, 16.2 praśāntahariṇākīrṇam āśramaṃ hy avalokayan //
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 12, 17.2 sa hi ramyo vanoddeśo maithilī tatra raṃsyate //
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 20, 18.2 sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 28, 19.2 mṛtyukāle hi samprāpte svayam aprastave stavam //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 29, 17.1 raṇe praharaṇasyārthe sarvato hy avalokayan /
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 35, 18.1 aprameyaṃ hi tattejo yasya sā janakātmajā /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 37, 15.1 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
Rām, Ār, 37, 17.1 rāmam eva hi paśyāmi rahite rākṣaseśvara /
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 37.1 etena hi nṛśaṃsena mārīcenākṛtātmanā /
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 42, 15.1 tena marmaṇi nirviddhaḥ śareṇānupamena hi /
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 43, 8.1 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 31.1 nimittāni hi ghorāṇi yāni prādurbhavanti me /
Rām, Ār, 44, 31.2 dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam /
Rām, Ār, 45, 2.1 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
Rām, Ār, 46, 18.1 pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi /
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 11.2 na hi duṣṭātmanām āryamāvasaty ālaye ciram //
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 51, 12.2 matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama /
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 53, 22.2 yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha //
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 57, 16.2 krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase //
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 23.1 asau hi rākṣasaḥ śete śareṇābhihato mayā /
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Ār, 58, 26.2 kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati //
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 59, 16.1 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 60, 14.2 sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate //
Rām, Ār, 60, 24.2 bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca //
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 60, 39.1 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa /
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 9.2 yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ //
Rām, Ār, 62, 6.1 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 62, 15.1 tattvato hi naraśreṣṭha buddhyā samanucintaya /
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 65, 10.2 mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam //
Rām, Ār, 66, 15.1 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā /
Rām, Ār, 67, 8.1 ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
Rām, Ār, 67, 17.1 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
Rām, Ār, 67, 26.1 adagdhasya hi vijñātuṃ śaktir asti na me prabho /
Rām, Ār, 67, 27.1 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava /
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 68, 18.1 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 71, 6.1 hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
Rām, Ār, 71, 8.2 tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam //
Rām, Ki, 1, 13.1 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ /
Rām, Ki, 1, 16.1 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam /
Rām, Ki, 1, 30.1 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate /
Rām, Ki, 1, 42.2 puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ //
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 2, 21.2 viśvastānām aviśvastāś chidreṣu praharanti hi //
Rām, Ki, 4, 14.2 ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau //
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 6, 9.1 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam /
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 10.1 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau /
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 11, 17.2 raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham //
Rām, Ki, 11, 23.2 sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi //
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 13, 22.1 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate /
Rām, Ki, 13, 24.1 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 18, 36.3 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi //
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Rām, Ki, 20, 5.2 naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 4.2 sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā //
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 22, 16.2 udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi //
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 24, 26.1 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ /
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 27, 15.2 sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān //
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 27, 44.1 upakāreṇa vīro hi pratikāreṇa yujyate /
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 28, 26.2 harayo hy apradhṛṣyās te santi koṭyagrato 'nagha //
Rām, Ki, 29, 20.1 niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ /
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 31, 19.1 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 34, 11.1 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha /
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 35, 13.1 sarvathā hi mama bhrātā sanātho vānareśvara /
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 40, 25.1 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 42, 4.1 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām /
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 24.2 apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam //
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 44, 13.2 śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham //
Rām, Ki, 45, 14.2 mataṃgena tadā śapto hy asminn āśramamaṇḍale //
Rām, Ki, 48, 8.2 alaṃ nirvedam āgamya na hi no malinaṃ kṣamam //
Rām, Ki, 49, 4.1 sa hi deśo duranveṣo guhāgahanavān mahān /
Rām, Ki, 51, 13.1 teṣām api hi sarveṣām anumānam upāgatam /
Rām, Ki, 52, 8.2 na hi niṣkramituṃ śakyam animīlitalocanaiḥ //
Rām, Ki, 52, 23.2 tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ //
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 54, 9.1 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham /
Rām, Ki, 54, 10.1 upāṃśudaṇḍena hi māṃ bandhanenopapādayet /
Rām, Ki, 55, 15.2 kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam //
Rām, Ki, 56, 13.1 mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha /
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Ki, 58, 10.2 gatasūryo 'hani prāpto mama putro hyanāmiṣaḥ //
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 24.1 apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet /
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 25.3 yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ //
Rām, Ki, 58, 29.2 na hi karmasu sajjante buddhimanto bhavadvidhāḥ //
Rām, Ki, 59, 11.2 jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ //
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 27.2 bhavantam āśritya vayaṃ samarthā hyarthasādhane //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 64, 31.1 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ /
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 65, 3.1 hanuman harirājasya sugrīvasya samo hyasi /
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Ki, 65, 33.1 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi /
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 1, 37.1 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām /
Rām, Su, 1, 37.2 anenaiva hi vegena gamiṣyāmi surālayam //
Rām, Su, 1, 72.1 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 113.1 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 167.2 idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 2, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 2, 41.1 na hi śakyaṃ kvacit sthātum avijñātena rākṣasaiḥ /
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 5, 15.2 vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ //
Rām, Su, 5, 18.1 mahodarasya ca tathā virūpākṣasya caiva hi /
Rām, Su, 5, 24.1 karālasya piśācasya śoṇitākṣasya caiva hi /
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 2.1 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat /
Rām, Su, 7, 7.1 yā hi vaiśravaṇe lakṣmīr yā cendre harivāhane /
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 36.2 mene hi guṇatastāni samāni salilodbhavaiḥ //
Rām, Su, 7, 38.2 yathā hyuḍupatiḥ śrīmāṃstārābhir abhisaṃvṛtaḥ //
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Rām, Su, 9, 40.1 nānyatra hi mayā śakyā vaidehī parimārgitum /
Rām, Su, 9, 40.2 striyo hi strīṣu dṛśyante sadā samparimārgaṇe //
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 10, 11.1 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 11, 38.2 na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Su, 13, 45.2 tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 31.1 mama hyasitakeśānte trailokyapravarāḥ striyaḥ /
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 20, 6.1 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām /
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 29.1 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 18.2 jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati //
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Su, 24, 31.2 jānīyād vartamānāṃ hi rāvaṇasya niveśane //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 24, 44.2 bhrātarau hi naraśreṣṭhau carantau vanagocarau //
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 25, 6.1 svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ /
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 25, 29.1 yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate /
Rām, Su, 25, 30.2 rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam //
Rām, Su, 25, 31.1 praṇipātaprasannā hi maithilī janakātmajā /
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 28, 11.2 kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham //
Rām, Su, 28, 17.1 ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ /
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 28, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 21.1 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 10.1 preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam /
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 35, 14.2 antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ //
Rām, Su, 35, 21.1 athavā mocayiṣyāmi tām adyaiva hi rākṣasāt /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 65.1 śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Su, 37, 16.2 tvannimitto hi rāmasya jayo janakanandini //
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 44, 6.1 na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan /
Rām, Su, 44, 9.2 dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ //
Rām, Su, 44, 14.2 ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā //
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 49, 16.1 na hi dharmaviruddheṣu bahvapāyeṣu karmasu /
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 51, 2.1 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā /
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 52, 5.1 yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ /
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Su, 53, 8.2 ihaiva prāṇasaṃnyāso mamāpi hyatirocate //
Rām, Su, 53, 10.1 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ /
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Su, 56, 126.1 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa /
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Su, 57, 11.2 rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 58, 14.1 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Su, 60, 34.1 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ /
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Su, 61, 7.1 ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 61, 20.1 āgataiśca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 18.2 aiśvaryamadamatto hi sarvo 'ham iti manyate //
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 25.1 aṅgade hyananuprāpte sugrīvo vānarādhipaḥ /
Rām, Su, 62, 26.2 nāgantum iha śakyaṃ tair atīte samaye hi naḥ //
Rām, Su, 62, 27.1 na matsakāśam āgacchet kṛtye hi vinipātite /
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Su, 62, 31.1 hanūmati hi siddhiśca matiśca matisattama /
Rām, Su, 64, 5.1 ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ /
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Su, 65, 32.2 vivardhamānaṃ ca hi mām uvāca janakātmajā /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 2, 10.1 dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām /
Rām, Yu, 2, 12.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 2, 20.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 3, 31.1 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm /
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 4, 6.1 upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama /
Rām, Yu, 4, 29.2 sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm //
Rām, Yu, 4, 84.1 saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho 'mbhasā /
Rām, Yu, 5, 4.1 śokaśca kila kālena gacchatā hyapagacchati /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 20.2 rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 11, 24.1 suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Yu, 12, 11.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
Rām, Yu, 12, 12.1 sa hi taṃ pratijagrāha bhāryā hartāram āgatam /
Rām, Yu, 14, 11.1 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 17, 3.3 ko hi nāma sapatno māṃ samare jetum arhati //
Rām, Yu, 19, 13.2 triyojanasahasraṃ tu adhvānam avatīrya hi //
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 24, 20.1 saṃnāhajananī hyeṣā bhairavā bhīru bherikā /
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 25, 4.1 na hi me kramamāṇāyā nirālambe vihāyasi /
Rām, Yu, 25, 8.1 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Yu, 25, 24.2 sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate //
Rām, Yu, 25, 25.3 rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 27, 7.1 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati /
Rām, Yu, 28, 5.2 nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām //
Rām, Yu, 36, 36.1 ete hyutphullanayanāstrāsād āgatasādhvasāḥ /
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 38, 21.1 sā hi cintayate nityaṃ samāptavratam āgatam /
Rām, Yu, 38, 24.1 na hi kopaparītāni harṣaparyutsukāni ca /
Rām, Yu, 38, 26.1 hatavīrapradhānā hi hatotsāhā nirudyamā /
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 40, 5.1 viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ /
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 44, 4.1 ete 'tra balavanto hi bhīmakāyāśca vānarāḥ /
Rām, Yu, 44, 5.1 etānnihantum icchāmi samaraślāghino hyaham /
Rām, Yu, 44, 10.2 babhūvur balavanto hi balavantam upāśritāḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 45, 9.1 capalā hyavinītāśca calacittāśca vānarāḥ /
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā /
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 47, 98.1 sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 26.2 śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Yu, 51, 20.2 avāpnoti hi so 'narthān sthānācca vyavaropyate //
Rām, Yu, 51, 28.1 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam /
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 7.1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 32.1 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 53, 17.1 vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ /
Rām, Yu, 54, 18.2 dārā hyapahasiṣyanti sa vai ghātastu jīvatām //
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 56, 8.2 kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ //
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 67, 24.1 sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ /
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 69, 20.2 yannimittaṃ hi yudhyāmo hatā sā janakātmajā //
Rām, Yu, 69, 21.1 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca /
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 31.1 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ /
Rām, Yu, 70, 32.1 arthena hi viyuktasya puruṣasyālpatejasaḥ /
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 73, 25.2 kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 75, 32.1 bahūn avasṛjantau hi mārgaṇaughān avasthitau /
Rām, Yu, 76, 17.2 laghavaścālpavīryāśca sukhā hīme śarāstava //
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Rām, Yu, 79, 7.2 niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ /
Rām, Yu, 80, 14.2 pretakāryāṇi kāryāṇi viparīte hi vartase //
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 80, 45.1 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā /
Rām, Yu, 80, 47.1 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ /
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 84, 22.1 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 26.2 dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam //
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Rām, Yu, 102, 3.1 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā /
Rām, Yu, 103, 18.1 tad gaccha hyabhyanujñātā yatheṣṭaṃ janakātmaje /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 104, 2.1 sā tad aśrutapūrvaṃ hi jane mahati maithilī /
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Rām, Yu, 106, 18.2 na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā //
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Yu, 111, 22.2 agastyasyāśramo hyeṣa dṛśyate paśya maithili //
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 115, 17.3 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 38.1 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe /
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 2, 5.2 prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ //
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 16.1 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ /
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 3, 25.1 ramaṇīyā purī sā hi rukmavaidūryatoraṇā /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 6, 36.2 asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati //
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 11, 6.1 asakṛt tena bhagnā hi parityajya svam ālayam /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 11, 36.2 jānīṣe hi yathānena labdhaḥ paramako varaḥ //
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Rām, Utt, 12, 27.1 jātamātreṇa hi purā tena rākṣasasūnunā /
Rām, Utt, 13, 20.2 aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ //
Rām, Utt, 13, 23.2 rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 16, 4.1 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam /
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 17, 17.2 jānāmi tapasā sarvaṃ trailokye yaddhi vartate //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 20, 4.2 tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ //
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 22, 24.2 na hi kaścinmayā dṛṣṭo muhūrtam api jīvati //
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 22, 39.2 eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ //
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 11.2 avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ //
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 15.2 tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ //
Rām, Utt, 24, 32.1 sa hi śapto vanoddeśaḥ kruddhenośanasā purā /
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 26, 27.1 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
Rām, Utt, 26, 28.1 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 29, 29.3 na hi dṛśyati vidyāvānmāyayā yena nīyate //
Rām, Utt, 29, 34.1 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ /
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 30, 4.1 jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā /
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 34, 22.2 mumokṣayiṣavo ghorā ravamāṇā hyabhidravan //
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Rām, Utt, 36, 28.1 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ /
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Rām, Utt, 38, 4.2 hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ //
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 39, 10.2 buddhimanto hi rājāno dhruvam aśnanti medinīm //
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 40, 14.1 anāmayācca martyānāṃ sāgro māso gato hyayam /
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 44, 5.1 jānāsi hi yathā saumya daṇḍake vijane vane /
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 47, 6.1 sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 49, 4.2 vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam //
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 49, 17.2 taccāpyudāhariṣyāmi daivaṃ hi duratikramam //
Rām, Utt, 50, 2.1 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ /
Rām, Utt, 50, 8.2 kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 16.1 tasya patnī mahābhāgā priyā kumbhīnasī hi yā /
Rām, Utt, 53, 16.2 viśvāsayor apatyaṃ sā hyanalāyāṃ mahāprabhā //
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 54, 12.1 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 20.2 śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam //
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 63, 10.2 prajāśca paripālyā hi kṣatradharmeṇa rāghava //
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 65, 22.2 bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge //
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 67, 17.2 āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 69, 2.2 duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija //
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 69, 22.2 anyeṣām agatir hyatra kumbhayonim ṛte dvijam //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 72, 19.2 saṃdhyām upāsituṃ vīra samayo hyativartate //
Rām, Utt, 73, 12.2 praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 77, 19.1 īdṛśo hyaśvamedhasya prabhāvo raghunandana /
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 24.1 ardhasya devo varado varārdhasya tathā hyaham /
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 24.1 īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau /
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 84, 11.2 vālmīker atha śiṣyau hi brūtām evaṃ narādhipam //
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 92, 3.2 ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau //
Rām, Utt, 93, 3.1 dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ /
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Rām, Utt, 94, 19.2 sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ //
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām //
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 96, 2.2 pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī //
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Saundarānanda
SaundĀ, 1, 20.1 arharūpā hyanarhasya mahātmānaścalātmanaḥ /
SaundĀ, 1, 58.2 puryo yathā hi śrūyante tathaiva kapilasya tat //
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
SaundĀ, 2, 23.2 ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ //
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
SaundĀ, 3, 16.1 viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ /
SaundĀ, 3, 18.1 aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ /
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 3, 32.2 naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata //
SaundĀ, 3, 35.2 mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ //
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 4, 2.1 sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ /
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 4, 12.2 svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā //
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /
SaundĀ, 5, 9.2 asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ //
SaundĀ, 5, 15.1 nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 30.1 prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ /
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 6, 39.2 ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni //
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
SaundĀ, 7, 17.1 ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvir guruṇānuśiṣṭaḥ /
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 25.1 kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavānahalyām /
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 8, 4.2 viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati //
SaundĀ, 8, 5.2 manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ //
SaundĀ, 8, 6.2 gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca //
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 8, 42.1 praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ /
SaundĀ, 8, 49.2 surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 2.1 yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhṇāti mumūrṣurāturaḥ /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 45.1 yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 10, 42.1 yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti /
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 10, 55.2 ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak //
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
SaundĀ, 11, 16.1 apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam /
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 11, 37.2 kāmeṣu hi satṛṣṇasya na śāntirupapadyate //
SaundĀ, 11, 51.1 tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām /
SaundĀ, 11, 56.1 aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ /
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
SaundĀ, 12, 14.1 śrutvā hyāvartakaṃ svargaṃ saṃsārasya ca citratām /
SaundĀ, 12, 22.2 vyathante hyapunarbhāvāt prapātādiva bāliśāḥ //
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 12, 32.1 satyāṃ gamanabuddhau hi gamanāya pravartate /
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 12, 42.2 tasya pāriplavā śraddhā na hi kṛtyāya vartate //
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 13, 17.1 karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi /
SaundĀ, 13, 18.1 gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā /
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 13, 31.2 indriyebhyo yathā svebhyastairajasraṃ hi hanyate //
SaundĀ, 13, 35.1 saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ /
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
SaundĀ, 13, 51.1 abhūtaparikalpena viṣayasya hi vadhyate /
SaundĀ, 13, 52.1 dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati /
SaundĀ, 13, 54.2 indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca //
SaundĀ, 14, 2.2 kṛto hyatyarthamāhāro vihanti ca parākramam //
SaundĀ, 14, 7.1 atyākrānto hi kāyāgnirguruṇānnena śāmyati /
SaundĀ, 14, 8.2 anāhāro hi nirvāti nirindhana ivānalaḥ //
SaundĀ, 14, 10.1 na hyekaviṣaye 'nyatra sajyante prāṇinastathā /
SaundĀ, 14, 15.1 dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate /
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 15, 6.1 te hi tasmāt pravartante bhūyo bījādivāṅkurāḥ /
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
SaundĀ, 15, 13.2 virodho hi tayornityaṃ prakāśatamasoriva //
SaundĀ, 15, 15.1 duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ /
SaundĀ, 15, 18.1 yadyadeva prasaktaṃ hi vitarkayati mānavaḥ /
SaundĀ, 15, 20.1 saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi /
SaundĀ, 15, 32.1 atīte 'dhvani saṃvṛttaḥ svajano hi janastava /
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
SaundĀ, 15, 53.2 nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ //
SaundĀ, 15, 57.2 avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam //
SaundĀ, 15, 58.2 svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ //
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
SaundĀ, 15, 63.2 kasyāmaravitarko hi syād anunmattacetasaḥ //
SaundĀ, 16, 3.2 tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti //
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 16, 10.2 pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti //
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 23.1 phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam /
SaundĀ, 16, 25.2 tāṃśchinddhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi //
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
SaundĀ, 16, 39.1 yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham /
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
SaundĀ, 16, 46.1 yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya /
SaundĀ, 16, 48.1 dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 57.2 evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya //
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 59.2 rāgātmako muhyati maitryā hi snehaṃ kaphakṣobha ivopayujya //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
SaundĀ, 16, 64.2 mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ //
SaundĀ, 16, 65.1 ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle /
SaundĀ, 16, 66.1 dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle /
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 76.1 vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛttaiḥ /
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
SaundĀ, 17, 17.1 anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi /
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
SaundĀ, 17, 64.1 ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 18, 2.1 draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ /
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
SaundĀ, 18, 13.1 anye 'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya /
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 29.2 duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ //
SaundĀ, 18, 30.2 yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ //
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 43.1 atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim /
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
SaundĀ, 18, 47.1 aho hi sattveṣvatimaitracetasas tathāgatasyānujighṛkṣutā parā /
SaundĀ, 18, 52.2 rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ //
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vaiśeṣikasūtra
VaiśSū, 4, 1, 3.0 kāraṇabhāvāddhi kāryabhāvaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
ŚiraUpan, 1, 44.4 etaddhi paramaṃ tapaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 1, 9.2 anantaś cātmā viśvarūpo hy akartā trayaṃ yadā vindate brahmam etat //
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
Abhidharmakośa
AbhidhKo, 1, 11.2 mahābhūtānyupādāya sa hyavijñaptirucyate //
AbhidhKo, 1, 17.1 ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
AbhidhKo, 1, 32.1 savitarkavicārā hi pañca vijñānadhātavaḥ /
AbhidhKo, 1, 45.2 ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate //
AbhidhKo, 5, 15.2 tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 1, 4.2 sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /
AgniPur, 1, 5.2 dve vidye veditavye hi iti cātharvaṇī śrutiḥ //
AgniPur, 1, 7.3 brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam //
AgniPur, 2, 2.3 avatārakriyā duṣṭanaṣṭyai satpālanāya hi //
AgniPur, 3, 3.2 kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //
AgniPur, 3, 4.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 3, 7.2 mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //
AgniPur, 3, 8.2 kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt //
AgniPur, 3, 20.1 skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi /
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 4, 7.1 stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
AgniPur, 9, 13.2 kākākṣipātanakathām pratiyāhi hi śokaha //
AgniPur, 9, 15.2 sītābravīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ //
AgniPur, 10, 5.2 ete cānye ca sugrīva etair yukto hy asaṃkhyakaiḥ //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 10, 18.1 yudhyamānāstayā hy anye rākṣasā bhuvi pātitāḥ /
AgniPur, 10, 20.2 nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ //
AgniPur, 10, 25.1 dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi /
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
AgniPur, 12, 45.2 kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha //
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
AgniPur, 13, 11.1 karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ /
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
AgniPur, 14, 2.1 pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
AgniPur, 14, 18.1 śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ /
AgniPur, 15, 8.2 arjunaṃ hi tiraskṛtya pārthaḥ śokaṃ cakāra ha //
AgniPur, 16, 3.2 te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ //
AgniPur, 18, 4.2 ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //
AgniPur, 18, 24.2 bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //
AgniPur, 19, 10.1 purākalpe hi bāṇena prasādyomāpatiṃ varaḥ /
AgniPur, 19, 18.2 ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ //
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
AgniPur, 20, 8.2 jāyate yatrānudinaṃ mityasargo hi saṃmataḥ //
AgniPur, 20, 14.2 aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasriṇaḥ //
AgniPur, 20, 16.2 agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt //
AgniPur, 248, 34.1 etaducchedamicchanti jñātavyaṃ hi tvayā dvija /
Amarakośa
AKośa, 1, 35.1 sārathirdāruko mantrī hy uddhavaś cānujo gadaḥ /
AKośa, 2, 31.2 vicchandakaḥ prabhedā hi bhavantīśvarasadmanām //
AKośa, 2, 384.2 syāt triṣvāprapadīnaṃ tat prāpnoty ā prapadaṃ hi yat //
AKośa, 2, 543.1 kāmagāmyanukāmīno hyatyantīnastathā bhṛśam /
AKośa, 2, 593.1 yavyaṃ yavakyaṃ ṣaṣṭikyaṃ yavādibhavanaṃ hi yat /
AKośa, 2, 640.2 takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam //
Amaruśataka
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 3, 5.2 saumyatvād atra somo hi balavān hīyate raviḥ //
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 7, 49.1 apathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā /
AHS, Sū., 7, 57.1 divāsvapno hito 'nyasmin kaphapittakaro hi saḥ /
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 8, 1.1 mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā /
AHS, Sū., 8, 4.2 pīḍyamānā hi vātādyā yugapat tena kopitāḥ //
AHS, Sū., 8, 56.1 prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 9, 24.2 viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate //
AHS, Sū., 11, 27.2 asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt //
AHS, Sū., 11, 41.2 ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ //
AHS, Sū., 11, 43.1 kurvate hi ruciṃ doṣā viparītasamānayoḥ /
AHS, Sū., 12, 32.1 doṣā eva hi sarveṣāṃ rogāṇām ekakāraṇam /
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 12, 63.2 vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ //
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 13, 29.1 āśrayasya hi nāśāya te syur durnirharatvataḥ /
AHS, Sū., 13, 32.1 dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ /
AHS, Sū., 13, 34.2 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ //
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 18, 55.2 pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham //
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 20, 1.2 nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān //
AHS, Sū., 20, 9.1 sa hi bhūritaraṃ doṣaṃ cūrṇatvād apakarṣati /
AHS, Sū., 20, 27.2 utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ //
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ //
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 28, 45.1 prāyo nirbhujyate taddhi pacatyāśu palāsṛjī /
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Sū., 29, 56.2 saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam //
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Sū., 30, 53.2 atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ //
AHS, Śār., 1, 29.1 santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ /
AHS, Śār., 1, 35.1 tathā hi bījaṃ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ /
AHS, Śār., 1, 38.1 balī puruṣakāro hi daivam apyativartate /
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 1, 90.2 tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt //
AHS, Śār., 1, 99.2 yatnenopacaret sūtāṃ duḥsādhyo hi tadāmayaḥ //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Śār., 2, 36.1 garbhasya hi gatiṃ citrāṃ karoti viguṇo 'nilaḥ /
AHS, Śār., 2, 37.1 chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet /
AHS, Śār., 3, 19.1 rasātmakaṃ vahanty ojas tannibaddhaṃ hi ceṣṭitam /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 68.1 vyānena rasadhātur hi vikṣepocitakarmaṇā /
AHS, Śār., 3, 71.2 tanmūlās te hi tadvṛddhikṣayavṛddhikṣayātmakāḥ //
AHS, Śār., 3, 72.2 pālayet prayatas tasya sthitau hy āyurbalasthitiḥ //
AHS, Śār., 4, 13.1 nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca /
AHS, Śār., 4, 19.1 pṛṣṭhavaṃśaṃ hyubhayato yau saṃdhī kaṭipārśvayoḥ /
AHS, Śār., 4, 55.2 utkṣepau sthapanī trīṇi viśalyaghnāni tatra hi //
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Nidānasthāna, 1, 7.1 vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ /
AHS, Nidānasthāna, 3, 9.1 bahvauṣadhaṃ ca pittasya vireko hi varauṣadham /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 3, 15.2 saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Nidānasthāna, 5, 46.2 sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt //
AHS, Nidānasthāna, 6, 10.2 ayuktiyuktam annaṃ hi vyādhaye maraṇāya vā //
AHS, Nidānasthāna, 7, 7.1 daivācca tābhyāṃ kopo hi saṃnipātasya tānyataḥ /
AHS, Nidānasthāna, 7, 21.1 nivartamāno 'pāno hi tairadhomārgarodhataḥ /
AHS, Nidānasthāna, 7, 59.2 tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Nidānasthāna, 9, 16.2 sthānāccyutam amuktaṃ hi muṣkayorantare 'nilaḥ //
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 15, 21.2 abhighātasamutthaśca duścikitsyatamo hi saḥ //
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 1, 81.1 prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate /
AHS, Cikitsitasthāna, 1, 84.2 rūkṣaṃ hi tejo jvarakṛt tejasā rūkṣitasya ca //
AHS, Cikitsitasthāna, 1, 87.1 sutarāṃ taddhyato dadyād yathāsvauṣadhasādhitam /
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 1, 103.1 pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ /
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 1, 172.2 na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ //
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 2, 26.2 vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham //
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
AHS, Cikitsitasthāna, 4, 17.2 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt //
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 4, 58.2 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet //
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //
AHS, Cikitsitasthāna, 5, 74.1 sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 23.2 chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam /
AHS, Cikitsitasthāna, 7, 2.1 pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ /
AHS, Cikitsitasthāna, 7, 8.1 kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 90.2 anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam //
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 8, 42.2 niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam //
AHS, Cikitsitasthāna, 8, 87.2 viḍvātakaphapittānām ānulomye hi nirmale //
AHS, Cikitsitasthāna, 8, 140.1 anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ /
AHS, Cikitsitasthāna, 9, 1.3 atīsāro hi bhūyiṣṭhaṃ bhavatyāmāśayānvayaḥ /
AHS, Cikitsitasthāna, 9, 45.2 taddhi vātajitām agryaṃ śūlaṃ ca viguṇo 'nilaḥ //
AHS, Cikitsitasthāna, 10, 21.2 paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te //
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
AHS, Cikitsitasthāna, 11, 54.1 nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet /
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Cikitsitasthāna, 14, 7.1 vastikarma paraṃ vidyād gulmaghnaṃ taddhi mārutam /
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 18, 8.2 tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate //
AHS, Cikitsitasthāna, 18, 37.1 visarpo na hyasaṃsṛṣṭaḥ sa 'srapittena jāyate /
AHS, Cikitsitasthāna, 18, 38.2 tena doṣo hyupastabdhas tvagraktapiśitaṃ pacet //
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 19, 78.1 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā /
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 21, 5.1 yatheṣṭam ānāmayituṃ sukham eva hi śakyate /
AHS, Cikitsitasthāna, 21, 5.2 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ //
AHS, Cikitsitasthāna, 21, 11.2 snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ //
AHS, Cikitsitasthāna, 22, 13.2 na hi vastisamaṃ kiṃcid vātaraktacikitsitam //
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 3, 36.2 pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati //
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 15.2 prāṇodānanirodhāddhi suprasiddhatarāyanaḥ //
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Kalpasiddhisthāna, 5, 44.1 nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 1, 41.1 trāsayen nāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ /
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 6, 4.2 ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ //
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 7, 1.3 smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt /
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 14, 2.1 so 'saṃjāto hi viṣamo dadhimastunibhastanuḥ /
AHS, Utt., 14, 4.1 ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ /
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 25, 24.1 yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati /
AHS, Utt., 26, 10.2 tayor hyalpaṃ sravatyasraṃ pākastenāśu jāyate //
AHS, Utt., 26, 18.2 sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit //
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 27, 16.2 śithilena hi bandhena saṃdhisthairyaṃ na jāyate //
AHS, Utt., 27, 35.1 glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā /
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
AHS, Utt., 34, 23.1 na hi vātād ṛte yonir vanitānāṃ praduṣyati /
AHS, Utt., 34, 26.1 sthānāpavṛttā yonir hi śalyabhūtā striyo matā /
AHS, Utt., 35, 9.2 viṣaṃ hi dehaṃ samprāpya prāg dūṣayati śoṇitam //
AHS, Utt., 36, 8.1 vyāmiśralakṣaṇāste hi saṃnipātaprakopaṇāḥ /
AHS, Utt., 36, 49.1 rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam /
AHS, Utt., 36, 52.1 askanne viṣavegāddhi mūrchāyamadahṛddravāḥ /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 4.1 aviśuddhe śarīre hi yukto rāsāyano vidhiḥ /
AHS, Utt., 40, 3.2 tad vājīkaraṇaṃ taddhi dehasyorjaskaraṃ param //
AHS, Utt., 40, 38.1 iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param /
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 74.1 etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
ASaṃ, 1, 22, 6.1 doṣā eva hi sarvarogaikakāraṇam /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
ASaṃ, 1, 22, 18.1 jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate /
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
Bhallaṭaśataka
BhallŚ, 1, 4.1 kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ /
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 1, 26.2 cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām //
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 5, 14.1 bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
BoCA, 5, 21.1 anena hi vihāreṇa viharan durjaneṣvapi /
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 5, 77.1 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
BoCA, 5, 86.2 evameva hi sattvānām āśāmāśu prapūrayet //
BoCA, 5, 100.1 na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ /
BoCA, 6, 19.2 saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā //
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 29.1 nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ /
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 89.1 etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam /
BoCA, 6, 95.1 anyatra mayi vā prītyā kiṃ hi me parakīyayā /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 105.1 na hi kālopapannena dānavighnaḥ kṛto'rthinā /
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 6, 131.2 yatsattvadaurmanasyena kṛtena hy anubhūyate //
BoCA, 6, 132.2 yatsattvasaumanasyena kṛtena hy anubhūyate //
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
BoCA, 7, 55.1 mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit /
BoCA, 7, 55.2 mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham //
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 8, 25.2 dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ //
BoCA, 8, 31.1 ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
BoCA, 8, 33.1 eka utpadyate janturmriyate caika eva hi /
BoCA, 8, 40.1 kāmā hy anarthajanakā iha loke paratra ca /
BoCA, 8, 111.2 bhavatyahamiti jñānamasatyapi hi vastuni //
BoCA, 8, 118.2 parṣacchāradyabhayamapyapanetuṃ janasya hi //
BoCA, 8, 151.1 asyāpi hi varākasya spardhā kila mayā saha /
BoCA, 8, 156.2 drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ //
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
BoCA, 9, 14.2 pratyayānāmanucchede māyāpyucchidyate na hi //
BoCA, 9, 19.2 na hi sphaṭikavan nīlaṃ nīlatve 'nyam apekṣate //
BoCA, 9, 21.1 nīlameva hi ko nīlaṃ kuryādātmānamātmanā /
BoCA, 9, 29.2 asatsahāyamekaṃ hi cittamāpadyate tava //
BoCA, 9, 32.1 aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā /
BoCA, 9, 55.1 kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā /
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
BoCA, 9, 74.1 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
BoCA, 9, 92.2 kalpanābhiniveśo hi vedanetyāgataṃ nanu //
BoCA, 9, 93.2 vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ //
BoCA, 9, 117.2 padmanālādibhedo hi hetubhedena jāyate //
BoCA, 9, 124.1 kasmātsadā na kurute na hi so 'nyamapekṣate /
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
BoCA, 9, 140.2 tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā //
BoCA, 9, 148.2 nājātena hi bhāvena so 'bhāvo 'pagamiṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 1, 70.2 mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ //
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 2, 13.1 rāgādimantaḥ puruṣās tair uktā hy apramāṇatā /
BKŚS, 2, 17.2 durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti //
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 3, 62.2 mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ //
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 5, 4.2 sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ //
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 5, 87.2 anākhyāte hi garbhasya vaiphalyam api dṛśyate //
BKŚS, 5, 102.2 ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ //
BKŚS, 5, 163.2 durlabhenāpi hi svapne vallabhena samāgamaḥ //
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
BKŚS, 6, 29.1 yāvad yāvaddhi śāstrajñāḥ śāstrārthān na prayuñjate /
BKŚS, 7, 9.2 mitavāg api vācālā vyākhyātavyā hi tanmatiḥ //
BKŚS, 7, 44.2 kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ //
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
BKŚS, 9, 15.2 mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam //
BKŚS, 9, 36.2 tathā hi caraṇākrāntinatam adyāpi śādvalam //
BKŚS, 9, 45.2 pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati //
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 9, 58.2 lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ //
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 9, 103.1 ko hi vidyādharair baddham avidyādharasainyapaḥ /
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 10, 34.2 acetasyo hi puruṣaḥ katham evaṃ vaded iti //
BKŚS, 10, 104.2 guṇisaṅganimittā hi guṇā guṇavatām iti //
BKŚS, 10, 109.1 cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ /
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 10, 116.2 apramattā hi jīvanti mṛtā eva pramādinaḥ //
BKŚS, 10, 149.2 tato mām anujānīta bhartṛtantrā hi yoṣitaḥ //
BKŚS, 10, 163.2 dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti //
BKŚS, 10, 176.1 ko hi nandanasaṃcārikāminījanakāmukaḥ /
BKŚS, 10, 178.2 tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ //
BKŚS, 10, 180.2 bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate //
BKŚS, 10, 198.2 rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ //
BKŚS, 10, 199.2 dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ //
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 10, 245.2 rājahaṃso hi nalinīṃ svayam evopasarpati //
BKŚS, 10, 248.1 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ /
BKŚS, 10, 251.2 āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām //
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 11, 21.2 na hy ādeśam upekṣante tvādṛśā mādṛśām iti //
BKŚS, 11, 22.2 śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā //
BKŚS, 11, 51.2 na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ //
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 12, 31.2 yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet //
BKŚS, 12, 37.1 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām /
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 12, 67.2 asatye hy atra yā krīḍā tad unmattavijṛmbhitam //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 13, 42.2 pratibodhya jalaṃ yāce taddhi me na virūpyate //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 48.2 tvādṛśām anukampyo hi balināṃ pramadājanaḥ //
BKŚS, 13, 52.2 jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva //
BKŚS, 14, 1.1 tatas tām abravaṃ bhīru tvam eva hi mama priyā /
BKŚS, 14, 18.2 pālitair hi mṛgendro 'pi kānanair eva pālyate //
BKŚS, 14, 44.1 antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ /
BKŚS, 14, 50.1 āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ /
BKŚS, 14, 58.2 janarañjanamātraṃ hi gataṃ tad rājyanāṭakam //
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 14, 114.2 asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva //
BKŚS, 14, 120.2 tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā //
BKŚS, 14, 124.2 na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ //
BKŚS, 15, 3.2 vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ //
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 32.1 mayā hi śvaśurādeśād asmin vivāhanāṭake /
BKŚS, 15, 56.2 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 15, 120.2 na hi svārtheṣu muhyanti buddhayas tvādṛśām iti //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 15, 123.2 buddhivṛddhena hi grāhyaṃ bālād api subhāṣitam //
BKŚS, 15, 157.2 ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate //
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 16, 17.2 praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ //
BKŚS, 16, 21.2 avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 17, 91.2 avagrahe hi jīmūto visphūrjann api śobhate //
BKŚS, 17, 94.1 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam /
BKŚS, 17, 96.2 utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ //
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 20.2 tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā //
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
BKŚS, 18, 46.2 aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ //
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 18, 97.2 sa hīha paraloke ca sukhāya prāṇinām iti //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 18, 114.2 dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati //
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 177.1 narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ /
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 18, 216.1 mādṛśāṃ hi pramattānām apramattā vipattayaḥ /
BKŚS, 18, 226.2 gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ //
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 248.2 tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti //
BKŚS, 18, 261.2 na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam //
BKŚS, 18, 263.1 rākṣasyo hy apsarorūpā mādṛśeṣu pramādiṣu /
BKŚS, 18, 281.2 ko hi nāma kalāśālī karma tādṛśam ācaret //
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 317.2 āptānām upadeśo hi pramāṇaṃ yoṣitām api //
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
BKŚS, 18, 524.2 nāmamātrakathā nāti citraṃ hi tapasaḥ phalam //
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 18, 557.2 ciram ārādhito bhaktyā virakto 'pi hi rajyate //
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
BKŚS, 18, 573.2 na hi sāgarajanmā śrīḥ śrīpater anyam arhati //
BKŚS, 18, 589.2 aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ //
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 613.2 pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti //
BKŚS, 18, 620.2 smaranti hi tiraskārān munayo 'pi garīyasaḥ //
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 18, 635.2 akālajñā hi mātāpi putreṇa paribhūyate //
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 18, 692.2 bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ //
BKŚS, 19, 84.2 sadṛśo varadānena śāpo 'pi hi mahātmanām //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 141.2 dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam //
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
BKŚS, 19, 185.1 tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ /
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 20, 69.2 uttareṇa hi nīyante na dvāreṇa jighāṃsitum //
BKŚS, 20, 89.2 dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ //
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 107.2 na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate //
BKŚS, 20, 117.2 mālām adhārayanto 'pi labhante hi divaukasaḥ //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 200.1 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ /
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
BKŚS, 20, 208.2 na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam //
BKŚS, 20, 209.2 kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet //
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 271.2 na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau //
BKŚS, 20, 297.2 na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 20, 386.2 vilāpaikavinodā hi bandhuvyasanapīḍitāḥ //
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 20, 416.2 pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti //
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 21, 52.2 kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate //
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
BKŚS, 21, 106.2 na hy ataptena lohena taptaṃ saṃdhīyate kvacit //
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 168.2 parivrājakavākyaṃ hi kṛtārthīkṛtam etayā //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 33.1 nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā /
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 36.2 sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate //
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 39.1 kārye hi guruṇi prāpte mithyā satyam apīṣyate /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 62.1 vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām /
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
BKŚS, 22, 82.2 āśrayasya hi daurbalyād āśritaḥ paribhūyate //
BKŚS, 22, 85.2 na hīdānīṃ vivāhasya kaścid asti vighātakaḥ //
BKŚS, 22, 109.2 dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ //
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 195.2 na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate //
BKŚS, 22, 200.1 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ /
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 207.2 vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ //
BKŚS, 22, 216.2 kārye hi sulabhopāye na muhyanti sumedhasaḥ //
BKŚS, 22, 222.1 gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ /
BKŚS, 22, 223.2 tīrthadarśanatantrā hi somasiddhāntavādinaḥ //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
BKŚS, 22, 245.2 sā hi kāpālikālīnā gaṇikānām ivākaraḥ //
BKŚS, 22, 247.2 kākatālīyamokṣā hi śastrapañjaracāriṇaḥ //
BKŚS, 22, 251.1 loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam /
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 261.2 na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn //
BKŚS, 22, 269.1 patir mama hi gandharvaḥ krūratājitarākṣasaḥ /
BKŚS, 22, 279.1 sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum /
BKŚS, 22, 310.2 na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ //
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 20.2 na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ //
BKŚS, 23, 24.2 balavattaragupto hi kṛśo 'pi balavān iti //
BKŚS, 23, 41.2 nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ //
BKŚS, 23, 45.2 aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam //
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
BKŚS, 23, 47.2 dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ //
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 23, 118.2 dīrghāyurvittavanto hi saṃsevyāḥ sevakair iti //
BKŚS, 23, 121.2 na hi vandanasāmānyam arhanti bahuvanditāḥ //
BKŚS, 23, 122.1 bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ /
BKŚS, 23, 124.2 bhāvaṃ hi saṃśayatamaḥpaṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ //
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 49.1 hasitvā tam athāvocam adyāpi hi śiśur bhavān /
BKŚS, 24, 56.2 maraṇābhyadhikakleśo mānabhaṅgo hi māninām //
BKŚS, 24, 65.1 pūrṇā hi vasudhā śūdrair na ca tān veda kaścana /
BKŚS, 24, 73.2 na hy anālocyakartāraḥ kiṃkarā bhavatām iti //
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
BKŚS, 25, 26.2 ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt //
BKŚS, 25, 31.2 gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 89.1 tathā hi svedaromāñcabāṣpakampavijṛmbhikā /
BKŚS, 25, 98.2 duḥśraddhānaṃ hi sahasā kākatālīyam īdṛśam //
BKŚS, 25, 109.2 yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam //
BKŚS, 26, 4.2 stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam //
BKŚS, 26, 6.2 na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ //
BKŚS, 26, 19.1 gatānugatiko lokaḥ pravṛtto hi yathā tathā /
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 37.2 capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ //
BKŚS, 27, 12.2 sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate //
BKŚS, 27, 18.2 ko hi varṇayituṃ śakto naro meror adhityakām //
BKŚS, 27, 35.2 cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām //
BKŚS, 27, 37.2 bhāryayā hi kṛtaṃ karma patyāv api vipacyate //
BKŚS, 27, 68.1 prabhavaḥ prabhavanto hi doṣābhāse manāg api /
BKŚS, 27, 85.2 paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā //
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
BKŚS, 27, 94.2 ghaṭane durghaṭasyāpi caturo hi bhavān iti //
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
BKŚS, 27, 105.2 etāvatā hi te kāryaṃ na madīyena mṛtyunā //
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
BKŚS, 27, 116.2 prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ //
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 29.2 parasaṃdeśahārī hi pratīto gaṇikājanaḥ //
BKŚS, 28, 30.2 priyadarśanayā sārdham abhinnaiva hi me tanuḥ //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 79.2 na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate //
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
Daśakumāracarita
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 2, 1, 5.1 abhavadīyaṃ hi naiva kiṃcinmatsambaddham //
DKCar, 2, 1, 7.1 aśakyaṃ hi madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 136.1 na hi tvayyanyadīyā lobhādayaḥ //
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 243.1 vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 273.1 na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum //
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
DKCar, 2, 2, 290.1 ākalpasāro hi rūpājīvājanaḥ //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 3, 83.1 aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham //
DKCar, 2, 3, 85.1 tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 3, 185.1 kaiva hi mānuṣī māṃ paribhaviṣyati //
DKCar, 2, 3, 188.1 tatkathanānte hi tvatsvarūpabhraṃśaḥ iti //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 5, 81.1 asti hi śrāvastī nāma nagarī //
DKCar, 2, 6, 69.1 eṣa hi devatāsamādiṣṭo vidhiḥ //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 292.1 sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt //
DKCar, 2, 7, 23.0 raktatarā hi nastatrasakhyaśceṭyaśca //
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 75.0 aviśvāsatā hi janmabhūmiralakṣmyāḥ //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
DKCar, 2, 8, 88.0 jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni //
DKCar, 2, 8, 100.0 tathā hi //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 237.0 mantreṇa hi viniścayo 'rthānām prabhāveṇa prārambhaḥ utsāhena nirvahaṇam //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 1, 220.2 tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 262.2 tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 435.0 draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ //
Divyāv, 1, 440.0 durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 2, 505.2 jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ /
Divyāv, 2, 505.2 jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ /
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 3, 9.2 kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ //
Divyāv, 3, 39.0 bahukilbiṣakāriṇo hi kauśika rājānaḥ //
Divyāv, 3, 182.0 bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 69.2 evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ //
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 6, 90.1 evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā /
Divyāv, 7, 52.0 tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt //
Divyāv, 7, 55.1 carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ /
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 168.0 paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 8, 12.0 sa kathayati buddhaṃ bhagavantaṃ kiṃ na pṛcchatha durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 14.0 mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 58.0 tatkasya hetoḥ eṣo hi bhagavān suvarṇapradaḥ //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 71.2 tathaiva vaineyajanaṃ tathāgato hyavekṣate rakṣati cāsya saṃtatim //
Divyāv, 8, 72.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā /
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 281.0 evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 518.0 evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ //
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Divyāv, 11, 111.2 vyākṛtaśca bhave divye pratyekaśca jino hyasau /
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Divyāv, 12, 373.1 na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
Divyāv, 12, 384.3 dharmaṃ hyabhijñāya jinapraśastamāhiṇḍase kolikagardabho yathā //
Divyāv, 12, 407.1 eṣā hi dharmatā tathāgatānāmarhatāṃ samyaksambuddhānām //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 308.1 ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām /
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Divyāv, 17, 333.2 mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 17, 495.1 tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā /
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 477.2 śrāvakatvaṃ prārthayante sarve tatra hyanāgate //
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 103.1 yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ /
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 423.1 te hi śiṭākarkaṭakaprayogenābhiroḍhum ārabdhāḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Harivaṃśa
HV, 1, 36.2 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ //
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 9.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ /
HV, 3, 50.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
HV, 3, 63.1 purākalpe hi bāṇena prasādyomāpatiṃ prabhum /
HV, 3, 74.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ /
HV, 4, 18.3 mahaddhy etad adhiṣṭhānaṃ purāṇe pariniṣṭhitam //
HV, 5, 10.1 nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam /
HV, 6, 5.2 saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe //
HV, 6, 10.1 na hi pūrvavisarge vai viṣame pṛthivītale /
HV, 6, 46.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
HV, 7, 40.1 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa /
HV, 7, 47.2 pūrṇaṃ yugasahasraṃ hi paripālyā nareśvaraiḥ /
HV, 8, 3.1 ādityasya hi tadrūpaṃ mārtaṇḍasya svatejasā /
HV, 8, 32.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
HV, 9, 51.3 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva //
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
HV, 9, 60.1 na hi dhundhur mahātejās tejasālpena śakyate /
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 10, 31.2 ete hy api gaṇāḥ pañca hehayārthe parākraman //
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 11.3 prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate //
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 11, 34.2 tad brūhi mama dharmajña sarvajño hy asi me mataḥ //
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 12, 26.2 śaṃsanti kuśalā nityaṃ cakṣuṣmanto hi tattvataḥ //
HV, 12, 41.3 anyonyapitaro hy ete devāś ca pitaraś ca ha //
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
HV, 13, 69.2 devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam //
HV, 13, 70.1 śīghraprasādā hy akrodhā lokasyāpyāyanaṃ param /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 15, 7.1 na hy alpavīryāya śuko bhagavāṃllokapūjitaḥ /
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 41.2 śāsane mama tiṣṭhasva na hi te śāntir anyathā //
HV, 16, 2.1 tata eva hi dharmasya buddhir nirvartate śanaiḥ /
HV, 16, 37.2 khinno hy asmy upavāsena tapasā niṣphalena ca //
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 18, 6.1 sā hy uddiṣṭā purā bhīṣma pitṛkanyā manīṣiṇā /
HV, 18, 26.2 te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi //
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 20, 3.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam //
HV, 20, 4.1 tatordhvaretasas tasya sthitasyānimiṣasya hi /
HV, 20, 10.1 sa hi vedamayas tāta dharmātmā satyasaṃgaraḥ /
HV, 20, 10.2 yukto vājisahasreṇa siteneti hi naḥ śrutam //
HV, 20, 16.1 tābhir dhāryo hy ayaṃ lokaḥ prajāś caiva caturvidhāḥ /
HV, 20, 16.2 poṣṭā hi bhagavān somo jagato jagatīpate //
HV, 20, 31.2 sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ //
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 21, 18.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata /
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 23, 2.2 vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi /
HV, 23, 59.1 śaptā hi sā matimatā nikumbhena mahātmanā /
HV, 23, 64.3 divodāsena bālo hi ghṛṇayā sa visarjitaḥ //
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 92.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ //
HV, 23, 126.1 dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane /
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 23, 133.3 pracetasaḥ sucetās tu kīrtitā hy anavo mayā //
HV, 23, 139.1 sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram /
HV, 23, 150.1 sa hi saptasu dvīpeṣu khaḍgī carmī śarāsanī /
HV, 23, 155.2 varaś caiṣa hi kauravya svayam eva vṛtaḥ purā //
HV, 23, 168.1 kroṣṭor hi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate /
HV, 28, 5.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
HV, 28, 24.3 sukumāraka mā rodīs tava hy eṣa syamantakaḥ //
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 29, 2.1 sadā hi prārthayāmāsa satyabhāmām aninditām /
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
Harṣacarita
Harṣacarita, 1, 37.1 uddāmaprasṛtendriyāśvasamutthāpitaṃ hi rajaḥ kaluṣayati dṛṣṭim anakṣajitām //
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 41.1 ālokamapahāya kathaṃ tamasi nimajjasi kṣamā hi mūlaṃ sarvatapasām //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 133.1 taddhi naḥ kulakramāgataṃ rājakulam //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 168.1 tathā hi tasya mukhalāvaṇyapravāhasya niṣyandabindurinduḥ //
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Harṣacarita, 1, 193.1 ucchvasitaṃ hi sā kumārasyeti //
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 14.2 asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 6, 38.2 nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 40.2 madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //
Kir, 10, 44.2 sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 8.2 avijñāte 'pi bandhau hi balāt prahlādate manaḥ //
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 11, 20.2 tau hi tattvāvabodhasya durucchedāv upaplavau //
Kir, 11, 24.2 āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ //
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kir, 11, 55.2 asanmaitrī hi doṣāya kūlacchāyeva sevitā //
Kir, 11, 71.2 puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 15, 2.2 muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kir, 16, 18.2 gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kumārasaṃbhava
KumSaṃ, 1, 3.2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ //
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
KumSaṃ, 2, 42.1 vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ /
KumSaṃ, 2, 56.2 vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ //
KumSaṃ, 2, 58.1 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
KumSaṃ, 3, 15.1 amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ /
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 3, 63.2 na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham //
KumSaṃ, 4, 26.2 svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate //
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
KumSaṃ, 4, 38.2 nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā //
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
KumSaṃ, 5, 79.2 tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ //
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
KumSaṃ, 6, 31.2 bhavatpraṇītam ācāram āmananti hi sādhavaḥ //
KumSaṃ, 6, 56.2 yad adhyāsitam arhadbhis taddhi tīrthaṃ pracakṣate //
KumSaṃ, 6, 62.2 viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu //
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 2, 36.1 śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ /
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 3, 4.2 sarvatra hi loke katicid eva śāstrajñāḥ /
KāSū, 1, 4, 13.1 sahakārabhañjikā abhyūṣakhādikā bisakhādikā navapattrikā udakakṣveḍikā pāñcālānuyānam ekaśālmalī kadambayuddhāni tāstāśca māhimānyo deśyāśca krīḍā janebhyo viśiṣṭam ācareyuḥ /
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 1, 16.4 na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 23.2 kartā hi puruṣo 'dhikaraṇaṃ yuvatiḥ /
KāSū, 2, 1, 23.3 anyathā hi kartā kriyāṃ pratipadyate anyathā cādhāraḥ /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 4, 25.1 bhavati hi rāge api citrāpekṣā /
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 7, 27.1 ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna /
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
KāSū, 2, 9, 26.1 evaṃ hyāhuḥ /
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati /
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 2, 9, 26.4 evaṃ hyāhuḥ /
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
KāSū, 3, 2, 13.1 sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante /
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 3, 4, 49.2 tatrābhiyoktari śraiṣṭhyam anurāgātmako hi saḥ //
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 3, 5, 12.1 vyūḍhānāṃ hi vivāhānām anurāgaḥ phalaṃ yataḥ /
KāSū, 3, 5, 12.2 madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ //
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 5, 5, 1.2 mahājanena hi caritam eṣāṃ dṛśyate anuvidhīyate ca //
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 6, 1, 1.4 kāmaparāsu hi puṃsāṃ viśvāsayogāt /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 5, 9.1 śakyo hi rāgiṇi tyāga ādhātum //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
KāSū, 6, 5, 17.1 so 'pi hyarthāgamo bhavitā /
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
Kātyāyanasmṛti
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 52.2 yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat //
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 73.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
KātySmṛ, 1, 79.2 tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //
KātySmṛ, 1, 144.1 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 177.1 pratidattaṃ mayā bālye pratidattaṃ mayā na hi /
KātySmṛ, 1, 191.2 prativākyagataṃ brūyāt sādhyate taddhi netarat //
KātySmṛ, 1, 211.1 kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 287.2 likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca //
KātySmṛ, 1, 289.1 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
KātySmṛ, 1, 292.2 na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu //
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 326.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
KātySmṛ, 1, 337.2 cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ //
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 372.2 smāryate hy arthinā sākṣī sa smārita ihocyate //
KātySmṛ, 1, 387.2 sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //
KātySmṛ, 1, 438.1 sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 569.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ //
KātySmṛ, 1, 590.1 yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 636.2 tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 716.2 rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām //
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
KātySmṛ, 1, 722.2 dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā //
KātySmṛ, 1, 736.2 gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi //
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 806.2 aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi //
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 831.2 vadhe tatra pravarteta kāryātikramaṇaṃ hi tat //
KātySmṛ, 1, 856.2 eko hy anīśaḥ sarvatra dānādhamanavikraye //
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 888.2 bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
KātySmṛ, 1, 915.1 yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt /
KātySmṛ, 1, 927.2 yāvajjīvaṃ na hi svāmyaṃ dānādhamanavikraye //
KātySmṛ, 1, 937.2 tasmād rājā nivarteta viṣaye vyasanaṃ hi tat //
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
KātySmṛ, 1, 970.2 tadakarmaviyuto 'sau vṛttas tasya damo hi saḥ //
Kāvyādarśa
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
KāvĀ, 1, 52.2 tadrūpā hi padāsattiḥ sānuprāsā rasāvahā //
KāvĀ, 1, 75.2 na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.2 prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.2 anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
Kāvyālaṃkāra
KāvyAl, 1, 11.2 vilakṣmaṇā hi kāvyena duḥsuteneva nindyate //
KāvyAl, 2, 19.2 prahelikā sā hy uditā rāmaśarmācyutottare //
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 73.1 hiśabdenāpi hetvarthaprathanāduktasiddhaye /
KāvyAl, 2, 74.2 garīyāneva hi gurūn bibharti praṇayāgatān //
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
KāvyAl, 4, 33.2 ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ //
KāvyAl, 5, 8.2 avastukaṃ cedvitathaṃ pratyakṣaṃ tattvavṛtti hi //
KāvyAl, 5, 14.1 tayaiva hi tadarthasya virodhakaraṇaṃ yathā /
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
KāvyAl, 5, 48.1 anvayavyatirekau hi kevalāv arthasiddhaye /
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5.0 na hi katakaṃ paṅkaprasādanāya //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.10 riṣerhisārthasya vicpratyayalopa udāharaṇaṃ reṭ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 1, 58.1 na me nārāyaṇād bhedo vidyate hi vicārataḥ /
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 1, 94.1 ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
KūPur, 1, 2, 25.2 guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau //
KūPur, 1, 2, 30.2 sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 72.3 catvāro hyāśramāḥ proktā yogināmeka ucyate //
KūPur, 1, 2, 90.1 anyonyam anuraktāste hyanyonyamupajīvinaḥ /
KūPur, 1, 3, 28.2 na hyetat samatikramya siddhiṃ vindati mānavaḥ //
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 4, 12.2 sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ //
KūPur, 1, 4, 34.1 ete sapta mahātmāno hyanyonyasya samāśrayāt /
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 21.1 brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 9, 79.2 varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ //
KūPur, 1, 10, 38.2 svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 83.1 yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 97.2 sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā //
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 264.1 dhyānena karmayogena bhaktyā jñānena caiva hi /
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 272.2 śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī //
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 297.2 prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 299.2 jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 306.2 anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye //
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 12.1 īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ /
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 14, 50.1 vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 15, 27.2 trātumarhasyananteśa trātā hi parameśvaraḥ //
KūPur, 1, 15, 88.1 tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 15, 154.1 ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
KūPur, 1, 15, 157.1 kūṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam /
KūPur, 1, 15, 157.2 tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam //
KūPur, 1, 15, 168.1 tadantare mahādaityo hyandhako manmathārditaḥ /
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 235.1 sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
KūPur, 1, 16, 45.1 evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ /
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 17, 19.2 ete yugasahasrānte jāyante punareva hi /
KūPur, 1, 19, 5.1 nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
KūPur, 1, 19, 7.2 pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam //
KūPur, 1, 19, 11.1 teṣāṃ jyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ /
KūPur, 1, 19, 43.2 prāptādhyayanayajñasya labdhaputrasya caiva hi /
KūPur, 1, 19, 64.1 tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 19, 70.2 punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat //
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 20, 44.2 lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām //
KūPur, 1, 21, 1.3 tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ //
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
KūPur, 1, 22, 22.1 so 'tīva kāmuko rājā gandharveṇātha tena hi /
KūPur, 1, 22, 40.2 kartukāmo hi nirbījaṃ tasyāghamidamabravīt //
KūPur, 1, 23, 73.2 niyogād vāsudevasya yaśodātanayā hyabhūt //
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 78.1 evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ /
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 24, 84.1 jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara /
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 1, 25, 62.3 brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam //
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
KūPur, 1, 25, 69.1 etasminnantare dūrāt paśyāmi hyamitaprabham /
KūPur, 1, 25, 72.2 ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ //
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 25, 112.1 śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
KūPur, 1, 26, 2.1 pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
KūPur, 1, 27, 24.2 parvatodadhivāsinyo hyaniketāḥ parantapa //
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 27, 39.2 vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ //
KūPur, 1, 28, 24.1 nāśayanti hyadhītāni nādhigacchanti cānagha /
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 65.2 ko hyanyastattvato rudraṃ vetti taṃ parameśvaram //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
KūPur, 1, 29, 7.3 na vidyate hyaviditaṃ bhavatā paramarṣiṇā //
KūPur, 1, 29, 19.2 dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām //
KūPur, 1, 29, 34.2 īśvarānugṛhītā hi sarve yānti parāṃ gatim //
KūPur, 1, 29, 37.1 prasādājjāyate hyetanmama śailendranandini /
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 1, 29, 59.2 vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam //
KūPur, 1, 30, 23.1 ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
KūPur, 1, 30, 24.1 yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 33, 28.1 bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 35, 3.2 tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 1, 39, 9.1 dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
KūPur, 1, 40, 9.2 rākṣasapravarā hyete prayānti purataḥ kramāt //
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 42, 18.1 śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
KūPur, 1, 42, 18.3 sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram //
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 1, 47, 35.2 anāmayā hyaśokāśca rāgadveṣavivarjitāḥ //
KūPur, 1, 47, 67.2 etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat //
KūPur, 1, 49, 15.2 pīvarastvṛṣayo hyete sapta tatrāpi cāntare //
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
KūPur, 1, 49, 21.2 mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ //
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 1, 49, 48.2 apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ //
KūPur, 1, 50, 6.2 kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 1, 50, 21.2 vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ //
KūPur, 1, 51, 10.2 aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
KūPur, 1, 51, 25.2 ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ //
KūPur, 1, 51, 28.1 kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 5.2 sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame //
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 24.1 tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 2, 12.2 nahi tasya bhavenmuktirjanmāntaraśatairapi //
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 2, 19.1 tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 2, 24.1 yathā hi dhūmasaṃparkānnākāśo malino bhavet /
KūPur, 2, 2, 27.2 dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ //
KūPur, 2, 2, 40.2 sarvavedāntasāraṃ hi yogastatraikacittatā //
KūPur, 2, 2, 53.1 teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 3, 12.2 vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
KūPur, 2, 4, 2.2 śakyo hi puruṣairjñātumṛte bhaktimanuttamām //
KūPur, 2, 4, 3.1 ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 4, 13.2 yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā //
KūPur, 2, 4, 15.1 ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 4, 18.1 ahameva hi saṃhartā sraṣṭāhaṃ paripālakaḥ /
KūPur, 2, 4, 20.1 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
KūPur, 2, 4, 25.2 yo hi jñānena māṃ nityamārādhayati nānyathā //
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 6, 4.2 mamaiṣā hyupamā viprā māyayā darśitā mayā //
KūPur, 2, 6, 10.1 yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 6, 23.1 yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 6, 51.2 paramātmāra paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 8, 7.1 yāśca yoniṣu sarvāsu sambhavanti hi mūrtayaḥ /
KūPur, 2, 8, 11.1 samaṃ paśyan hi sarvatra samavasthitamīśvaram /
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 9, 4.2 ahameva paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 10, 4.1 anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
KūPur, 2, 10, 4.2 nahi tad vidyate jñānaṃ yatastajjñāyate param //
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 5.1 yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
KūPur, 2, 11, 41.2 pratyayo hyarthamātreṇa yogasādhanamuttamam //
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
KūPur, 2, 11, 47.1 adheśakāle yogasya darśanaṃ hi na vidyate /
KūPur, 2, 11, 66.1 madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
KūPur, 2, 11, 84.1 yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 11, 97.1 sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 11, 110.1 bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
KūPur, 2, 12, 42.1 yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
KūPur, 2, 12, 51.1 panthā deyo brāhmaṇāya striyai rājñe hy acakṣuṣe /
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 61.2 adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ //
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 15, 32.1 caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ /
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 6.2 paunarbhavachattrikayor abhiśastasya caiva hi //
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 17, 10.2 klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
KūPur, 2, 17, 15.1 duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
KūPur, 2, 17, 44.1 bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
KūPur, 2, 18, 7.1 mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi /
KūPur, 2, 18, 14.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
KūPur, 2, 18, 23.2 āpo hi ṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ //
KūPur, 2, 18, 26.1 yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 103.1 yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
KūPur, 2, 18, 115.1 godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
KūPur, 2, 19, 12.2 athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi //
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
KūPur, 2, 20, 3.2 caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ //
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
KūPur, 2, 21, 16.1 asamānapravarako hyasagotrastathaiva ca /
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 21, 25.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 22, 4.1 brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
KūPur, 2, 22, 10.1 nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
KūPur, 2, 22, 17.2 sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ //
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 23, 11.2 trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ //
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 31.2 ekodakānāṃ maraṇe sūtake caitadeva hi //
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 24, 10.1 tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 26, 9.2 utpatsyate hi tatpātraṃ yat tārayati sarvataḥ //
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 36.1 yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
KūPur, 2, 26, 61.1 na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 29, 2.2 bhaikṣe prasakto hi yatirviṣayeṣvapi sajati //
KūPur, 2, 29, 28.2 tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ //
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
KūPur, 2, 31, 6.1 ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
KūPur, 2, 31, 9.1 ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 31, 20.2 na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 31, 45.2 kālaḥ kila sa yogātmā kālakālo hi dṛśyate //
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
KūPur, 2, 33, 38.2 trirātreṇa viśudhyeta pañcagavyena caiva hi //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 34, 63.2 so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ //
KūPur, 2, 34, 69.1 eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
KūPur, 2, 34, 70.2 dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 52.2 teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam //
KūPur, 2, 36, 56.1 tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 31.2 dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 72.2 sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ //
KūPur, 2, 37, 82.1 eṣa devo mahādevo hyanādirbhagavān haraḥ /
KūPur, 2, 37, 96.1 dantolūkhalinas tvanye hyaśmakuṭṭāstathā pare /
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 128.1 sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
KūPur, 2, 37, 132.2 jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca //
KūPur, 2, 37, 133.1 ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
KūPur, 2, 37, 136.2 ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā //
KūPur, 2, 37, 138.2 ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi //
KūPur, 2, 37, 141.1 nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
KūPur, 2, 37, 143.2 bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ //
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 38, 36.1 candrasūryoparāge tu gatvā hyamarakaṇṭakam /
KūPur, 2, 38, 39.1 pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 40, 23.2 krīḍate nākalokastho hyapsarobhiḥ sa modate //
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
KūPur, 2, 43, 58.2 mātā pitā mahādevo matto hyanyanna vidyate //
KūPur, 2, 44, 1.3 prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama //
KūPur, 2, 44, 23.1 kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
KūPur, 2, 44, 41.1 mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
KūPur, 2, 44, 48.1 jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā /
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 121.2 praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ //
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
KūPur, 2, 44, 132.2 atra tat paramaṃ brahma kīrtyate hi yathārthataḥ //
Laṅkāvatārasūtra
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
LAS, 1, 2.2 pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune //
LAS, 1, 5.1 sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha /
LAS, 1, 8.1 pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram /
LAS, 1, 22.1 yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
LAS, 1, 29.1 ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha /
LAS, 1, 34.1 atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate /
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 42.2 anyatra hi vikalpo'yaṃ buddhadharmākṛtisthitiḥ /
LAS, 1, 44.17 tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate /
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.103 nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ /
LAS, 2, 12.2 kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
LAS, 2, 12.3 kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate //
LAS, 2, 16.2 saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate //
LAS, 2, 23.1 kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 63.1 śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ /
LAS, 2, 63.2 merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī //
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
LAS, 2, 74.2 śaśavātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati //
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
LAS, 2, 76.1 sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati /
LAS, 2, 77.1 karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
LAS, 2, 77.3 evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi //
LAS, 2, 78.1 pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām /
LAS, 2, 79.1 vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
LAS, 2, 84.2 kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ //
LAS, 2, 86.2 kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate //
LAS, 2, 94.1 siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
LAS, 2, 96.2 cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
LAS, 2, 101.2 eṣa hi mahāmate lakṣaṇanirodhaḥ /
LAS, 2, 101.55 taraṃgā hyudadher yadvat pavanapratyayeritāḥ /
LAS, 2, 104.1 na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
LAS, 2, 105.2 ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate //
LAS, 2, 106.2 abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam //
LAS, 2, 109.1 nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām /
LAS, 2, 110.1 nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
LAS, 2, 110.2 vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān //
LAS, 2, 111.2 grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate //
LAS, 2, 114.1 bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā /
LAS, 2, 117.1 udadheryathā taraṃgā hi darpaṇe supine yathā /
LAS, 2, 118.1 vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate /
LAS, 2, 119.3 citrārthe nāmayedraṅgān deśayāmi tathā hyaham //
LAS, 2, 120.3 deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam //
LAS, 2, 122.1 vicitrā hi yathā māyā dṛśyate na ca vidyate /
LAS, 2, 122.3 deśanā hi yadanyasya tadanyasyāpyadeśanā //
LAS, 2, 123.2 buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai //
LAS, 2, 124.1 tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
LAS, 2, 126.19 bhagavānāha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 126.21 tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 130.1 aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet /
LAS, 2, 131.1 tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 132.45 tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 134.1 dvāraṃ hi paramārthasya vijñaptirdvayavarjitā /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
LAS, 2, 136.8 tatkasya hetoḥ yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ /
LAS, 2, 136.23 samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam //
LAS, 2, 137.18 samāropāpavādo hi cittamātre na vidyate /
LAS, 2, 138.3 eṣa hi mahāmate caturvidhaḥ samāropaḥ /
LAS, 2, 138.5 etaddhi mahāmate samāropāpavādasya lakṣaṇam /
LAS, 2, 138.7 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.8 eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate /
LAS, 2, 138.9 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
LAS, 2, 141.10 bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 143.6 evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati /
LAS, 2, 143.12 evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.43 na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.30 sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
LAS, 2, 160.1 na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe /
LAS, 2, 164.2 bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid //
LAS, 2, 169.3 śiro hi tasya mārjanti nimittaṃ tathatānugam //
LAS, 2, 173.5 sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām /
LAS, 2, 173.9 tatkasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītyasamutpannaṃ kāryam abhinirvartayati /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 2.2 hiraṇyagarbhe svarlīne hyavimukte mahālaye //
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 4, 12.2 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 19.1 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 32.2 evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ //
LiPur, 1, 4, 54.2 asaṃkhyātāś ca kalpākhyā hyasaṃkhyātāḥ pitāmahāḥ //
LiPur, 1, 5, 2.2 avidyā pañcadhā hyeṣā prādurbhūtā svayambhuvaḥ //
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 17.1 uttānapādo hyavaro dhīmāñjyeṣṭhaḥ priyavrataḥ /
LiPur, 1, 6, 18.1 tatastamāha bhagavānna hi me tādṛśī sthitiḥ /
LiPur, 1, 6, 20.1 śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ /
LiPur, 1, 6, 27.3 māyāntāścaiva ghorādyā hyaṣṭaviṃśatireva ca //
LiPur, 1, 6, 31.2 karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 7, 11.2 vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ //
LiPur, 1, 7, 20.1 asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca /
LiPur, 1, 7, 36.1 vaivasvate 'ntare samyak proktā hi paramātmanaḥ /
LiPur, 1, 7, 51.1 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ /
LiPur, 1, 8, 16.1 maithunasyāpravṛttirhi manovākkāyakarmaṇā /
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 34.1 avagāhyāpi malino hyantaḥśaucavivarjitaḥ /
LiPur, 1, 8, 41.2 nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca //
LiPur, 1, 8, 66.2 dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi //
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 1, 8, 104.2 amṛtaṃ cākṣaraṃ brahma hyapunarbhavam adbhutam //
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 9, 5.2 anavasthitacittatvam apratiṣṭhā hi yoginaḥ //
LiPur, 1, 9, 7.1 sādhye cittasya hi gurau jñānācāraśivādiṣu /
LiPur, 1, 9, 12.2 antarāyā iti khyātā yogasyaite hi yoginām //
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 39.1 caturviṃśātmakaṃ hyetattaijasaṃ munipuṅgavāḥ /
LiPur, 1, 9, 52.1 vyutthāne siddhayaścaitā hyupasargāś ca kīrtitāḥ /
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 9, 57.2 kvacidbhūmiṃ parityajya hyākāśe krīḍate śriyā //
LiPur, 1, 9, 65.2 tamo nihatya puruṣaḥ paśyati hyātmanīśvaram //
LiPur, 1, 10, 12.2 dhāraṇārthe mahān hyeṣa dharmaśabdaḥ prakīrtitaḥ //
LiPur, 1, 10, 14.1 adharmaścāniṣṭaphalo hyācāryairupadiśyate /
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 10, 26.2 anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati //
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 16, 26.2 tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam //
LiPur, 1, 16, 31.2 dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 17, 25.2 śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam //
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 29.2 prasādāddhi bhavānaṇḍānyanekānīha līlayā //
LiPur, 1, 17, 33.2 vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram //
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 17, 44.2 tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ //
LiPur, 1, 17, 45.2 śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ //
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 19, 12.1 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā /
LiPur, 1, 20, 9.2 hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ //
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 20, 26.2 bhagavānevamevāhaṃ śāśvataṃ hi mamodaram //
LiPur, 1, 20, 39.1 śrutvāpratimakarmā hi bhagavānasurāntakṛt /
LiPur, 1, 20, 50.2 na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava //
LiPur, 1, 20, 56.2 padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi //
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 20, 68.1 ko hyasau śaṅkaro nāma āvayorvyatiricyate /
LiPur, 1, 20, 93.2 sarveṣāṃ hyaiśvarī māyā jāgṛtiḥ samudāhṛtā //
LiPur, 1, 20, 94.1 yathaiṣa parvato merurdevaloko hyudāhṛtaḥ /
LiPur, 1, 20, 94.2 tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 27.1 suvarcase ca vīryāya śūrāya hyajitāya ca /
LiPur, 1, 21, 34.2 suvarcase ca vīryāya śūrāya hyajitāya ca //
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 3.2 tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau //
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 24.2 teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi //
LiPur, 1, 23, 34.2 satyaṃ tu saptamo loko hyapunarbhavagāminām //
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 71.1 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ /
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 24, 75.2 prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi //
LiPur, 1, 24, 93.2 īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ //
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 119.2 ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ //
LiPur, 1, 24, 132.2 prāpya māheśvaraṃ yogaṃ vimalā hyūrdhvaretasaḥ //
LiPur, 1, 24, 143.1 na hi viṣṇusamā kācidgatiranyā vidhīyate /
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 25, 15.2 mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam //
LiPur, 1, 25, 19.1 ācamya tristadā tīrthe hyavagāhya bhavaṃ smaran /
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 26, 28.2 śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet //
LiPur, 1, 27, 10.1 tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca /
LiPur, 1, 27, 46.2 vastraṃ śivopavītaṃ ca tathā hyācamanīyakam //
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 29, 29.2 dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ //
LiPur, 1, 29, 36.1 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 44.2 purā bhūmau dvijāgryeṇa jito hyatithipūjayā //
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 64.2 tasmāttathā pūjanīyāḥ sarve hyatithayaḥ sadā //
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam /
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 31, 9.1 tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakam /
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
LiPur, 1, 32, 11.2 tasmādagnisamā hyete bahavo vikṛtāgnayaḥ //
LiPur, 1, 33, 6.1 ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ /
LiPur, 1, 33, 7.1 mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ /
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
LiPur, 1, 34, 1.3 agnirhyahaṃ somakartā somaścāgnimupāśritaḥ //
LiPur, 1, 34, 11.2 pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam //
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 35, 7.2 tasmāttvayā mahābhāga cyāvaneya sadā hyaham //
LiPur, 1, 35, 10.1 brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ /
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 36, 48.1 dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ /
LiPur, 1, 36, 50.2 brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi //
LiPur, 1, 36, 52.2 dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 37, 21.2 tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham //
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 39, 17.1 parvatodadhivāsinyo hyaniketāśrayāstu tāḥ /
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 39, 28.2 tena tā vartayanti sma sukhamāyuḥ sadaiva hi //
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 39, 37.2 tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu //
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 40, 50.2 teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ //
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 40, 88.2 eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ //
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 40, 95.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
LiPur, 1, 40, 97.2 devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ //
LiPur, 1, 40, 100.1 yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ /
LiPur, 1, 41, 2.2 tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe //
LiPur, 1, 41, 10.1 tasya putro mahādevo hyardhanārīśvaro 'bhavat /
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 41, 48.1 sarvātmanaś ca tasyāgre hyatiṣṭhatparameśvaraḥ /
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
LiPur, 1, 41, 62.1 na durlabho mṛtyuhīnastava putro hyayonijaḥ /
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 43, 5.2 upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā //
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 45, 12.1 śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
LiPur, 1, 45, 13.1 sitaṃ hi atalaṃ tacca talaṃ yacca sitetaram /
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 47, 14.1 teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ /
LiPur, 1, 47, 22.2 nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ //
LiPur, 1, 49, 43.2 ityete parvatavarā hyanye ca girayas tathā //
LiPur, 1, 49, 50.2 kumudo madhumāṃścaiva hyañjano mukuṭas tathā //
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
LiPur, 1, 51, 29.2 tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha //
LiPur, 1, 52, 20.2 anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ //
LiPur, 1, 52, 34.1 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ /
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 53, 9.2 mandā iti hyapāṃ nāma mandaro dhāraṇād apām //
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 44.1 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 54, 13.1 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ /
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 54, 56.2 jaladānāṃ sadā dhūmo hyāpyāyana iti smṛtaḥ //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 1, 55, 9.2 yugākṣakoṭī te tasya dakṣiṇe syandanasya hi //
LiPur, 1, 55, 38.1 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ /
LiPur, 1, 55, 66.2 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ //
LiPur, 1, 55, 74.1 mānavānāṃ śubhaṃ hyete haranti ca durātmanām /
LiPur, 1, 55, 80.2 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ //
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 56, 9.1 saṃbhṛtaṃ tvardhamāsena hyamṛtaṃ sūryatejasā /
LiPur, 1, 57, 25.1 tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ /
LiPur, 1, 57, 36.1 parasparāsthitā hyete yujyante ca parasparam /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 61, 2.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
LiPur, 1, 62, 6.2 nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā //
LiPur, 1, 62, 15.2 tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune //
LiPur, 1, 62, 31.2 śaṅkhaprāntena govindaḥ pasparśāsyaṃ hi tasya vai //
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 63, 46.2 te hyete cābhiṣicyante manavaś ca bhavanti te //
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 63, 55.2 caturyuge hyatikrānte manorekādaśe prabhoḥ //
LiPur, 1, 63, 63.1 puṣpotkaṭā hyajanayatputrāṃstasmāddvijottamāḥ /
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 63, 76.1 datto hyatrivaro jyeṣṭho durvāsāstasya cānujaḥ /
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 81.1 anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha /
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
LiPur, 1, 63, 91.1 upamanyuḥ sutastasya bahavo hyaupamanyavaḥ /
LiPur, 1, 64, 1.2 kathaṃ hi rakṣasā śaktir bhakṣitaḥ so'nujaiḥ saha /
LiPur, 1, 64, 36.1 priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ /
LiPur, 1, 64, 37.1 aho'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho /
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 50.2 prapitāmahāś ca viprendrā hyavatīrṇe parāśare //
LiPur, 1, 64, 53.1 avatīrṇo yathā hyaṇḍādbhānuḥ so 'pi parāśaraḥ /
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 111.2 alaṃ hi rākṣasair dagdhair dīnair anaparādhibhiḥ //
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 122.2 caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam //
LiPur, 1, 65, 41.1 ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ /
LiPur, 1, 65, 43.1 ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ /
LiPur, 1, 65, 75.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 1, 65, 96.2 īśāna īśvaraḥ kālo niśācārī hyanekadṛk //
LiPur, 1, 65, 101.1 lokakartā paśupatirmahākartā hyadhokṣajaḥ /
LiPur, 1, 65, 102.1 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ /
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 65, 119.1 viśālaśākhas tāmroṣṭho hyambujālaḥ suniścitaḥ /
LiPur, 1, 65, 120.1 gandharvo hyaditistārkṣyo hyavijñeyaḥ suśāradaḥ /
LiPur, 1, 65, 120.1 gandharvo hyaditistārkṣyo hyavijñeyaḥ suśāradaḥ /
LiPur, 1, 65, 120.2 paraśvadhāyudho devo hyarthakārī subāndhavaḥ //
LiPur, 1, 65, 121.2 ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ //
LiPur, 1, 65, 122.1 sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ /
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 65, 146.2 mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ //
LiPur, 1, 65, 148.2 nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ //
LiPur, 1, 65, 170.1 tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ /
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
LiPur, 1, 68, 16.1 teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām //
LiPur, 1, 69, 20.2 gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām //
LiPur, 1, 69, 25.2 ratnā kanyā ca śaivasya hyakrūrastāmavāptavān //
LiPur, 1, 69, 49.2 niyogāddevadevasya yaśodātanayā hyabhūt //
LiPur, 1, 69, 55.1 bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum /
LiPur, 1, 70, 10.2 samutpannaṃ liṅgamātraṃ kṣetrajñādhiṣṭhitaṃ hi tat //
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 42.2 gatirvisargo hyānandaḥ śilpaṃ vākyaṃ ca karma tat //
LiPur, 1, 70, 51.2 ete sapta mahātmāno hyanyonyasya samāśrayāt //
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
LiPur, 1, 70, 79.1 parasparāśritā hyete parasparamanuvratāḥ /
LiPur, 1, 70, 80.1 anyonyamithunā hyete anyonyamupajīvinaḥ /
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 70, 81.2 brahmā ca rajasā yuktaḥ sargādau hi pravartate //
LiPur, 1, 70, 83.1 adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt /
LiPur, 1, 70, 85.1 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata /
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 70, 115.1 āpo hyagre samabhavannaṣṭe ca pṛthivītale /
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
LiPur, 1, 70, 136.1 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha /
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
LiPur, 1, 70, 144.2 aprasannamanāḥ so'tha tato'nyaṃ so hyamanyata //
LiPur, 1, 70, 145.1 tasyābhidhyāyataścaiva tiryaksrotā hyavartata /
LiPur, 1, 70, 152.1 sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ /
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 70, 157.2 ityeṣa taijasaḥ sargo hy arvāksrotaḥprakīrtitaḥ //
LiPur, 1, 70, 209.1 pitaro hyupapakṣābhyāṃ rātryahṇor antare'bhavan /
LiPur, 1, 70, 213.1 tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata /
LiPur, 1, 70, 216.2 ityetāstanavastena hyapaviddhā mahātmanā //
LiPur, 1, 70, 221.2 manvantareṣu sarveṣu nimittāni bhavanti hi //
LiPur, 1, 70, 229.2 taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ //
LiPur, 1, 70, 230.1 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum /
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
LiPur, 1, 70, 305.2 sahasraṃ hi sahasrāṇāṃ so'sṛjat kṛttivāsasaḥ //
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
LiPur, 1, 70, 316.2 nārapsyante hi karmāṇi prajāvagatamṛtyavaḥ //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 71, 7.3 trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt //
LiPur, 1, 71, 38.2 puratrayāgninā dagdhā hy abhavan daityavaibhavāt //
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 71, 97.2 śāśvatāya hyanantāya avyaktāya ca te namaḥ //
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 71, 136.2 pāpā vayam iti hyanye abhāgyāśceti cāpare //
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 12.1 koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam /
LiPur, 1, 72, 15.2 avacchedo hyanantastu sahasraphaṇabhūṣitaḥ //
LiPur, 1, 72, 59.1 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /
LiPur, 1, 72, 72.2 yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca //
LiPur, 1, 72, 81.1 pippalāyatanaścaiva tathā hyaṅgārakāśanaḥ /
LiPur, 1, 72, 81.2 śithilaḥ śithilāsyaś ca akṣapādo hyajaḥ kujaḥ //
LiPur, 1, 72, 92.2 yathodaye śaśāṅkasya bhātyakhaṇḍaṃ hi maṇḍalam //
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 73, 27.2 śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam //
LiPur, 1, 74, 5.2 daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ //
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 75, 24.1 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ /
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 78, 4.1 jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu /
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 81, 44.1 sarvātmako mahādevo gandhatoye hyapāmpatiḥ /
LiPur, 1, 81, 51.1 athavā hyekamāsaṃ vā caredevaṃ vratottamam /
LiPur, 1, 82, 3.2 pañcavaktro daśabhujo hyakṣapañcadaśairyutaḥ //
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 84, 32.1 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 85, 9.2 te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ //
LiPur, 1, 85, 14.1 iti tena samādiṣṭaḥ pañcavaktradharo hyaham /
LiPur, 1, 85, 38.2 etāvaddhi śivajñānametāvatparamaṃ padam //
LiPur, 1, 85, 61.2 dakṣiṇāṅguṣṭhamārabhya vāmāṅguṣṭhānta eva hi //
LiPur, 1, 85, 73.1 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet /
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 16.2 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām //
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 37.2 svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ //
LiPur, 1, 86, 50.2 parayā vidyayā vedyaṃ vidantyaparayā na hi //
LiPur, 1, 86, 51.1 dve vidye veditavye hi parā caivāparā tathā /
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
LiPur, 1, 86, 77.2 ānanditavyamityete hyadhibhūtamanukramāt //
LiPur, 1, 86, 79.2 ādhidaivikamevaṃ hi caturdaśavidhaṃ kramāt //
LiPur, 1, 86, 83.1 vairambhaś ca tathā mukhyo hyantaryāmaḥ prabhañjanaḥ /
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 86, 93.1 annamayo'sau bhūtātmā cādyate hyannamucyate /
LiPur, 1, 86, 103.1 tatkṣayāddhi bhavenmuktirnānyathā janmakoṭibhiḥ /
LiPur, 1, 86, 104.2 jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā //
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 86, 115.1 jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ /
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 87, 4.2 akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān //
LiPur, 1, 87, 6.2 eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ //
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 88, 26.2 avarṇo hyasvaraś caiva asavarṇastu karhicit //
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 34.2 pariśramo hi yajñānāṃ mahatārthena vartate //
LiPur, 1, 88, 40.1 paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /
LiPur, 1, 88, 40.2 apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ //
LiPur, 1, 88, 46.1 pavano hi yathā grāhyo vicaransarvamūrtiṣu /
LiPur, 1, 88, 48.1 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ /
LiPur, 1, 88, 48.1 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ /
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 88, 56.2 nābhideśena vai prāṇāste hyādhārā hi dehinām //
LiPur, 1, 88, 56.2 nābhideśena vai prāṇāste hyādhārā hi dehinām //
LiPur, 1, 88, 60.1 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai /
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 74.2 caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam //
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
LiPur, 1, 88, 82.1 āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan /
LiPur, 1, 88, 82.2 prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā //
LiPur, 1, 88, 85.1 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ /
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 16.2 bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate //
LiPur, 1, 89, 30.2 etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ //
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 1, 89, 53.2 vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ //
LiPur, 1, 89, 54.2 itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame //
LiPur, 1, 89, 78.1 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet /
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 90, 4.1 bhavedyogo 'pramattasya yogo hi paramaṃ balam /
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 1, 91, 11.1 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati /
LiPur, 1, 91, 12.2 mṛtyurhyupāgatastasya ardhamāsānna jīvati //
LiPur, 1, 91, 28.2 śvetā ca mūrtirhyasakṛttasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 91, 57.1 tasmāddhyānaratirnityamamātraṃ hi tadakṣaram /
LiPur, 1, 91, 57.2 upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā //
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 1, 91, 65.1 evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ /
LiPur, 1, 92, 1.3 vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam //
LiPur, 1, 92, 2.2 vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 92, 43.2 kāmaṃ hyatra mṛto devi janturmokṣāya kalpate //
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
LiPur, 1, 92, 52.1 tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye /
LiPur, 1, 92, 52.1 tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye /
LiPur, 1, 92, 89.1 saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ /
LiPur, 1, 92, 91.2 siddhānāṃ sthānametaddhi madīyavratadhāriṇām //
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
LiPur, 1, 92, 96.1 nihato himavatputri jambūkeśastato hyaham /
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 92, 122.1 anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam /
LiPur, 1, 92, 132.2 bhavanti hi sureśāni sarvaparvasu parvasu //
LiPur, 1, 92, 135.2 śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau //
LiPur, 1, 92, 161.2 kadambeśvaram etaddhi skandenaiva pratiṣṭhitam //
LiPur, 1, 92, 168.1 pūjayenmāṃ sadā bhaktyā mayā sārdhaṃ hi modate /
LiPur, 1, 92, 169.1 mucyate nātra saṃdeho hyavimukte yathā śubham /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 94, 30.1 dharā pratiṣṭhitā hyevaṃ devadevena līlayā /
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 27.1 saṃhartur na hi saṃhāraḥ svato vā parato'pi vā /
LiPur, 1, 96, 28.2 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ //
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
LiPur, 1, 96, 107.2 bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā //
LiPur, 1, 97, 7.2 sarve jitā mayā yuddhe śaṅkaro hyajito raṇe //
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 14.1 kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro /
LiPur, 1, 98, 18.2 devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā //
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 6.1 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā /
LiPur, 1, 101, 6.1 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā /
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 103, 40.1 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi /
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
LiPur, 1, 103, 48.1 tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama /
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 1, 103, 74.2 kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ //
LiPur, 1, 105, 5.1 suretarādibhiḥ sadā hyavighnamarthito bhavān /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
LiPur, 1, 107, 28.1 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ /
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 1, 107, 64.2 dattvepsitaṃ hi viprāya tatraivāntaradhīyata //
LiPur, 1, 108, 3.2 svecchayā hyavatīrṇo'pi vāsudevaḥ sanātanaḥ /
LiPur, 2, 1, 12.2 bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 22.1 sādhayanto hi kāryāṇi kauśikasya mahātmanaḥ /
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 1, 30.1 svabhṛtyānbrāhmaṇā hyete kīrtiṃ śṛṇvanti me yathā /
LiPur, 2, 1, 55.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 1, 58.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 1, 78.1 kenāhaṃ hi haretyāsye yogaṃ devīsamīpataḥ /
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 49.1 bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
LiPur, 2, 3, 51.2 indradyumnaprasādena prāptaṃ me hyāyuruttamam //
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 4, 13.1 nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
LiPur, 2, 4, 14.1 viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate /
LiPur, 2, 4, 17.2 śrūyatāṃ hi purāvṛttaṃ viṣṇubhaktasya vaibhavam //
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
LiPur, 2, 5, 116.1 pūrvavatpuruṣaṃ dṛṣṭvā mālāṃ tasmai dadau hi sā /
LiPur, 2, 5, 116.2 anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ //
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 5, 133.1 daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau /
LiPur, 2, 5, 135.2 māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati //
LiPur, 2, 5, 139.1 kanyāsiddhiraho prāptā hyāvayoriti vegitau /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 25.1 svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 86.1 madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi /
LiPur, 2, 6, 87.1 mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 9, 3.2 vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ //
LiPur, 2, 9, 6.2 māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 9, 49.1 ātmaprayojanābhāve parānugraha eva hi /
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
LiPur, 2, 10, 27.2 avilaṅghyā hi sarveṣāmājñā tasya garīyasī //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 15, 1.3 sarvajño hyasi bhūtānām adhinātha mahāguṇa //
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 15, 11.2 tayoḥ kāraṇabhāvena śivo hi parameśvaraḥ //
LiPur, 2, 16, 5.2 taccatuṣṭayamīśasya rūpāṇāṃ hi catuṣṭayam //
LiPur, 2, 16, 12.2 avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhinaḥ //
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
LiPur, 2, 17, 9.2 devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram //
LiPur, 2, 17, 10.1 abravīdbhagavānrudro hyahamekaḥ purātanaḥ /
LiPur, 2, 18, 6.3 parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram //
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 18, 21.1 tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 27.2 yato vāco nivartante hyaprāpya manasā saha //
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 18, 44.1 ekamātramamātraṃ hi dvādaśānte vyavasthitam /
LiPur, 2, 18, 55.2 agnirityādinā bhasma gṛhītvā hyagnihotrajam //
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 20, 37.2 tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ //
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
LiPur, 2, 22, 53.2 daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram //
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
LiPur, 2, 25, 49.2 samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata //
LiPur, 2, 25, 80.1 tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca //
LiPur, 2, 25, 103.1 caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam /
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 26, 2.1 agnirityādinā bhasma gṛhītvā hyagnihotrajam /
LiPur, 2, 26, 2.2 uddhūlayeddhi sarvāṅgamāpādatalamastakam //
LiPur, 2, 26, 3.1 ācāmedbrahmatīrthena brahmasūtrī hyudaṅmukhaḥ /
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 27, 44.1 yavamātrāntaraṃ samyak tantunā veṣṭayeddhi vai /
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 47, 25.1 yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
LiPur, 2, 47, 30.1 sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
LiPur, 2, 48, 49.1 siṃhāsane hyanantādīn vidyeśāmapi ca kramāt /
LiPur, 2, 49, 10.2 prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ //
LiPur, 2, 50, 12.1 aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
LiPur, 2, 50, 21.2 pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ //
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
LiPur, 2, 55, 17.1 nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 1, 8.1 bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi /
MPur, 4, 23.2 etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me //
MPur, 6, 22.2 pulomā kālakā caiva vaiśvānarasute hi te //
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 17, 5.1 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ /
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 17, 35.2 kālaśākena cānantā khaḍgamāṃsena caiva hi //
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 25, 13.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MPur, 25, 20.1 tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ /
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
MPur, 27, 15.1 nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake /
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 27, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MPur, 27, 32.2 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī //
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 27, 36.2 acintyaṃ brahma nirdvaṃdvamaiśvaraṃ hi balaṃ mama //
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 29, 10.3 duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me //
MPur, 30, 8.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham //
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 30, 15.2 kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ /
MPur, 30, 25.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 31, 20.2 dātavyaṃ yācamānasya hīti me vratamāhitam /
MPur, 32, 15.1 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham /
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 33, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi /
MPur, 33, 24.1 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava /
MPur, 34, 3.2 dharmāviruddhānrājendro yathārhati sa eva hi //
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 38, 10.1 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ /
MPur, 38, 10.1 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ /
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 39, 16.2 ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 42, 19.3 uśīnarasya putro'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ //
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
MPur, 43, 25.1 sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī /
MPur, 43, 27.1 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi /
MPur, 43, 35.2 mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ //
MPur, 43, 38.2 tato gatvā pulastyastu hy arjunaṃ saṃprasādayan //
MPur, 43, 41.2 yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ //
MPur, 44, 5.3 tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva //
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 45, 7.1 tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata /
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 46, 11.1 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ /
MPur, 46, 17.2 ete sarve mahātmāno hy upadevyāṃ prajajñire //
MPur, 46, 20.1 śraddhādevyā vihāre tu vane hi vicaranpurā /
MPur, 47, 19.2 mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā //
MPur, 47, 26.1 devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ /
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 47, 44.1 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā /
MPur, 47, 58.2 tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha //
MPur, 47, 63.1 sthātuṃ na śaknumo hy atra praviśāmo rasātalam /
MPur, 47, 67.1 kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt /
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 87.2 dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā //
MPur, 47, 160.2 svayambhuve hy ajāyaiva apūrvaprathamāya ca /
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 47, 174.2 cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham //
MPur, 47, 174.2 cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham //
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 201.2 bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ //
MPur, 47, 211.2 apadhyātās tvayā hy adya praviśāmo rasātalam //
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 47, 213.2 na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram //
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 47, 222.1 na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum /
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 47, 227.2 ajayannasurā devāṃstato devā hy amantrayan //
MPur, 47, 231.1 śaṇḍāmarkaparityaktā dānavā hy abalāstathā /
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 2.2 duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ //
MPur, 48, 47.2 mama cānyaḥ samo vāpi na hi me balasaṃkhyayā /
MPur, 48, 50.1 dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ /
MPur, 48, 52.2 manasaiva samādadhyau tanniṣṭhastatparo hi saḥ //
MPur, 48, 79.1 pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ /
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 48, 93.1 sa hi dharmarathaḥ śrīmāṃstena viṣṇupade girau /
MPur, 48, 104.3 etad icchāmahe śrotumatyantakuśalo hy asi //
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 48, 106.1 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat /
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
MPur, 49, 22.1 saṃniviṣṭo hy ahaṃ pūrvamiha nāma bṛhaspate /
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 49, 40.2 kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ //
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
MPur, 50, 4.2 pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam //
MPur, 50, 5.2 ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ //
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 40.2 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ /
MPur, 50, 44.1 tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate /
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 51, 4.2 pavamānātmajo hy agnirhavyavāhaḥ sa ucyate //
MPur, 51, 7.2 pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ //
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 10.1 bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ /
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 21.1 havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate /
MPur, 51, 23.1 nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau /
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 24.2 hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ //
MPur, 51, 25.2 suto hyagner viśvavedā brāhmaṇācchaṃsirucyate //
MPur, 51, 26.2 dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ //
MPur, 51, 28.1 hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan /
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 51, 39.2 śucyagnestu prajā hyeṣā agnayaśca caturdaśa //
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
MPur, 52, 5.3 jñānayogasahasrāddhi karmayogaḥ praśasyate //
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 53, 43.1 skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate /
MPur, 58, 46.2 āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam //
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
MPur, 61, 42.3 tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ //
MPur, 69, 57.2 sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā /
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 70, 60.1 etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 93, 131.2 pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ //
MPur, 95, 4.3 nārado'pi hi śuśrūṣurapṛcchannandikeśvaram /
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
MPur, 101, 33.2 vatsarānte punardadyāddhenuṃ pañcāmṛtena hi //
MPur, 101, 59.2 lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam //
MPur, 103, 14.2 samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata //
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 104, 4.3 purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam //
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 105, 2.1 ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām /
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 106, 5.1 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe /
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 106, 52.1 yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ /
MPur, 107, 9.2 ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ //
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
MPur, 108, 7.2 imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 109, 7.1 aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ /
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 111, 1.3 etannaḥ sarvamākhyāhi yathā hi mama tārayet //
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 112, 12.2 na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate //
MPur, 113, 11.1 avagāhya hyubhayataḥ samudrau pūrvapaścimau /
MPur, 113, 54.2 candraśītalagātrāśca striyo hyutpalagandhikāḥ //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 6.2 yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ //
MPur, 114, 11.1 dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ /
MPur, 114, 24.2 śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ //
MPur, 114, 30.1 kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī /
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 115, 7.2 purūravā iti khyāto madradeśādhipo hi saḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 118, 45.2 madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ //
MPur, 118, 60.2 hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam //
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 121, 3.1 apsaro'nugupto rājā modate hyalakādhipaḥ /
MPur, 121, 7.2 tasmātprabhavate divyā nadī hyacchodakā śubhā //
MPur, 121, 9.2 puṇyā mandākinī nāma nadī hyacchodakā śubhā //
MPur, 121, 33.1 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam /
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
MPur, 121, 65.2 avagāḍhe hyubhayataḥ samudrau pūrvapaścimau //
MPur, 122, 60.2 saptamaḥ parvatastatra kakudmānsa hi bhāṣate //
MPur, 122, 70.1 tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ /
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 122, 93.2 kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te //
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 123, 12.2 samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ //
MPur, 123, 31.1 āpūryamāṇo hyudadhirātmanaivābhipūryate /
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 123, 52.2 mahattattvaṃ hyanantena avyaktena tu dhāryate //
MPur, 123, 55.2 āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt //
MPur, 123, 56.2 bhūtebhyaḥ paratas tebhyo hyalokaḥ sarvataḥ smṛtaḥ //
MPur, 123, 57.1 tathā hyāloka ākāśe paricchinnāni sarvaśaḥ /
MPur, 123, 57.2 pātre mahati pātrāṇi yathā hyantargatāni ca //
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 123, 63.1 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi /
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 43.1 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate /
MPur, 124, 53.1 nāgavīthyuttarā vīthī hyajavīthis tu dakṣiṇā /
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 124, 62.1 kāṣṭhayorantaraṃ hyetadyojanānāṃ prakīrtitam /
MPur, 124, 66.1 carannasāvudīcyāṃ ca hyaśītyā maṇḍalāñchatam /
MPur, 124, 80.1 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ /
MPur, 124, 109.2 ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire //
MPur, 124, 110.2 trailokyasthitikālo hi na punarmāragāmiṇām //
MPur, 125, 4.2 bhūtasaṃmohanaṃ hyetadbruvato me nibodhata /
MPur, 125, 19.2 tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 125, 30.2 dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ //
MPur, 125, 35.2 na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ /
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 126, 19.1 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā /
MPur, 126, 25.1 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ /
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
MPur, 126, 33.1 sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai /
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 126, 57.2 tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca //
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 65.1 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca /
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 128, 15.1 tasmānnaktaṃ punaḥ śuklā hyāpo dṛśyanti bhāsurāḥ /
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 31.2 ṣaṣṭhastu hyaśvabhū raśmiryoniḥ sa hi bṛhaspateḥ //
MPur, 128, 34.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ //
MPur, 128, 37.2 śuklatve hyamṛtatve ca śītatve hlādane'pi ca //
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 128, 56.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
MPur, 128, 78.2 parasparaṃ sthitā hyevaṃ yujyante ca parasparam //
MPur, 129, 14.2 varado'haṃ hi vo vatsāstapastoṣita āgataḥ //
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 129, 29.2 yathācaikeṣuṇā tena tatpuraṃ na hi hanyate //
MPur, 130, 4.2 savaṭāni taḍāgāni hyatra vāpyaḥ sarāṃsi ca //
MPur, 131, 31.2 dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati //
MPur, 131, 34.2 yadi nāmāsya svapnasya hyevaṃ coparamo bhavet //
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 133, 39.1 kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ /
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 134, 10.2 vartate vartamānajña vada tvaṃ hi ca nārada //
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
MPur, 136, 7.1 asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani /
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ //
MPur, 136, 23.1 mahāmṛtamayī vāpī hyeṣā māyābhirīśvara /
MPur, 136, 30.1 dhūmāyitā hyaviramā jvalanta iva pāvakāḥ /
MPur, 136, 47.2 hatānapi hi vo vāpī punarujjīvayiṣyati //
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 138, 12.1 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 53.1 vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā /
MPur, 139, 7.1 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam /
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 140, 12.2 anye vidāritāścakraiḥ patanti hyudadherjale //
MPur, 140, 59.2 dahyante dānavendrāṇāmagninā hyapi tāḥ striyaḥ //
MPur, 140, 62.2 pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me //
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 14.2 jajñire ṛtavastasmādṛtubhyo hyārtavā abhavan //
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 17.1 gṛhamedhinaśca yajvāno hyagniṣvāttārtavāḥ smṛtāḥ /
MPur, 141, 18.1 teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ /
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 141, 24.1 kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca /
MPur, 141, 27.2 tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca //
MPur, 141, 33.1 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu /
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
MPur, 141, 58.2 teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi //
MPur, 141, 59.2 tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā //
MPur, 141, 64.2 teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ //
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 141, 78.1 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi /
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 142, 7.3 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
MPur, 142, 12.2 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ //
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
MPur, 142, 53.3 tretāyuge hyavikale karmārambhaḥ prasidhyati //
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 64.2 manvantareṣu sarveṣu hyatītānāgateṣu vai //
MPur, 142, 68.2 śrutena tapasā caiva ṛṣīṃste'bhibhavanti hi //
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
MPur, 143, 2.1 antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayuge hi /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 143, 24.2 avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā //
MPur, 143, 27.1 tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ /
MPur, 143, 28.1 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit /
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
MPur, 144, 34.2 alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ //
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 144, 73.2 evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ //
MPur, 144, 75.1 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi /
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
MPur, 144, 86.1 mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire /
MPur, 144, 100.1 pravartate hyavicchedādyāvanmanvantarakṣayaḥ /
MPur, 144, 102.2 eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ //
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 145, 7.2 ṣaṇṇavatyaṅgulotsedho hyaṣṭānāṃ devayoninām //
MPur, 145, 14.1 śatārdhamaṅgulānāṃ tu hyutsedhaḥ śākhināṃ paraḥ /
MPur, 145, 16.2 ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ //
MPur, 145, 19.2 manojñaistatra tairbhogaiḥ sukhino hyupapedire //
MPur, 145, 20.3 saṃyujya brahmaṇā hyantastena santaḥ pracakṣate //
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
MPur, 145, 52.1 apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati /
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 145, 59.2 manvantareṣu sarveṣu yathā bhedā bhavanti hi //
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
MPur, 145, 64.1 atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam /
MPur, 145, 68.1 viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau /
MPur, 145, 71.1 yatholmukāttu viṭapā ekakālādbhavanti hi /
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 145, 78.2 evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ //
MPur, 145, 90.1 brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ /
MPur, 145, 97.2 bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi //
MPur, 145, 99.2 ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ //
MPur, 145, 102.1 ajamīḍho'svahāryaśca hyutkalaḥ kavireva ca /
MPur, 145, 104.2 kakṣīvāṃśca trayastriṃśatsmṛtā hyaṅgirasāṃ varāḥ //
MPur, 145, 114.1 brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
MPur, 145, 117.2 ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ //
MPur, 146, 12.3 vistareṇa hi no brūhi yāthātathyena śṛṇvatām //
MPur, 146, 18.1 aditirditirdanurviśvā hyariṣṭā surasā tathā /
MPur, 146, 56.2 tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 148, 5.2 sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate //
MPur, 148, 20.2 syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ //
MPur, 148, 28.1 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi /
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 150, 59.1 mohaṃ paramato gacchandṛḍhaviddho hi vittapaḥ /
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
MPur, 150, 139.1 kakṣāvālambya pāṇibhyāmupaviṣṭo hyadhomukhaḥ /
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
MPur, 150, 215.2 yathā hi puruṣaṃ ghorairabhāgyairvaṃśaśālibhiḥ //
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 153, 49.1 bhrāmayāmāsa vegena hyatīva ca gajāsuram /
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 153, 147.1 daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ /
MPur, 154, 8.2 dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi //
MPur, 154, 20.2 daṇḍasyālambaneneva hyakṛcchrastu pade pade //
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 154, 53.2 mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati //
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 158.2 kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī //
MPur, 154, 163.1 strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām /
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
MPur, 154, 183.2 sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate //
MPur, 154, 186.1 lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ /
MPur, 154, 188.2 yathāhamuktavānasyā hyuttānakaratāṃ sadā //
MPur, 154, 192.2 bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara //
MPur, 154, 194.3 atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara //
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 214.1 sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ /
MPur, 154, 217.2 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ /
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 154, 223.2 avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ //
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
MPur, 154, 264.1 sarvāvasāne hyavināśanetre namo'stu citrādhvarabhāgabhoktre /
MPur, 154, 285.1 pratīkṣantī ca tadvākyamāśāveśādibhirhyaham /
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
MPur, 154, 290.1 jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ /
MPur, 154, 312.3 tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha //
MPur, 154, 322.1 manogatībhiratyarthaṃ kadarthante hi dehinaḥ /
MPur, 154, 323.1 upāyairdurlabhānbhāvānprāpnuvanti hyatandritāḥ /
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
MPur, 154, 340.1 prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ /
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 351.2 marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā //
MPur, 154, 356.1 vidurviṣṇvādayo yacca svamahimnā sadaiva hi /
MPur, 154, 357.2 evameva hi saṃsāro yo janmamaraṇātmakaḥ //
MPur, 154, 358.1 karmaṇaśca phalaṃ hyetannānārūpasamudbhavam /
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 366.1 adṛṣṭajanmanidhanā hyevaṃ viṣṇvādayo matāḥ /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 154, 486.1 tatrāpyete niyamato hyabhavanvyagramūrtayaḥ /
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 538.2 koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ /
MPur, 154, 540.2 raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 579.1 udayāste purobhāvī yo hi cāste'vanīdharaḥ /
MPur, 155, 5.2 tasyā me niyatastveṣa hyavamānaḥ pade pade //
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
MPur, 156, 19.1 tadā mṛtyurmama bhavedanyathā tvamaro hyaham /
MPur, 157, 16.1 samprāptā kṛtakṛtyatvamekānaṃśā purā hyasi /
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
MPur, 161, 4.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
MPur, 161, 87.1 na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā /
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
MPur, 163, 32.1 āvahaḥ pravahaścaiva vivaho'tha hyudāvahaḥ /
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 167, 21.2 na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati //
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
MPur, 167, 39.2 māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate //
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 170, 27.2 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau /
MPur, 170, 27.2 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau /
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
MPur, 171, 12.2 yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 43.1 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 171, 56.1 indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ /
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
MPur, 172, 2.1 īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ /
MPur, 172, 3.2 nārāyaṇo hyanantātmā prabhavo'vyaya eva ca //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 172, 7.1 pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ /
MPur, 175, 49.1 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ /
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Narasiṃhapurāṇa
NarasiṃPur, 1, 17.2 ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām //
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
NāSmṛ, 1, 1, 34.2 vyavahāro hi balavān dharmas tenāvahīyate //
NāSmṛ, 1, 1, 35.1 sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ /
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 1, 2, 27.1 pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ /
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //
NāSmṛ, 2, 1, 15.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ //
NāSmṛ, 2, 1, 19.1 adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam /
NāSmṛ, 2, 1, 27.1 aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk /
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 53.2 vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
NāSmṛ, 2, 1, 54.2 madhyame karmaṇī hitvā sarvasādhāraṇe hi te //
NāSmṛ, 2, 1, 64.2 sīdanti hi pramāṇāni pramāṇair avyavasthitaiḥ //
NāSmṛ, 2, 1, 68.1 vidyamāne 'pi likhite jīvatsv api hi sākṣiṣu /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 86.1 sthānalābhanimittaṃ hi dānagrahaṇam iṣyate /
NāSmṛ, 2, 1, 98.2 āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam //
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
NāSmṛ, 2, 1, 120.2 lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 137.1 asākṣy api hi śāstreṣu dṛṣṭaḥ pañcavidho budhaiḥ /
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 1, 157.2 asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //
NāSmṛ, 2, 1, 179.2 sa vineyo bhṛśataraṃ kūṭasākṣyadhiko hi saḥ //
NāSmṛ, 2, 1, 192.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 221.1 śapathā hy api devānām ṛṣīṇām api ca smṛtāḥ /
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 4, 5.1 āpatsv api hi kaṣṭāsu vartamānena dehinā /
NāSmṛ, 2, 10, 6.2 āvaheyur bhayaṃ ghoraṃ vyādhivat te hy upekṣitāḥ //
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
NāSmṛ, 2, 11, 37.2 tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām //
NāSmṛ, 2, 12, 78.2 gamyā api hi nopeyās tāś ced anyaparigrahāḥ //
NāSmṛ, 2, 12, 112.2 ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ //
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
NāSmṛ, 2, 13, 46.1 kramāddhy ete prapadyeran mṛte pitari taddhanam /
NāSmṛ, 2, 14, 26.2 upekṣamāṇo hy enasvī dharmād arthāc ca hīyate //
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 18, 52.2 pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate //
NāSmṛ, 2, 19, 9.2 carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ //
NāSmṛ, 2, 19, 13.1 na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ /
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
NāSmṛ, 2, 20, 4.1 ete hi śapathāḥ proktāḥ sukarāḥ svalpasaṃśaye /
Nāṭyaśāstra
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 56.2 pūrvaṃ kṛtā mayā nāndī hyāśīrvacanasaṃyutā //
NāṭŚ, 1, 76.1 prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
NāṭŚ, 1, 92.2 tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ //
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 2, 3.1 ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 2, 25.6 yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣāḥ //
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
NāṭŚ, 2, 60.1 stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ /
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 3, 83.1 nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 39.2 nikuñcitaṃ ca mattalli tvardhamattalli caiva hi //
NāṭŚ, 4, 55.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 102.1 recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam /
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
NāṭŚ, 4, 173.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 174.1 ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
NāṭŚ, 4, 179.1 eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
NāṭŚ, 6, 7.1 ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
NāṭŚ, 6, 16.1 ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā /
NāṭŚ, 6, 23.1 āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
NāṭŚ, 6, 23.2 catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ //
NāṭŚ, 6, 25.1 catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 32.4 yathā hi /
NāṭŚ, 6, 32.6 yathā hi /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 64.12 te hi svabhāvata eva raudrāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 18.1 yasmād evaṃ hy āha //
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 43.0 asmin hi tantre kālāntaritā niyamā nivartante //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 69.0 prāṇino hi sūkṣmacāriṇaḥ kṣipram eva vilayaṃ prayānti //
PABh zu PāśupSūtra, 1, 9, 95.0 tanmūlā hītareṣāṃ pravṛttirbhavati //
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
PABh zu PāśupSūtra, 1, 9, 99.2 tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ //
PABh zu PāśupSūtra, 1, 9, 101.2 mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane /
PABh zu PāśupSūtra, 1, 9, 103.1 indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau /
PABh zu PāśupSūtra, 1, 9, 108.2 māyā rūpavatī hy eṣā yāṃ striyaṃ manyate janaḥ //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 1, 9, 170.2 yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ /
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
PABh zu PāśupSūtra, 1, 9, 277.3 akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam //
PABh zu PāśupSūtra, 1, 9, 287.2 nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
PABh zu PāśupSūtra, 1, 9, 295.2 bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ //
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 2, 5, 45.0 na hy asati pālye pālaka ityeva //
PABh zu PāśupSūtra, 2, 23, 6.0 evaṃ kālo hi bhagavān //
PABh zu PāśupSūtra, 2, 25, 5.2 na hy atejasvināśāya taijasāḥ prabhavanti vai /
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 14, 5.0 draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
PABh zu PāśupSūtra, 3, 19, 4.0 hiśabdaḥ kṛtsnatapautkarṣe //
PABh zu PāśupSūtra, 4, 1, 18.1 tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ /
PABh zu PāśupSūtra, 4, 3, 8.2 vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā /
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 8, 12.2 janena hi jano jātaḥ janaṃ janayase jana /
PABh zu PāśupSūtra, 4, 9, 12.0 hiśabdo 'yamuttamotkarṣāpekṣo draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 12, 2.2 yasya yenārthasambandho dūrasthamapi tena hi /
PABh zu PāśupSūtra, 5, 25, 6.2 ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
PABh zu PāśupSūtra, 5, 34, 47.3 kleśayanti yathā ghorās tathāhi viṣayā naram //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Prasannapadā zu MMadhKār, 1, 3.2, 16.0 na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Prasannapadā zu MMadhKār, 18, 9.2, 8.0 prapañco hi vāk prapañcayatyarthān iti kṛtvā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.1 uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 71.2 dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.3 te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.2 pūrvottarāvirodhena vākyārthaṃ hy avicālitam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 72.0 sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
Saṃvitsiddhi
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 15.2 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 27.2 etāvān asya mahimā tato jyāyastaro hi saḥ /
SaṃSi, 1, 62.2 citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ /
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
SaṃSi, 1, 70.1 nīle nīlamatir yādṛgutpale nīladhīr hi sā /
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 91.1 tadānīṃ na hi vedyasya sannnidhītarakāritā /
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
SaṃSi, 1, 99.1 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 125.1 muktāmuktādibhedo hi kalpito madavidyayā /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 160.2 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
SaṃSi, 1, 174.2 ekākārā na hi tayā sphaṭike dhavale matiḥ //
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 21.2 ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām /
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 4, 4.3 evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 5, 30.1 etā dehe viśeṣeṇa tava nityā hi devatāḥ /
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 7, 20.2 praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet //
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 11, 16.3 aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 12, 21.1 prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam /
Su, Sū., 12, 21.2 tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana //
Su, Sū., 14, 9.2 bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite //
Su, Sū., 14, 15.2 aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 23.2 ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 18, 9.2 saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //
Su, Sū., 18, 15.1 ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su, Sū., 18, 45.2 naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //
Su, Sū., 19, 17.2 doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ //
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 28.3 sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 10.2 kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Su, Sū., 30, 9.2 varṇānyatā vā rājyo vā yasya gātre bhavanti hi //
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 38, 9.1 varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ /
Su, Sū., 38, 17.1 arkādiko gaṇo hy eṣa kaphamedoviṣāpahaḥ /
Su, Sū., 38, 19.1 surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ /
Su, Sū., 38, 21.1 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt /
Su, Sū., 38, 42.1 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /
Su, Sū., 38, 71.1 gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ /
Su, Sū., 38, 74.1 raktapittaharau hy etau śophatrayavināśanau /
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Sū., 39, 12.2 avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 44, 40.1 pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 14.2 doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 209.2 asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 97.1 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /
Su, Sū., 46, 209.2 bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 312.1 bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /
Su, Sū., 46, 442.1 pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam /
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Sū., 46, 526.1 pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 1, 16.2 so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi //
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 1, 66.1 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati /
Su, Nid., 1, 74.2 sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā //
Su, Nid., 1, 75.2 bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā //
Su, Nid., 3, 19.2 ekasaṃbandhino hyete gudāsthivivarāśritāḥ //
Su, Nid., 3, 27.3 vikārā vividhāścāpi pratilome bhavanti hi //
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 5, 26.2 bhavet svaropaghātaśca hyasthimajjasamāśrite //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Nid., 7, 17.2 saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi //
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Nid., 9, 6.2 ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ sampravakṣyate //
Su, Nid., 9, 14.2 uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ //
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 15.1 yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi /
Su, Nid., 11, 8.1 vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam /
Su, Nid., 12, 4.1 adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṃ janayati tāṃ vṛddhimityācakṣate //
Su, Nid., 16, 5.2 dālyete paripāṭyete hyoṣṭhau mārutakopataḥ //
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 2, 27.2 karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ //
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 2, 53.2 vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 6.2 yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate /
Su, Śār., 4, 6.3 tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 15.2 snehābhyakte yathā hyakṣe cakraṃ sādhu pravartate /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 40.1 arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ /
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 41.3 strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ //
Su, Śār., 5, 48.1 pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Śār., 6, 34.1 jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi /
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 7, 17.1 praduṣṭānāṃ hi doṣāṇāṃ mūrchitānāṃ pradhāvatām /
Su, Śār., 8, 20.2 sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ /
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 6.1 jāte hi śithile kukṣau mukte hṛdayabandhane /
Su, Cik., 1, 86.1 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi /
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 22.2 vigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi vā //
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 3, 69.2 pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 8, 11.2 sukumārasya bhīror hi duṣkaraḥ śataponakaḥ //
Su, Cik., 8, 51.2 etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare //
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 10.2 dāryamāṇo hi jananīmātmānaṃ caiva ghātayet //
Su, Cik., 15, 13.2 yadyadaṅgaṃ hi garbhasya tasya sajati tadbhiṣak /
Su, Cik., 15, 15.2 sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 17, 16.2 saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi //
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 20, 11.1 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet /
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 22, 81.1 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca /
Su, Cik., 23, 6.2 doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ /
Su, Cik., 23, 9.1 hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi /
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 45.2 vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām //
Su, Cik., 24, 85.2 nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā //
Su, Cik., 25, 12.1 pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ /
Su, Cik., 26, 38.2 vājīkaraṇahetor hi tasmāt tattu prayojayet //
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 30, 40.2 sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte //
Su, Cik., 31, 3.2 sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ //
Su, Cik., 31, 21.2 accham eva pibet snehamacchapānaṃ hi pūjitam //
Su, Cik., 31, 31.1 pīto hyatibahuḥ sneho janayet prāṇasaṃśayam /
Su, Cik., 31, 38.2 pītamaikadhyametaddhi sadyaḥsnehanam ucyate //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 38.2 calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram //
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 36, 17.1 gudopadehaśophau tu sneho 'pakvaḥ karoti hi /
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 36, 34.1 anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ /
Su, Cik., 36, 49.2 snehabastiṣv api hi tā vijñeyāḥ kuśalair iha //
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 65.2 tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati //
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 39, 15.2 āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane //
Su, Cik., 39, 37.3 rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi //
Su, Cik., 40, 8.2 tena hi pratilomena dṛṣṭistatra nihanyate //
Su, Cik., 40, 27.1 etair hi vihataḥ sneho na samyak pratipadyate /
Su, Cik., 40, 68.2 kavalasya vidhirhyeṣa samāsena prakīrtitaḥ //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Ka., 2, 26.1 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti /
Su, Ka., 2, 52.1 kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati /
Su, Ka., 3, 15.2 vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi //
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 37.2 taddhi sthānaṃ cetanāyāḥ svabhāvād vyāpya tiṣṭhati //
Su, Ka., 4, 15.2 nimagnānyalparaktāni yānyudvṛtya karoti hi //
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Ka., 4, 31.1 rajanyāḥ paścime yāme sarpāścitrāścaranti hi /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Ka., 4, 45.2 kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi /
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Ka., 5, 15.2 tasmād visrāvayedraktaṃ sā hyasya paramā kriyā //
Su, Ka., 5, 19.2 prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam //
Su, Ka., 5, 48.1 alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate /
Su, Ka., 5, 65.1 eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā /
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Su, Ka., 6, 10.2 sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam //
Su, Ka., 6, 28.2 muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate //
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 7, 65.2 siñcettailena koṣṇena te hi vātaprakopakāḥ //
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Su, Ka., 8, 77.1 agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate /
Su, Ka., 8, 79.2 tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram //
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Ka., 8, 88.1 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum /
Su, Ka., 8, 121.1 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā /
Su, Utt., 1, 38.2 ete sādhyā vikāreṣu raktajeṣu bhavanti hi //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 5.1 dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi /
Su, Utt., 8, 9.1 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena /
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 15, 3.1 snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ /
Su, Utt., 15, 24.1 chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā /
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 58.1 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ /
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 20, 9.2 viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ //
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 24, 4.2 prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi //
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi //
Su, Utt., 26, 27.1 nasye hi śoṇitaṃ dadyāttena mūrchanti jantavaḥ /
Su, Utt., 27, 16.2 jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ //
Su, Utt., 39, 16.1 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi /
Su, Utt., 39, 52.2 kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi //
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 39, 92.2 gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 107.2 taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā //
Su, Utt., 39, 121.2 bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram //
Su, Utt., 39, 124.2 pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam //
Su, Utt., 39, 146.1 vegāpāye 'nyathā taddhi jvaravegābhivardhanam /
Su, Utt., 39, 147.1 annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā /
Su, Utt., 39, 148.1 tasmād rakṣedbalaṃ puṃsāṃ bale sati hi jīvitam /
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 39, 165.2 tena saṃdūṣito hyasya punareva bhavejjvaraḥ //
Su, Utt., 39, 203.1 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham /
Su, Utt., 39, 218.1 tilvakāvāpametaddhi viṣamajvaranāśanam /
Su, Utt., 39, 295.1 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ /
Su, Utt., 39, 320.2 tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi //
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Su, Utt., 40, 101.2 doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam //
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 40, 170.1 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ /
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 41, 7.2 eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ //
Su, Utt., 41, 8.1 udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi /
Su, Utt., 41, 9.2 kaphapradhānair doṣair hi ruddheṣu rasavartmasu //
Su, Utt., 41, 16.2 vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi //
Su, Utt., 41, 26.2 keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ //
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 51.1 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca /
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 88.2 āśukārī hi pavanastasmāt taṃ tvarayā jayet //
Su, Utt., 42, 137.1 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi /
Su, Utt., 42, 143.1 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati /
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 32.1 mūtre sthitaṃ saindhavasamprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam /
Su, Utt., 44, 37.1 snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām /
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Su, Utt., 47, 6.2 kecil lavaṇavarjyāṃstu rasānatrādiśanti hi //
Su, Utt., 47, 9.2 kāyāgninā hyagnisamaṃ sametya kurute madam //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 49.2 tasya pānātyayoddiṣṭā vikārāḥ sambhavanti hi //
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 48, 5.1 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 15.1 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu //
Su, Utt., 50, 7.2 vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi //
Su, Utt., 51, 15.2 mṛdu prāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi //
Su, Utt., 51, 19.2 kolamātraiḥ pibettaddhi śvāsakāsau vyapohati //
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 18.1 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi /
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Su, Utt., 55, 36.1 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi /
Su, Utt., 55, 37.2 bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi //
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 58, 52.2 vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam //
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 60, 8.1 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī /
Su, Utt., 60, 23.1 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ /
Su, Utt., 62, 25.1 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam /
Su, Utt., 64, 3.2 tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam //
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 42.1 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe /
Su, Utt., 65, 43.1 yo hyetā vidhivadvetti dīpībhūtāstu buddhimān /
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Su, Utt., 66, 9.1 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 2.1 dṛṣṭavad ānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ /
SāṃKār, 1, 4.2 trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi //
SāṃKār, 1, 14.1 avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 2.4 kālena samatītāni kālo hi duratikramaḥ //
SKBh zu SāṃKār, 4.2, 1.10 āgamo hyāptavacanam āptaṃ doṣakṣayād viduḥ /
SKBh zu SāṃKār, 4.2, 4.12 prameyasiddhiḥ pramāṇāddhi /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 11.2, 1.28 iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate /
SKBh zu SāṃKār, 11.2, 1.40 na hi puruṣāt kiṃcit prasūyate /
SKBh zu SāṃKār, 11.2, 1.57 na hi puruṣe śabdādayo 'vayavāḥ santi /
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 61.2, 2.13 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
SKBh zu SāṃKār, 61.2, 3.2 sa hi vyaktaḥ /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.9 asyāṃ pratijñāyāṃ hetum āha sa hyaviśuddhikṣayātiśayayuktaḥ /
STKau zu SāṃKār, 2.2, 1.13 śakyo hi kiyatā prāyaścittena parihartum /
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
STKau zu SāṃKār, 2.2, 1.18 virodhe hi balīyasā durbalaṃ bādhyate /
STKau zu SāṃKār, 2.2, 1.22 sā hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti /
STKau zu SāṃKār, 2.2, 1.26 parasaṃpadutkarṣo hi hīnasaṃpadaṃ puruṣaṃ duḥkhākaroti /
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 3.2, 1.1 saṃkṣepato hi śāstrārthasya catasro vidhāḥ /
STKau zu SāṃKār, 3.2, 1.16 tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 4.2, 1.18 ata āha prameyasiddhiḥ pramāṇāddhi /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.13 indriyajātīyaṃ hi tat karaṇatvam /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.44 na hyanyad gavi sādṛśyam anyacca gavaye /
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
STKau zu SāṃKār, 10.2, 1.5 kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 10.2, 1.25 buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate /
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.20 paramāṇavo hi vyaktāḥ /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Sūryasiddhānta
SūrSiddh, 1, 5.1 viditas te mayā bhāvas toṣitas tapasā hy aham /
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
Tantrākhyāyikā
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 553.1 upāyaṃ cintayet prājño hy apāyam api cintayet /
TAkhy, 1, 573.1 upāyaṃ cintayet prājño hy apāyam api cintayet //
TAkhy, 2, 62.1 nānnapānāni satatam utpadyante hi dehinām /
TAkhy, 2, 152.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
TAkhy, 2, 155.1 artho hi loke puruṣasya bandhuḥ //
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 190.1 tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ //
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
TAkhy, 2, 273.2 akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā //
TAkhy, 2, 381.1 hīyate hi naras tāta hīnaiḥ saha samāgamāt /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 2.0 dravyaṃ hyadravyamanekadravyaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 2.0 mūrtābhāvo hyākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 1.0 kāryāṇāṃ hi bhāvānāṃ dve pravṛttī ekā nirvṛttiḥ anyā kāryaviniyogarūpā //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 2.0 adṛśyamāne hyarthe tadgatam anityatvaṃ kena gṛhyeta //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 3.0 etadviparītakrameṇocyate tathāhi //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 2.0 rūpādinimitto hi rūpavān ityādipratyayaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 2.0 na hyasatā saṃyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 2.0 evamindriyāṇyapi pratiniyatabhūtakāryāṇi tathā hi //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 10, 3, 2.0 tathāhi viśeṣaṃ jijñāsor agṛhītaviśeṣasya sāmānyālocanāt saṃśayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 5, 3.0 tathāhi niṣpatsyamāne kārye //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
VarPur, 27, 9.3 yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram //
Viṃśatikākārikā
ViṃKār, 1, 10.1 tathā pudgalanairātmyapraveśo hi anyathā punaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 5.0 na hi te nārakā yujyante //
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 10.1, 1.0 tathā hi deśyamāne pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 3.0 naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt //
ViṃVṛtti zu ViṃKār, 1, 13.2, 3.0 sāvayavasyāpi hi saṃghātasya saṃyogānabhyupagamāt //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 4.0 na hi kaścidapi paramāṇoḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 4.0 na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
ViṃVṛtti zu ViṃKār, 1, 20.1, 2.0 manodaṇḍasya hi mahāsāvadyatvaṃ sādhayatā bhagavatopālirgṛhapatiḥ pṛṣṭaḥ //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 2, 16.1 pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat /
ViPur, 1, 2, 24.1 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra /
ViPur, 1, 2, 44.2 tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te //
ViPur, 1, 2, 53.2 mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 3, 13.2 saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ //
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 3, 18.1 caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ /
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 3, 23.1 tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam /
ViPur, 1, 3, 25.2 tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
ViPur, 1, 3, 26.2 śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ //
ViPur, 1, 4, 20.2 mādhavīm iti loko 'yam abhidhatte tato hi mām //
ViPur, 1, 5, 5.1 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
ViPur, 1, 5, 10.1 paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ /
ViPur, 1, 5, 28.3 khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ //
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 6, 21.2 priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ //
ViPur, 1, 6, 24.2 priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ //
ViPur, 1, 6, 26.1 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa /
ViPur, 1, 6, 39.1 ekāntinaḥ sadā brahmadhyāyino yogino hi ye /
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 16.3 na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
ViPur, 1, 11, 42.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
ViPur, 1, 12, 50.1 tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 66.2 oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake /
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 13, 85.2 tatra tatra prajānāṃ hi nivāsaṃ samarocayat //
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 46.1 ubhayostvavibhāgena sādhyasādhanayor hi yat /
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 1, 24.2 teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ //
ViPur, 2, 1, 41.2 kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ //
ViPur, 2, 2, 44.2 śītādyāś ca mune teṣām atīva hi manoramāḥ /
ViPur, 2, 2, 47.1 bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune /
ViPur, 2, 3, 22.2 yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ //
ViPur, 2, 3, 22.2 yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ //
ViPur, 2, 4, 4.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 4, 94.2 ucchrāyeṇāpi tāvanti sahasrāṇyacalo hi saḥ //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
ViPur, 2, 6, 4.1 tathā pūyavahaḥ pāpo vahnijvālo hyadhaḥśirāḥ /
ViPur, 2, 6, 25.1 dhanayauvanamattās tu maryādābhedino hi ye /
ViPur, 2, 6, 35.2 sarve hyete mahābhāga yāvanmuktisamāśrayāḥ //
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 2, 8, 40.2 dhruvastathā hi maitreya tatraiva parivartate //
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 84.2 lokapālāḥ sthitā hyete lokāloke caturdiśam //
ViPur, 2, 8, 89.2 saviturdakṣiṇaṃ mārgaṃ śritā hyācandratārakam //
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 9, 18.2 puṣṇātyoṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 2, 11, 9.1 māsi māsi raviryo yastatra tatra hi sā parā /
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 2, 12, 31.1 uttānapādastasyātha vijñeyo hyuttaro hanuḥ /
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 2, 13, 26.2 viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ /
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 14, 18.2 paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā //
ViPur, 2, 14, 19.2 paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 29.1 mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet /
ViPur, 2, 15, 31.2 tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /
ViPur, 3, 1, 18.2 pīvaraścarṣayo hyete sapta tatrāpi cāntare //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 1, 27.2 mahānubhāvā lekhāśca pañcaite hyaṣṭakā gaṇāḥ //
ViPur, 3, 1, 37.2 tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha //
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 2, 27.1 haviṣmānsukṛtiḥ satyo hyapāṃ mūrtistathāparaḥ /
ViPur, 3, 4, 5.2 ko 'nyo hi bhuvi maitreya mahābhāratakṛdbhavet //
ViPur, 3, 4, 6.2 dvāpare hyatra maitreya tanme śṛṇu yathārthataḥ //
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 3, 6, 28.2 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ //
ViPur, 3, 7, 11.2 yadyadāha na taddṛṣṭamanyathā hi mayā kvacit //
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 8, 26.1 dānāni dadyādicchāto dvijebhyaḥ kṣatriyo 'pi hi /
ViPur, 3, 9, 13.1 aniketā hyanāhārā yatrasāyaṃgṛhāstu ye /
ViPur, 3, 10, 2.2 samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ //
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 3, 13, 23.2 āhvānādikriyā daivaniyogarahitaṃ hi tat //
ViPur, 3, 13, 33.2 triḥprakārāḥ kriyā hyetāstāsāṃ bhedaṃ śṛṇuṣva me //
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 3, 18, 14.2 kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ //
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 3, 18, 103.1 ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ /
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 4, 4, 30.1 bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitan māhātmyam //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 13, 42.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ /
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 134.1 tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 35.1 tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ //
ViPur, 4, 15, 44.1 yato hi ślokāvimāvatra caritārthau //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 24, 49.1 tasmāt pulomāpi hi //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 110.1 viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /
ViPur, 4, 24, 118.1 kṛte yuga ihāgatya kṣatraprāvartakau hi tau /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 5, 1, 85.2 teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati //
ViPur, 5, 4, 16.1 tadalaṃ paritāpena nūnaṃ tadbhāvino hi te /
ViPur, 5, 5, 3.1 datto hi vārṣikaḥ sarvo bhavadbhirnṛpateḥ karaḥ /
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 6, 22.2 utpātā bahavo hyatra dṛśyante nāśahetavaḥ //
ViPur, 5, 7, 13.1 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ /
ViPur, 5, 7, 41.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
ViPur, 5, 9, 9.1 tallipsurasurastatra hyubhayo ramamāṇayoḥ /
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 18, 9.2 gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu //
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 19, 6.3 tadatrāpi hi paśyāmi mūrtimatpurataḥ sthitam //
ViPur, 5, 19, 11.2 yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate //
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 19.1 niyuddhe tadvināśena bhavadbhyāṃ toṣito hyaham /
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 23, 4.1 sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 24, 6.1 kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam /
ViPur, 5, 24, 16.2 na tyaktastatkṛte 'smābhirakṛtajñadhvajo hi saḥ //
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 19.2 ārādhito na mokṣāya māyāvilasitaṃ hi tat //
ViPur, 5, 30, 40.2 mauḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet //
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
ViPur, 5, 35, 7.2 mokṣyanti te madvacanādyāsyāmyeko hi kauravān //
ViPur, 5, 36, 20.2 maitreya śatadhā vajrivajreṇeva hi tāḍitam //
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
ViPur, 5, 37, 55.1 tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ /
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 85.1 tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
ViPur, 6, 4, 27.3 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ //
ViPur, 6, 4, 42.1 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau /
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
ViPur, 6, 5, 71.2 pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ //
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 6, 32.2 kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
ViPur, 6, 7, 14.2 adehe hy ātmani prājño mamedam iti manyate //
ViPur, 6, 7, 17.1 mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā /
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
ViPur, 6, 7, 24.2 bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ //
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
Viṣṇusmṛti
ViSmṛ, 1, 39.1 nirmokam iva śeṣāher vistīrṇāntam atīva hi /
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati /
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
ViSmṛ, 3, 27.1 te hi rājño dharmakarāḥ //
ViSmṛ, 5, 186.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
ViSmṛ, 8, 36.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
ViSmṛ, 8, 37.1 jānanto 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate /
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 12, 6.2 anyathā hyaviśuddhaḥ syād ekāṅgasyāpi darśane //
ViSmṛ, 15, 47.2 dauhitro 'pi hyaputraṃ taṃ saṃtārayati pautravat //
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 29.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 46.1 āgāminam anarthaṃ hi pravidhānaśatair api /
ViSmṛ, 21, 20.1 mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni //
ViSmṛ, 22, 89.2 yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ //
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
ViSmṛ, 30, 44.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ViSmṛ, 34, 2.2 na hyanyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana //
ViSmṛ, 34, 2.2 na hyanyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana //
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 67.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 65, 3.1 āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet //
ViSmṛ, 67, 34.1 ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ /
ViSmṛ, 67, 34.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
ViSmṛ, 67, 41.1 bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi /
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
ViSmṛ, 82, 30.1 brāhmaṇāpasadā hyete kathitāḥ paṅktidūṣakāḥ /
ViSmṛ, 86, 15.1 vṛṣo hi bhagavān dharmaścatuṣpādaḥ prakīrtitaḥ /
ViSmṛ, 95, 16.2 sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
YSBhā zu YS, 1, 20.1, 1.4 tasya hi śraddadhānasya vivekārthino vīryam upajāyate /
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 1, 26.1, 1.1 pūrve hi guravaḥ kālenāvacchidyante /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 2, 1.1, 7.1 sa hi kriyāyogaḥ //
YSBhā zu YS, 2, 2.1, 1.1 sa hy āsevyamānaḥ samādhiṃ bhāvayati //
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 4.1, 15.1 sa hi tadā prasuptatanuvicchinno bhavati //
YSBhā zu YS, 2, 5.1, 6.1 kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 15.1, 27.1 akṣipātrakalpo hi vidvān iti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 3, 35.1, 7.1 tathā hyuktam /
YSBhā zu YS, 3, 44.1, 7.1 dviṣṭho hi samūhaḥ //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 11.1, 6.1 na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante //
YSBhā zu YS, 4, 19.1, 1.3 na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati /
Yājñavalkyasmṛti
YāSmṛ, 1, 25.1 saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt /
YāSmṛ, 1, 45.2 itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham //
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 77.2 ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ //
YāSmṛ, 1, 90.1 savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ /
YāSmṛ, 1, 91.1 viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām /
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 125.2 kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi //
YāSmṛ, 1, 177.2 śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ //
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 251.2 āvāhanāgnaukaraṇarahitaṃ hy apasavyavat //
YāSmṛ, 1, 265.1 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
YāSmṛ, 1, 280.1 yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
YāSmṛ, 1, 355.2 dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā //
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
YāSmṛ, 2, 5.2 āvedayati ced rājñe vyavahārapadaṃ hi tat //
YāSmṛ, 2, 36.2 adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat //
YāSmṛ, 2, 42.2 pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ //
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 76.1 abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam /
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 2, 83.1 varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet /
YāSmṛ, 2, 88.1 ubhayābhyarthitenaitan mayā hy amukasūnunā /
YāSmṛ, 2, 88.2 likhitaṃ hy amukeneti lekhako 'nte tato likhet //
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 136.2 svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 287.1 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
YāSmṛ, 2, 292.2 agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 29.2 āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
YāSmṛ, 3, 41.2 na lipyetainasā vipro jvalanārkasamo hi saḥ //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 67.2 sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi //
YāSmṛ, 3, 68.1 tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ /
YāSmṛ, 3, 119.1 mohajālam apāsyeha puruṣo dṛśyate hi yaḥ /
YāSmṛ, 3, 141.1 malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
YāSmṛ, 3, 142.2 prāpyate hy ātmani tathā nāpakvakaraṇe jñatā //
YāSmṛ, 3, 144.1 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
YāSmṛ, 3, 149.1 mahābhūtāni satyāni yathātmāpi tathaiva hi /
YāSmṛ, 3, 152.2 viplutaḥ siddham ātmānam asiddho 'pi hi manyate //
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
YāSmṛ, 3, 182.2 rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
YāSmṛ, 3, 203.1 arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam /
YāSmṛ, 3, 205.2 śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate //
YāSmṛ, 3, 214.2 jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram //
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
YāSmṛ, 3, 230.2 nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam //
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 300.2 sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //
YāSmṛ, 3, 306.2 upapātakajātānām anādiṣṭasya caiva hi //
YāSmṛ, 3, 307.2 kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ //
YāSmṛ, 3, 309.2 sarvapāpaharā hy ete rudraikādaśinī tathā //
YāSmṛ, 3, 332.1 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī vā //
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 1, 86.1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
ŚTr, 2, 54.2 itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ //
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 15.1 uktaṃ hi ratnolkādhāraṇyām //
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 56.4 sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān //
ŚiSam, 1, 58.9 no hīdaṃ bhagavan /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Abhidhānacintāmaṇi
AbhCint, 1, 34.1 bhadrabāhuḥ sthūlabhadraḥ śrutakevalino hi ṣaṭ /
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
AbhCint, 2, 45.2 ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare 'pi viparītāḥ //
Acintyastava
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 31.2 lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ //
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Amaraughaśāsana
AmarŚās, 1, 66.1 ūrdhvamārgasthitā hy etā bṛhacchākhāvalambitāḥ //
AmarŚās, 1, 68.1 praṇītā sā hy anekais tu brahmāvartena saṃsthitā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 7.0 kutaḥ ityāha sarvā vīryakṛtā hi sā //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 8.0 hi yasmāt sā kriyā sarvāpi vīryakṛtā //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.2 sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 7.2 ayam eva hi te bandho draṣṭāraṃ paśyasītaram //
Aṣṭāvakragīta, 1, 11.1 muktābhimānī mukto hi baddho baddhābhimāny api /
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 4, 1.3 na hi saṃsāravāhīkair mūḍhaiḥ saha samānatā //
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Aṣṭāvakragīta, 4, 3.2 na hy ākāśasya dhūmena dṛśyamānāpi saṅgati //
Aṣṭāvakragīta, 4, 5.2 vijñasyaiva hi sāmarthyam icchānicchāvivarjane //
Aṣṭāvakragīta, 14, 1.3 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ //
Aṣṭāvakragīta, 16, 8.1 pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi /
Aṣṭāvakragīta, 16, 9.2 vītarāgo hi nirduḥkhas tasminn api na khidyati //
Aṣṭāvakragīta, 17, 6.2 bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ //
Aṣṭāvakragīta, 17, 7.2 kasyāpy udāracittasya heyopādeyatā na hi //
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Aṣṭāvakragīta, 18, 7.2 iti vijñāya dhīro hi kim abhyasyati bālavat //
Aṣṭāvakragīta, 18, 37.2 anicchann api dhīro hi parabrahmasvarūpabhāk //
Aṣṭāvakragīta, 18, 49.2 śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //
Aṣṭāvakragīta, 18, 58.2 kurvann api tu kṛtyāni kuśalo hi nirākulaḥ //
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 329.1 kādambarī ghanā surā maireyo hy āsavo madaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 17.2 hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām //
BhāgPur, 1, 2, 26.2 nārāyaṇakalāḥ śāntā bhajanti hy anasūyavaḥ //
BhāgPur, 1, 2, 32.1 yathā hy avahito vahnirdāruṣvekaḥ svayoniṣu /
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 3, 30.2 etadrūpaṃ bhagavato hy arūpasya cidātmanaḥ //
BhāgPur, 1, 3, 35.2 evaṃ ca janmāni karmāṇi hy akartur ajanasya ca //
BhāgPur, 1, 4, 8.1 sa godohanamātraṃ hi gṛheṣu gṛhamedhinām /
BhāgPur, 1, 4, 28.1 dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
BhāgPur, 1, 4, 29.1 bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ /
BhāgPur, 1, 4, 30.1 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ /
BhāgPur, 1, 4, 31.2 priyāḥ paramahaṃsānāṃ ta eva hy acyutapriyāḥ //
BhāgPur, 1, 5, 9.2 na tathā vāsudevasya mahimā hy anuvarṇitaḥ //
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 5, 20.2 taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam //
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 1, 5, 35.2 jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam //
BhāgPur, 1, 6, 4.2 na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ //
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 1, 7, 28.1 na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam /
BhāgPur, 1, 7, 28.2 jahy astrateja unnaddham astrajño hy astratejasā //
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 8, 20.2 bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ //
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 8, 40.2 vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ //
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 1, 9, 21.1 sarvātmanaḥ samadṛśo hyadvayasyānahaṃkṛteḥ /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 1, 10, 29.1 yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
BhāgPur, 1, 11, 26.2 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam //
BhāgPur, 1, 11, 38.1 tam ayaṃ manyate loko hyasaṅgam api saṅginam /
BhāgPur, 1, 12, 16.2 eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha //
BhāgPur, 1, 12, 21.1 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ /
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 1, 15, 6.2 ukthena rahito hyeṣa mṛtakaḥ procyate yathā //
BhāgPur, 1, 15, 41.2 mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt //
BhāgPur, 1, 15, 48.2 vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi //
BhāgPur, 1, 15, 50.2 vāsudeve bhagavati hyekāntamatirāpa tam //
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 1, 16, 8.2 etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 1, 17, 40.1 amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ /
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //
BhāgPur, 1, 18, 23.1 ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān /
BhāgPur, 1, 18, 34.1 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ /
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 1, 19, 39.2 na lakṣyate hyavasthānam api godohanaṃ kvacit //
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 6, 37.1 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ /
BhāgPur, 2, 7, 36.2 āvirhitastvanuyugaṃ sa hi satyavatyāṃ vedadrumaṃ viṭapaśo vibhajiṣyati sma //
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 8, 25.1 atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ /
BhāgPur, 2, 9, 24.3 veda hyapratiruddhena prajñānena cikīrṣitam //
BhāgPur, 2, 9, 28.1 bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ /
BhāgPur, 2, 10, 8.2 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ //
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 2, 10, 35.1 amunī bhagavadrūpe mayā te hyanuvarṇite /
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 2, 10, 45.2 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat //
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 4, 25.3 vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti //
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 5, 44.1 tān vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥ pareśa /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 9, 29.3 tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān //
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 3, 11, 34.2 pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate //
BhāgPur, 3, 11, 38.2 avyākṛtasyānantasya hy anāder jagadātmanaḥ //
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
BhāgPur, 3, 12, 31.1 tejīyasām api hy etan na suślokyaṃ jagadguro /
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 3, 12, 51.1 na hy edhante prajā nūnaṃ daivam atra vighātakam /
BhāgPur, 3, 12, 54.1 tadā mithunadharmeṇa prajā hy edhāṃbabhūvire /
BhāgPur, 3, 13, 3.2 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau //
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 13, 13.2 teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam //
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
BhāgPur, 3, 14, 15.2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi //
BhāgPur, 3, 14, 19.1 yām āhur ātmano hy ardhaṃ śreyaskāmasya mānini /
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 3, 16, 10.2 drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ //
BhāgPur, 3, 16, 19.1 taranti hy añjasā mṛtyuṃ nivṛttā yadanugrahāt /
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 16, 36.1 tayor asurayor adya tejasā yamayor hi vaḥ /
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 18, 27.1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
BhāgPur, 3, 19, 26.1 sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ /
BhāgPur, 3, 20, 5.1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 3, 22, 3.2 hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate //
BhāgPur, 3, 22, 4.1 ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ /
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 23, 56.2 na tīrthapadasevāyai jīvann api mṛto hi saḥ //
BhāgPur, 3, 24, 35.2 mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike /
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 24.2 saṅgas teṣv atha te prārthyaḥ saṅgadoṣaharā hi te //
BhāgPur, 3, 26, 28.1 yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram /
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 3, 26, 49.1 parasya dṛśyate dharmo hy aparasmin samanvayāt /
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 3, 27, 25.1 yathā hy apratibuddhasya prasvāpo bahvanarthabhṛt /
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 3, 29, 12.1 lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam /
BhāgPur, 3, 29, 19.2 puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām //
BhāgPur, 3, 29, 28.1 jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe /
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
BhāgPur, 3, 30, 33.1 kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ /
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 3, 32, 35.1 yogena vividhāṅgena bhaktiyogena caiva hi /
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 2, 15.2 śivāpadeśo hy aśivo matto mattajanapriyaḥ /
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 4, 1.2 etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 5, 21.1 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 7, 34.2 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 56.1 rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ /
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 8, 28.1 vikalpe vidyamāne 'pi na hy asaṃtoṣahetavaḥ /
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 4.1 ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi /
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 16, 8.2 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat //
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate /
BhāgPur, 4, 19, 33.2 ubhāvapi hi bhadraṃ te uttamaślokavigrahau //
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 24, 28.2 bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me //
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 4, 27, 29.2 yā hi me pṛtanāyuktā prajānāśaṃ praṇeṣyasi //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 8, 7, 6.1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
BhāgPur, 8, 7, 35.2 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ //
BhāgPur, 8, 7, 38.1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
BhāgPur, 8, 7, 44.2 paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ //
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 10, 1, 16.1 vāsudevakathāpraśnaḥ puruṣāṃstrīnpunāti hi /
BhāgPur, 10, 1, 41.2 dṛṣṭaśrutābhyāṃ manasānucintayanprapadyate tatkimapi hyapasmṛtiḥ //
BhāgPur, 10, 1, 51.2 evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 1, 67.2 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi //
BhāgPur, 10, 2, 7.3 anyāśca kaṃsasaṃvignā vivareṣu vasanti hi //
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 3, 14.2 tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase //
BhāgPur, 10, 3, 15.2 nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi //
BhāgPur, 10, 3, 31.2 bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat //
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 10, 4, 39.1 mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 1, 7.1 ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau /
BhāgPur, 11, 2, 5.2 sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām //
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
BhāgPur, 11, 2, 20.1 navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ /
BhāgPur, 11, 2, 28.3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi //
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 2, 34.2 añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān //
BhāgPur, 11, 2, 38.1 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau yathā /
BhāgPur, 11, 3, 8.2 anādinidhanaḥ kālo hy avyaktāyāpakarṣati //
BhāgPur, 11, 3, 9.1 śatavarṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi /
BhāgPur, 11, 3, 15.2 praviśanti hy ahaṃkāraṃ svaguṇair aham ātmani //
BhāgPur, 11, 3, 26.1 śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi /
BhāgPur, 11, 3, 34.3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ //
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
BhāgPur, 11, 3, 44.2 karmamokṣāya karmāṇi vidhatte hy agadaṃ yathā //
BhāgPur, 11, 3, 45.2 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ //
BhāgPur, 11, 3, 55.2 yajatīśvaram ātmānam acirān mucyate hi saḥ //
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 5, 16.2 traivargikā hy akṣaṇikā ātmānaṃ ghātayanti te //
BhāgPur, 11, 5, 32.2 yajñaiḥ saṃkīrtanaprāyair yajanti hi sumedhasaḥ //
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 6, 46.2 ucchiṣṭabhojino dāsās tava māyāṃ jayema hi //
BhāgPur, 11, 7, 2.1 mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ /
BhāgPur, 11, 7, 3.2 samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati //
BhāgPur, 11, 7, 19.3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt //
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 7, 49.1 kālena hy oghavegena bhūtānāṃ prabhavāpyayau /
BhāgPur, 11, 8, 5.2 anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 8, 28.2 nirveda āśāpāśānāṃ puruṣasya yathā hy asiḥ //
BhāgPur, 11, 8, 29.1 na hy aṅgājātanirvedo dehabandhaṃ jihāsati /
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 8, 44.1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 9, 8.1 ubhayor apy abhūd ghoṣo hy avaghnantyāḥ svaśaṅkhayoḥ /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 10.1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
BhāgPur, 11, 10, 15.1 manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā /
BhāgPur, 11, 10, 32.2 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi //
BhāgPur, 11, 11, 13.2 vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ //
BhāgPur, 11, 11, 17.2 śramas tasya śramaphalo hy adhenum iva rakṣataḥ //
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 12, 2.2 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām //
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 12, 18.2 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī //
BhāgPur, 11, 12, 20.1 ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ /
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 3.2 āśu naśyati tanmūlo hy adharma ubhaye hate //
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
BhāgPur, 11, 13, 23.2 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ //
BhāgPur, 11, 14, 7.2 yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi //
BhāgPur, 11, 14, 22.2 madbhaktyāpetam ātmānaṃ na samyak prapunāti hi //
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
BhāgPur, 11, 18, 37.1 na hi tasya vikalpākhyā yā ca madvīkṣayā hatā /
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 19, 35.2 puṃsām upāsitās tāta yathākāmaṃ duhanti hi //
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
BhāgPur, 11, 20, 1.2 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 20, 15.2 khagaḥ svaketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ //
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
BhāgPur, 11, 21, 11.2 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ //
BhāgPur, 11, 21, 24.1 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca /
BhāgPur, 11, 21, 26.2 phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi //
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /
BhāgPur, 11, 21, 41.2 triṣṭub jagaty aticchando hy atyaṣṭyatijagadvirāṭ //
Bhāratamañjarī
BhāMañj, 1, 68.2 te hi dhātā vidhātā ca sāsāśrivalayākulam //
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 123.2 aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ //
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
BhāMañj, 1, 315.1 soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ /
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 327.1 atyāśīviṣamastraṃ hi vijitapralayānalam /
BhāMañj, 1, 330.2 jagrāha nāhuṣo loke munīnāṃ hi girā sthitiḥ //
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
BhāMañj, 1, 423.2 tejasā saha naśyanti strījitānāṃ hi buddhayaḥ //
BhāMañj, 1, 474.2 sīdate dharmamaryādā rāṣṭre hi nṛpavarjite //
BhāMañj, 1, 484.2 viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat //
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 1, 684.2 pañcānanānukāro hi mārjārasya na śobhate //
BhāMañj, 1, 687.2 gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
BhāMañj, 1, 688.2 pragalbhāḥ kila sarve hi paradoṣānudarśane //
BhāMañj, 1, 702.2 sa hi droṇāya rājyārdham āhicchatrapuraṃ dadau //
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 771.2 idaṃ hi kānanaṃ ghoramāvṛtaṃ ghorarakṣasā //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 829.2 mastakasthaṃ hi maraṇaṃ prajānāṃ duṣkṛtī nṛpaḥ //
BhāMañj, 1, 865.1 prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham /
BhāMañj, 1, 914.2 kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ //
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1108.2 rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate //
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1119.2 satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ //
BhāMañj, 1, 1161.2 saiva tadbhedanopāyo jīvitaṃ hi kaleḥ striyaḥ //
BhāMañj, 1, 1162.2 paścāttāpaṃ hi puṣṇāti kālahīno manorathaḥ //
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 1, 1177.2 kulabhede hi vivṛte prayāntyeva vibhūtayaḥ //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1206.2 sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ //
BhāMañj, 1, 1234.2 akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi //
BhāMañj, 1, 1303.2 prema praṇayakopānte māninīnāṃ hi vardhate //
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 5, 10.2 ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet //
BhāMañj, 5, 23.2 sā hyanāyāsitodagrakhaḍgānām atibhīrutā //
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 5, 97.2 avismṛtanikārāṇāṃ na hi māmasamarthatā //
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 5, 140.2 gāḍhatṛṣṇāprataptānāṃ durvāro hi prajāgaraḥ //
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
BhāMañj, 5, 163.2 satyameva hi pātheyaṃ saṃsāraviṣamādhvani //
BhāMañj, 5, 171.2 tamo hi maraṇādūrdhvaṃ lambamānam anaiśikam //
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 345.2 kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ //
BhāMañj, 5, 347.2 na hi vismārasaṃsāravikārāḥ prabhaviṣṇavaḥ //
BhāMañj, 5, 351.2 svayogyamāsasampūrṇaṃ na gehaṃ pakkaṇaṃ hi tat //
BhāMañj, 5, 371.2 ayācata raṇaṃ mūḍhā na hi śāmyantyapātitāḥ //
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 5, 410.2 daivaṃ hi janmalikhitālikapaṭṭalekhāṃ dṛṣṭvā muhurmuhurudeti śubhāśubheṣu //
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 602.1 śiṣyo hi tasya vacasā guroḥ śantanunandanaḥ /
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 6, 17.2 taralā hyasidhāreyaṃ niścayo nātra gaṇyate //
BhāMañj, 6, 47.2 parameśvaramevāhivāṇijyaṃ hi phalārthinām //
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 6, 110.2 adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ //
BhāMañj, 6, 111.2 paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ //
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 6, 148.2 jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam //
BhāMañj, 6, 158.2 tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ //
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 190.1 sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ /
BhāMañj, 6, 442.2 sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat //
BhāMañj, 7, 37.2 yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ //
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 308.1 ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam /
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 8, 37.2 adhikastvaṃ hi govindādato 'smābhirihārthyate //
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 8, 205.2 vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ //
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā //
BhāMañj, 10, 16.1 bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ /
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 10, 78.1 māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
BhāMañj, 10, 109.2 na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām //
BhāMañj, 13, 9.2 sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ //
BhāMañj, 13, 54.2 yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
BhāMañj, 13, 123.2 śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam //
BhāMañj, 13, 124.2 abhāvānubhave bhāvā bhave hi kṣaṇabhaṅginaḥ //
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 264.2 tāneva nābhimanyante rājāno hi niraṅkuśāḥ //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 320.2 brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham //
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
BhāMañj, 13, 468.2 na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham //
BhāMañj, 13, 483.2 tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa //
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 650.1 kṣaṇena hi na gīryante sahasrāṇi bhavādṛśām /
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 703.2 avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā //
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
BhāMañj, 13, 857.2 upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam //
BhāMañj, 13, 864.1 na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ /
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 880.1 avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ /
BhāMañj, 13, 945.2 apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati //
BhāMañj, 13, 950.2 mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 964.2 pūjyo hi bhagavānviṣṇuḥ so 'dbhiḥ puṣpaiśca tuṣyati //
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 983.2 gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ //
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
BhāMañj, 13, 1041.2 na hi pātayituṃ śaktaḥ sukhena bhavapādapam //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1045.2 ko hi tadvartanādānair ātmānam avasādayet //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
BhāMañj, 13, 1564.2 tejo hi paramaṃ putra kāñcanaṃ jātavedasaḥ //
BhāMañj, 13, 1567.2 kanakaṃ dehi viprebhyo dānānāmuttamaṃ hi tat //
BhāMañj, 13, 1678.2 dānena kila śāmyanti dānaṃ hi paramā gatiḥ //
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
BhāMañj, 13, 1704.2 paśyanti santastapasā jñānaṃ hi tapasaḥ phalam //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 13, 1777.2 mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
BhāMañj, 13, 1797.1 na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam /
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
BhāMañj, 14, 101.2 tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām //
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
BhāMañj, 16, 27.1 bhave hyabhāvasadbhāve bhāvānāṃ sthiratā kutaḥ /
Bījanighaṇṭu
BījaN, 1, 81.0 naṭadvayena dhūminyā ūrdhvakeśyā hy alaṃkṛtaṃ phreṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 2.0 baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
DevīĀgama, 1, 37.1 tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
DevīĀgama, 1, 37.2 caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
DevīĀgama, 1, 46.1 hṛtsaroje hyahaṃrūpā yā citirnirmalācalā /
DevīĀgama, 1, 52.1 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
DevīĀgama, 1, 52.2 akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
DevīĀgama, 1, 53.1 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
DevīĀgama, 1, 53.2 nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 106.2 rasāyanavaro hyeṣa kaṭūṣṇo gandhako mataḥ //
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 2, 7.2 ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 40.1 ahaṃ hi pūjito rudra dadāmi paramāṃ gatim /
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 3, 6.2 devānvijitya garuḍo hyamṛtāharaṇaṃ tathā //
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 5, 7.1 rudraputrā babhūvurhi asaṃkhyātā mahābalāḥ /
GarPur, 1, 6, 9.1 dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 20.3 asiknyāṃ janayāmāsa dakṣo duhitaro hyatha //
GarPur, 1, 6, 26.1 aditirditirdanuḥ kālā hyanāyuḥ siṃhikā muniḥ /
GarPur, 1, 6, 29.2 saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi //
GarPur, 1, 6, 65.1 devā ekonapañcāśanmaruto hyabhavanniti /
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 11, 29.2 tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ //
GarPur, 1, 11, 35.2 vāsudevo balaḥ kāmo hyaniruddho yathākramam //
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 11, 43.1 pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 14, 4.2 ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ //
GarPur, 1, 15, 44.2 dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ //
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 82.2 uddhavaścoddhavasyeśo hyuddhavena vicintitaḥ //
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 138.2 visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā //
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 15, 153.2 prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ //
GarPur, 1, 16, 8.2 prāṇena rahitaṃ caiva hyapānena vivarjitam //
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 19, 21.2 ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi //
GarPur, 1, 21, 2.2 oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ //
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 30, 1.3 parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ //
GarPur, 1, 30, 11.2 śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet //
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 32, 6.2 nārāyaṇasvarūpeṇa pañcadhā hyadvayaḥ sthitaḥ //
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
GarPur, 1, 32, 24.1 maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 34, 23.2 prahvī satyā tatheśānānugrahau śaktayo hyamūḥ //
GarPur, 1, 34, 33.2 tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham //
GarPur, 1, 34, 39.1 pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
GarPur, 1, 34, 48.1 pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
GarPur, 1, 38, 8.1 aṣṭottarapadānāṃ hi mālā mantramayī japaḥ /
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 40, 11.2 kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara //
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 46, 1.3 īśānakoṇādārabhya hyekāśītipade yajet //
GarPur, 1, 46, 21.2 tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ //
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 47, 11.1 etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam /
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 47, 33.2 rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca //
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 49, 13.2 saṃnyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ //
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 49, 34.1 mantradhyānato garbho viparīto hyagarbhakaḥ /
GarPur, 1, 50, 4.2 prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭaṣṭakaraṃ hi tat //
GarPur, 1, 50, 5.1 sukhātsuptasya satataṃ lālādyāḥ saṃsravanti hi /
GarPur, 1, 50, 11.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 50, 48.2 tato 'bhimantritaṃ topamāpo hiṣṭhādimantrakaiḥ //
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 51, 20.2 bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam //
GarPur, 1, 54, 2.1 jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
GarPur, 1, 54, 11.2 jambūdvīpeśvarātputrā hyagnīdhrād abhavannava //
GarPur, 1, 56, 2.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 58, 19.2 viśvāmitrastathā rakṣo yajñāpeto hi phālgune //
GarPur, 1, 58, 29.2 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham //
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
GarPur, 1, 65, 26.1 balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi /
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 65, 88.1 puṃsaḥ syādativistīrṇaṃ lalāṭaṃ vadanaṃ hyuraḥ /
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 65, 120.1 śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi /
GarPur, 1, 66, 14.2 aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ //
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
GarPur, 1, 67, 10.2 vāmā hyamṛtarūpā ca jagadāpyāyane sthitā //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 25.1 adharottaravṛttayā hi yādṛk syādvarṇasaṅkaraḥ /
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 39.1 alpenāpi hi doṣeṇa lakṣyālakṣyeṇa dvaṣitam /
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 70, 34.1 varṇadāptyapapannaṃ hi maṇiratnaṃ praśasyate /
GarPur, 1, 71, 17.2 tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam //
GarPur, 1, 72, 7.1 tata eva hi jāyante maṇayastatra bhūrayaḥ /
GarPur, 1, 73, 6.1 padmarāgamupādāya maṇivarṇā hi ye kṣitau /
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
GarPur, 1, 81, 4.2 prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca //
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 46.2 tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi //
GarPur, 1, 83, 63.1 sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
GarPur, 1, 83, 68.1 yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 86, 34.2 ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 88, 23.2 anuṣṭhānābhyupāyena bandhayogyāpi no hi sā //
GarPur, 1, 89, 13.3 devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ //
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 94, 12.1 sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt /
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 95, 15.2 aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet //
GarPur, 1, 95, 31.1 vārdhakye rakṣate putro hyanyathā jñātayastathā /
GarPur, 1, 96, 1.3 viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām //
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 99, 8.2 ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet //
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
GarPur, 1, 105, 6.1 avīciṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ /
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
GarPur, 1, 105, 57.1 na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ /
GarPur, 1, 106, 5.2 nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ //
GarPur, 1, 106, 7.2 tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ //
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 108, 7.2 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 11.1 sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 29.1 vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
GarPur, 1, 109, 36.2 hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ praklidyate striyāḥ //
GarPur, 1, 109, 37.2 yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi śaunaka //
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 110, 1.2 yo dhruvāṇi parityajya hyadhruvāṇi niṣevate /
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 110, 2.2 na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ //
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
GarPur, 1, 111, 1.3 sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet //
GarPur, 1, 111, 9.2 kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam //
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 111, 14.1 etadarthaṃ hi kurvanti rājāno dhanasañcayam /
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
GarPur, 1, 111, 33.2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 7.2 sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ //
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 24.2 purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ //
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 39.2 satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate //
GarPur, 1, 113, 40.1 mṛttikānāṃ sahasreṇa codakānāṃ śatena hi /
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
GarPur, 1, 114, 17.1 samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
GarPur, 1, 114, 33.2 trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ //
GarPur, 1, 114, 35.2 sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam //
GarPur, 1, 114, 38.2 śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate //
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 114, 58.1 eko hi guṇavānputro nirguṇena śatena kim /
GarPur, 1, 114, 61.2 tatsvarūpapahijñāne hyaviśvāsaḥ pade pade //
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 66.1 bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ /
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
GarPur, 1, 114, 74.2 madīyā iti matvā vai na hi harṣayuto bhavet //
GarPur, 1, 115, 11.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 13.1 adhamā dhanamicchanti dhanamānau hi madhyamāḥ /
GarPur, 1, 115, 13.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 16.1 vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
GarPur, 1, 115, 25.2 pañcaite hyasthirā bhāvā yauvanāni dhanāni ca //
GarPur, 1, 115, 40.2 jīvitaṃ mānamūlaṃ hi māne mlāne kutaḥ sukham //
GarPur, 1, 115, 41.2 balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam //
GarPur, 1, 115, 42.1 yathāyathā hi puruṣaḥ śāstraṃ samadhigacchati /
GarPur, 1, 115, 43.1 yathāyathā hi puruṣaḥ kalyāṇe kurute matim /
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 115, 49.1 durjanasya hi saṃgena sujano 'pi vinaśyati /
GarPur, 1, 115, 60.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 128, 1.3 śāstrodito hi niyamo vrataṃ tacca tapo matam //
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 129, 29.1 ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ /
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 132, 5.1 bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
GarPur, 1, 137, 1.3 ratiprītisamāyukto hyaśoko maṇibhūṣitaḥ //
GarPur, 1, 138, 17.1 nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ /
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 37.2 khaṭvāṅgād dīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ //
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 138, 43.2 chalādukthastato hyukthādvajranābhastato gaṇaḥ //
GarPur, 1, 139, 12.1 ṛtadhvajastasya putro hyalarkaśca ṛtadhvajāt /
GarPur, 1, 139, 36.1 kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ /
GarPur, 1, 139, 36.2 puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ //
GarPur, 1, 139, 36.2 puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ //
GarPur, 1, 139, 41.1 prasenaścāparaḥ khyāto hyanamitrācchibistathā /
GarPur, 1, 139, 44.2 devavānupadevaśca hyakrūrasya sutau smṛtau //
GarPur, 1, 139, 72.1 baliḥ sutapaso jajñe hyaṅgavaṅgakaliṅgakāḥ /
GarPur, 1, 139, 72.2 andhaḥ pauṇḍraśca bāleyā hyanapānas tathāṅgataḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 20.1 divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
GarPur, 1, 141, 1.2 śatānīko hyaśvamedhadattaścāpy adhisomakaḥ /
GarPur, 1, 141, 12.2 svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ //
GarPur, 1, 141, 13.2 yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ //
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
GarPur, 1, 142, 1.2 viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
GarPur, 1, 142, 4.1 kṣīrodamathane vaidyo devo dhanvantarir hyabhūt /
GarPur, 1, 142, 15.1 lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ /
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 143, 14.2 nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī //
GarPur, 1, 143, 15.1 rāmo 'pi citrakūṭācca hyatrerāśramamāyayau /
GarPur, 1, 143, 18.2 rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi //
GarPur, 1, 143, 21.2 rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm //
GarPur, 1, 143, 29.1 jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ /
GarPur, 1, 143, 30.2 apaśyajjānakīṃ tatra hyaśokavanikāsthitām //
GarPur, 1, 143, 45.1 kumbhaṃ nikumbhaṃ mattaṃ ca makarākṣaṃ hyakampanam /
GarPur, 1, 143, 46.1 rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī /
GarPur, 1, 143, 47.2 savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm //
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 144, 6.2 rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ //
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 145, 9.1 yudhiṣṭhiro bhīmaseno hyarjuno nakulastathā /
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
GarPur, 1, 146, 8.1 vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
GarPur, 1, 147, 1.2 vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye /
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 59.2 majjāstha eva hyaparaḥ prabhāvamanudarśayet //
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 148, 9.2 bahvauṣadhāni pittasya vireko hi varauṣadham //
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 148, 16.1 saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi sā /
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
GarPur, 1, 152, 20.2 vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ //
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 154, 4.2 chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ //
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 155, 22.1 svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ /
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 156, 34.2 gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi //
GarPur, 1, 156, 59.3 tānyāśu hi gadandhāyya kuryurbaddhagudodaram //
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 160, 5.2 valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate //
GarPur, 1, 160, 13.2 nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 164, 26.2 puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ //
GarPur, 1, 165, 13.2 sausurādāḥ saśūlākhyā lelihā janayanti hi //
GarPur, 1, 166, 24.2 danteṣvāsye ca vaivarṇyaṃ hyasvedastatra gātrataḥ //
GarPur, 1, 166, 32.1 vakrīkaroti vaktraṃ ca hyuccairhasitamīkṣitam /
GarPur, 1, 166, 34.1 niṣṭhīvaḥ pārśvatodaśca hy ekasyākṣṇo nimīlanam /
GarPur, 1, 166, 40.2 asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ //
GarPur, 1, 169, 17.1 sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /
GarPur, 1, 169, 23.1 sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit /
Gītagovinda
GītGov, 1, 42.2 iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 34.0 tasyāṃ krayaśabdaḥ saṃstutimātraṃ dharmmāddhi sambandhaḥ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 0, 27.3 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 0, 41.2 hīyate hi matis tāta hīnaiḥ saha samāgamāt /
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 30.4 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 56.20 mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Hitop, 1, 65.1 gṛdhro 'vadanmārjāro hi māṃsaruciḥ /
Hitop, 1, 66.3 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
Hitop, 1, 76.6 vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api //
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 1, 89.5 śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā /
Hitop, 1, 93.5 tathā hi /
Hitop, 1, 95.2 nārikelasamākārā dṛśyante hi suhṛjjanāḥ /
Hitop, 1, 96.3 bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ //
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Hitop, 1, 117.8 prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate //
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 135.2 lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati /
Hitop, 1, 135.4 dhanalubdho hy asaṃtuṣṭo 'niyatātmājitendriyaḥ /
Hitop, 1, 142.2 paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ /
Hitop, 1, 143.1 tathā hi /
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 1, 174.3 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
Hitop, 1, 177.1 tathā hi /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 41.1 tathā hi svalpam apy atiricyate /
Hitop, 2, 49.2 svayatnāyatto hy ātmā sarvasya /
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 75.1 tathā hi /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 81.10 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Hitop, 2, 82.1 tathā hi /
Hitop, 2, 82.3 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Hitop, 2, 92.1 sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet /
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 113.1 atathyāny api tathyāni darśayanti hi peśalāḥ /
Hitop, 2, 118.3 yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt //
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 126.1 tathā hi paśya /
Hitop, 2, 145.4 tathā hy uktam /
Hitop, 2, 159.3 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati /
Hitop, 2, 165.1 tathā hi /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 3, 9.1 suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 16.8 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
Hitop, 3, 24.26 akālakusumānīva bhayaṃ saṃjanayanti hi //
Hitop, 3, 28.2 bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 36.5 tathā hi /
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 43.2 sarva eva janaḥ śūro hy anāsāditavigrahaḥ /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Hitop, 3, 57.7 nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam //
Hitop, 3, 58.2 khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 65.3 sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati //
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Hitop, 3, 76.2 tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi //
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 91.2 kuryād asārabhaṅgo hi sārabhaṅgam api sphuṭam //
Hitop, 3, 97.2 athavā dānamānābhyāṃ vāsitaṃ dhanadaṃ hi tat //
Hitop, 3, 99.4 sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ //
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Hitop, 4, 3.1 viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ /
Hitop, 4, 11.14 upāyaṃ cintayet prājño hy apāyam api cintayet /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 18.14 upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ //
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Hitop, 4, 24.3 yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ //
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 30.2 prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ //
Hitop, 4, 33.2 prativātaṃ na hi ghanaḥ kadācid upasarpati //
Hitop, 4, 40.2 ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam //
Hitop, 4, 43.1 sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ /
Hitop, 4, 48.2 viśīryate svayaṃ hy eṣa daivopahatakas tathā //
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 51.1 adeśastho hi ripuṇā svalpakenāpi hanyate /
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 58.11 aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam //
Hitop, 4, 63.10 tat katham evaṃ sambhavati tathā hi /
Hitop, 4, 71.2 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
Hitop, 4, 77.1 yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati /
Hitop, 4, 81.2 saṃyogo hi viyogasya saṃsūcayati sambhavam /
Hitop, 4, 82.2 apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ //
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 94.1 tathā hi /
Hitop, 4, 97.7 sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam //
Hitop, 4, 98.3 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Hitop, 4, 110.8 tathā hi /
Hitop, 4, 125.1 ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ /
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 136.5 ko hi nāma śarīrāya dharmāpetaṃ samācaret //
Hitop, 4, 140.4 aśvamedhasahasrāddhi satyam eva viśiṣyate //
Kathāsaritsāgara
KSS, 1, 1, 32.2 yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama //
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum //
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 58.1 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 50.1 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
KSS, 1, 4, 15.1 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 1, 4, 70.2 nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ //
KSS, 1, 4, 95.2 navādhikāyā navateḥ koṭīnāmadhipo hi saḥ //
KSS, 1, 4, 105.2 sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām //
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 4, 125.2 prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā //
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 1, 5, 15.2 ādiśadvadham īrṣyā hi vivekaparipanthinī //
KSS, 1, 5, 22.2 taṃ hi dṛṣṭvā mṛto 'pīha matsyo hasitavān iti //
KSS, 1, 5, 24.1 sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ /
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 1, 5, 110.2 darbhamunmūlayāmyatra pādo hyetena me kṣataḥ //
KSS, 1, 5, 130.1 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
KSS, 1, 5, 137.1 jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
KSS, 1, 6, 19.2 śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe //
KSS, 1, 6, 36.2 etenāpi hi paṇyena kuśalo dhanamarjayet //
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 143.1 mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 7, 19.1 akleśalabhyā hi bhavantyuttamārthā mahātmanām /
KSS, 1, 8, 10.2 rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ //
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 1, 76.2 kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayan sadā //
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 2, 76.1 tapasyato hi tasyāhaṃ dhanādhipatināmunā /
KSS, 2, 2, 141.1 kāryasiddhyai sa hi kvāpi prayātaḥ śabarādhipaḥ /
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 2, 178.2 adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī //
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 36.1 naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 2, 4, 56.2 gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ //
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 2, 4, 95.2 maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ //
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 2, 4, 170.1 evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 56.2 sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā //
KSS, 2, 5, 91.2 tatprasādena samprāptamasaṃkhyaṃ hi dhanaṃ mayā //
KSS, 2, 5, 112.1 evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 2, 5, 129.1 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
KSS, 2, 5, 134.1 bhūtendriyānabhidroho dharmo hi paramo mataḥ /
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 6, 3.2 tadarthameva hi mayā tvamānīta ihābhavaḥ //
KSS, 2, 6, 6.1 gopālako hi nacirādatraivaiṣyati matsutaḥ /
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 3, 1, 8.1 strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 14.1 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
KSS, 3, 1, 19.2 pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ //
KSS, 3, 1, 22.2 etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān //
KSS, 3, 1, 23.2 tasya vāsavadattāyāṃ sneho hi sumahāniti //
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 37.1 tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
KSS, 3, 1, 39.2 naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ //
KSS, 3, 1, 55.1 bahudoṣo hi viraho rājño vāsavadattayā /
KSS, 3, 1, 58.1 svāyattasiddhe rājño hi prajñopakaraṇaṃ matā /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 1, 87.2 strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ //
KSS, 3, 1, 111.2 gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ //
KSS, 3, 1, 113.2 mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā //
KSS, 3, 1, 119.2 paryanto magadhāsannavartī hi viṣayo 'sti saḥ //
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 3, 1, 134.2 tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham //
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 100.1 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 56.2 dūtasya darśanaṃ tasya vinayo hi satīvratam //
KSS, 3, 3, 59.1 kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
KSS, 3, 3, 78.1 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 134.1 devadvijasaparyā hi kāmadhenurmatā satām /
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
KSS, 3, 3, 138.2 prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 3, 3, 156.1 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
KSS, 3, 3, 157.2 mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham //
KSS, 3, 3, 169.2 tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam //
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 4, 49.2 āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati //
KSS, 3, 4, 55.2 sambhavatyabhijātānām abhimāno hyakṛtrimaḥ //
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 4, 66.2 saṃpatsu hi susattvānāmekahetuḥ svapauruṣam //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
KSS, 3, 4, 108.2 bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ //
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //
KSS, 3, 4, 131.2 alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate //
KSS, 3, 4, 136.1 varaṃ hi daivāyattaikavṛddhisthānam anāyakam /
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
KSS, 3, 4, 150.2 na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā //
KSS, 3, 4, 180.2 anugṛhṇanti hi prāyo devatā api tādṛśam //
KSS, 3, 4, 188.2 pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam //
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 4, 267.2 gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ //
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 4, 311.2 daivameva hi sāhāyyaṃ kurute sattvaśālinām //
KSS, 3, 4, 325.1 yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
KSS, 3, 4, 332.1 tadadya na punarbāhau prahariṣyāmyasau hi me /
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 4, 387.2 kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ //
KSS, 3, 5, 4.2 vinā hi tatprasādena kuto vāñchitasiddhayaḥ //
KSS, 3, 5, 14.1 sā hi svadharmasambhūtā bhūbhṛtām anvaye sthirā /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 22.2 varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 3, 6, 46.2 vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ //
KSS, 3, 6, 67.2 na hi me madanotsāhahetukā lokavat prajā //
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 162.2 vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ //
KSS, 3, 6, 192.2 viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham //
KSS, 3, 6, 196.2 samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ //
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
KSS, 4, 1, 68.1 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 1, 79.1 kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ /
KSS, 4, 1, 81.2 satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat //
KSS, 4, 1, 101.2 yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me //
KSS, 4, 1, 103.1 brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām /
KSS, 4, 2, 44.1 mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 90.1 sa hi tvam iva rūpeṇa yauvanena ca sundari /
KSS, 4, 2, 116.1 ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
KSS, 4, 2, 117.1 tapasyan sa hi putrārtham uddiśya śaśiśekharam /
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 184.2 dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā //
KSS, 4, 2, 187.2 mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ //
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 239.2 kiṃvā sulabhapāpā hi bhavantyunmārgavṛttayaḥ //
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 4, 3, 81.1 tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu /
KSS, 5, 1, 5.1 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
KSS, 5, 1, 25.1 sthānaprāptivihīnā hi gītivat kulakanyakā /
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 40.1 ṛtumatyāṃ hi kanyāyāṃ bāndhavā yāntyadhogatim /
KSS, 5, 1, 45.2 iyat kathaṃ vijānāti bālā bhūtvānyathā hyasau //
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 1, 79.2 sa hi mithyaiva vipro māṃ pratārayitum īhate //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 87.2 saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ //
KSS, 5, 1, 109.2 asakṛddhi mayā dṛṣṭastīrthānyeṣa bhramann iti //
KSS, 5, 1, 119.2 upapradānaṃ lipsūnām ekaṃ hyākarṣaṇauṣadham //
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
KSS, 5, 1, 152.2 dhanaistrivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ //
KSS, 5, 1, 153.2 na hyahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt //
KSS, 5, 1, 179.1 kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
KSS, 5, 1, 183.1 kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 1, 204.2 mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ //
KSS, 5, 1, 226.2 avivekini durdeśe ratiḥ kā hi manasvinaḥ //
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 4.1 tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
KSS, 5, 2, 70.2 videśe bandhulābho hi marāvamṛtanirjharaḥ //
KSS, 5, 2, 71.2 antarāpāti hi śreyaḥ kāryasaṃpattisūcakam //
KSS, 5, 2, 80.2 utsahante na hi draṣṭum uttamāḥ svajanāpadam //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 116.2 nisargo hyeṣa mahatāṃ yadāpannānukampanam //
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 167.2 eṣā hyaśokadattasya bhāryā janmāntarārjitā //
KSS, 5, 2, 175.2 aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam //
KSS, 5, 2, 191.2 asau madīya evaiko nūpuro hi hṛtastvayā //
KSS, 5, 2, 211.1 tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ /
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
KSS, 5, 2, 275.1 kapālasphoṭa ityevaṃ nāma kṛtvā hi rākṣasaiḥ /
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
KSS, 5, 3, 5.2 tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ //
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
KSS, 5, 3, 31.2 śramāvahena ko 'rtho me vidūragamanena hi //
KSS, 5, 3, 76.2 prāyo vāritavāmā hi pravṛttir manaso nṛṇām //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 112.2 tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ //
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 5, 3, 129.1 dhanam asti hi me putra sthitaścāhaṃ tadarjane /
KSS, 5, 3, 151.2 na ca sā dhīvarī sā hi divyā strī śāpataścyutā //
KSS, 5, 3, 154.1 bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā /
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 5, 3, 190.2 anatikramaṇīyaṃ hi nijaṃ satyavacastava //
KSS, 5, 3, 194.1 tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate /
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 215.2 kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā //
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 227.2 ayam īdṛk ca śāpānto mama jātismarā hyaham //
KSS, 5, 3, 230.2 bhajantyātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ //
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 5, 3, 259.2 kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati //
KSS, 5, 3, 266.1 śāpānto hīdṛśastasyā vicitro vidhiyogataḥ /
KSS, 5, 3, 268.1 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
KSS, 5, 3, 269.1 tatra hyasmāṃścatasro 'pi bhāryāḥ samprāpya cādhikāḥ /
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
KSS, 6, 1, 50.1 ahaṃ hyekāvadhānena tailaleśaparicyutam /
KSS, 6, 1, 52.2 ekāgro hi bahirvṛttinivṛttastattvam īkṣate //
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
KSS, 6, 1, 77.1 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
KSS, 6, 1, 84.2 iti hyāhurato deva mayyatīva viṣāditā //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
KSS, 6, 1, 101.2 etad eva mayāpyadya prāktanaṃ janma hi smṛtam //
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
KSS, 6, 1, 148.1 na cāti te niṣevyante tatsevāvyasanena hi /
KSS, 6, 1, 182.1 labdhe 'ntare hi militā yāsyāmo yatrakutracit /
KSS, 6, 1, 202.2 kasyāśvasiti ceto hi vihitasvairasāhasam //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
KSS, 6, 2, 9.2 arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ //
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 25.2 mama tvayā hyupakṛtaṃ yataḥ śṛṇu nidarśanam //
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
KSS, 6, 2, 37.2 priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam //
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
KSS, 6, 2, 68.1 ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 22.1 nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet /
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 55, 39.1 mālābījaṃ tu japtavyaṃ spṛśennahi parasparam /
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi sā yataḥ /
KālPur, 56, 17.1 skandamātā paścimāyāṃ māṃ rakṣatu sadaiva hi /
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 7.1 annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca /
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
KṛṣiPar, 1, 82.2 asamartho hi kṛṣako bhikṣāṃ prāpnoti mānavaḥ //
KṛṣiPar, 1, 119.1 iyaṃ hi halasāmagrī parāśaramunermatā /
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 186.3 anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi //
KṛṣiPar, 1, 191.2 atha pākavihīnaṃ hi dhānyaṃ phalati māṣavat //
KṛṣiPar, 1, 192.2 nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet //
KṛṣiPar, 1, 193.2 nairujyārthaṃ hi dhānyānāṃ jalaṃ bhādre vimocayet /
KṛṣiPar, 1, 202.1 ājñayā hi suṣeṇasya rāghavasya pṛthorapi /
KṛṣiPar, 1, 220.1 kapitthabilvavaṃśānāṃ tṛṇarājasya caiva hi /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 2.2 vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam //
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
KAM, 1, 14.3 harir dadāti hi phalaṃ sarvayajñaiś ca durlabham //
KAM, 1, 23.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
KAM, 1, 35.1 na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām /
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 84.2 kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya //
KAM, 1, 125.1 tasmād viprā na viddhā hi kartavyaikādaśī kvacit /
KAM, 1, 148.1 ekādaśyā hy avedhe tu dvādaśīṃ na parityajet /
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 178.1 sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha /
KAM, 1, 194.1 tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi /
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
MPālNigh, 4, 61.2 śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //
Maṇimāhātmya
MaṇiMāh, 1, 13.2 tasya darśanamātraṃ hi brahmahatyāṃ vyapohati //
MaṇiMāh, 1, 31.2 śvetarekhāsamāyukto hy arthakārye mahādyutiḥ //
MaṇiMāh, 1, 33.3 guṇānām ākaraḥ so hi bahurogān nihanti ca //
Mukundamālā
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Mātṛkābhedatantra
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 1, 6.2 sambalasya prakāraṃ hi śṛṇu devi prayatnataḥ //
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 1, 19.2 tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike //
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 2, 3.1 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt //
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 12.2 bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ //
MBhT, 3, 27.1 bāhyakuṇḍaṃ bāhyahome eva hi suravandite /
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 5.3 kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi //
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 6, 50.1 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā /
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 14.3 ata eva hi tatrādau śāntisvastyayanaṃ caret //
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 13.2 eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā //
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 11, 39.1 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param /
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
MBhT, 12, 8.3 suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari //
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 30.2 satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam //
MBhT, 12, 40.1 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak /
MBhT, 12, 58.2 caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.2 tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā //
MṛgT, Vidyāpāda, 1, 16.1 kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya /
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 7, 23.1 ityevaṃ yaugapadyena kramāt sughaṭa eva hi /
MṛgT, Vidyāpāda, 10, 4.2 māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.2 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 3.0 tathā hi codanā nāma liḍloṭtavyadādiśabdavyavasthāpitavidhiniṣedharūpayajanādikriyāpravartakavacanam abhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.3 śrūyate hi sāmnāṃ vidhāne /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.1 tathā hi kāṭhake sūtrapariśiṣṭīye rudrakalpe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 5.0 śabdamātraṃ hi devatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 3.0 na hy atīndriyaviṣayagrahaṇakṣamatvaṃ pratyakṣasya sambhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 28.0 evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 42.1 tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 6.0 tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 2.0 jñānaṃ hi dvirūpam avabodharūpaṃ śabdarūpaṃ ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 12.3 apekṣāto hi bhāvānāṃ kādācitkatvasaṃbhavaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 5.0 na hi akartuḥ saṃvedanaṃ cāpy upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 3.0 ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 8.0 apekṣā hi nāma na vāstavī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 2.0 atra hi patipadārthaparīkṣādhikriyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.2 kartuḥ svātantryametaddhi na karmādyanapekṣitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.3 anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 7.0 gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 2.0 vyapagatapāśe hi muktaśabdo loke prasiddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 1.0 bahubhyo'pi hi tantubhyaḥ paṭasyaikasyotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 3.0 vaktavyaṃ hy atra viśeṣaṇaṃ bhavatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 4.0 nahyasau tenānuttejitakartṛbhāvaḥ pravartituṃ śaktaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.2 rāgatattve sthitā hy ete rudrāstīvrabalotkaṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 2.0 nahi yadaiva yatra rāgastadānīmeva tatra dveṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 6.0 prāṇarathādhirūḍhā hi sā saṃvid vimṛśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 1, 89.2 kulācāryaḥ sa bhagavāneko hi gururāvayoḥ //
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 2, 13.1 etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
KṣNarm, 2, 31.2 purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam //
KṣNarm, 2, 80.1 jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 45, 142.2, 1.0 tatra kāryakāraṇasambandhaṃ vakṣyāma hyannasāmyaṃ ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 hi iti rasavahāyāṃ prāgabhidhānaṃ atyuṣṇakāle //
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 punaryathādoṣaṃ maryādīkṛtyetyarthaḥ hi yugmeṣu yātītyavivarṇam //
NiSaṃ zu Su, Śār., 3, 3.1, 5.0 pratisaṃskartā kecicca hi utsādaḥ eva svasnehādyutkarṣād rudreṇa khaṇḍitatvaṃ asti //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 anuttānaṃ doṣaprastāve kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti hṛtadoṣaḥ yathāhi rasajānabhidhāya yadītyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 pārthivadravye sā kecit jvarādīnām paṭukavindakayor etaddhi kāśirājam //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 15.0 tathā hi daṇḍinā svālaṅkāralakṣaṇe 'bhyadhāyi //
NŚVi zu NāṭŚ, 6, 32.2, 22.0 vibhāvā hi kāvyabalānusaṃdheyāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 26.0 ratiḥ śoka ityādayo hi śabdā ratyādikam abhidheyīkurvanty abhidhānatvena //
NŚVi zu NāṭŚ, 6, 32.2, 28.0 na hi vāgeva vācikam //
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 56.0 kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 76.0 na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 77.0 dhūmānukāratvena hi jñāyamānān nīhārān nāṭyagnyanukārajapāpuṣpapratītir dṛṣṭā //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 101.0 sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum //
NŚVi zu NāṭŚ, 6, 32.2, 111.0 kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 163.0 yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 48.0 bhaye hi pradarśite gururvinītaṃ jānāti //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 18.0 santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.1 tathā hi manuyamābhyām upadarśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.1 yūpo 'yaṃ nihito madhye meḍhir nāma hi karṣakaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.2 dvividho hi saṃskāro bhavati brāhmo daivaśca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.2 prāpte tu pañcame varṣe hyaprasupte janārdane /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.1 naitairapūtairvidhivadāpadyapi hi karhicit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.3 piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.2 kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 572.2 yo hi niyogāt putramutpādayati sa bījī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.1 tathā hi pretāgnihotre śrūyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.2 adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 647.0 prasiddhaṃ hyarthamanūdya tena stutir yuktā //
Rasahṛdayatantra
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
RHT, 1, 5.2 kathamanyathā hi śamayati vilasanmātrācca pāparujam //
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
RHT, 1, 24.1 astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt /
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 4, 2.1 niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 5, 16.2 sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //
RHT, 5, 26.2 garbhe dravati hi bījaṃ mriyate tathādhike dāhe //
RHT, 5, 36.1 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
RHT, 5, 46.2 mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //
RHT, 5, 49.2 garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 5, 58.1 evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
RHT, 8, 3.2 kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 9, 15.1 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 12, 4.2 nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 15, 1.2 sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 15, 6.1 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /
RHT, 15, 11.2 āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //
RHT, 15, 15.2 kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 18, 8.2 vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //
RHT, 18, 15.2 tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //
RHT, 18, 17.2 pāte pāte daśa daśa vindati yāvaddhi koṭimapi //
RHT, 18, 26.2 tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 44.2 kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //
RHT, 18, 45.1 yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
RHT, 18, 67.1 bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 24.2 patrābhrakaprayogā varjyā niryuktikāste hi //
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 56.2 ekatamā ceduditā śṛtāmajīrṇe hi seveta //
RHT, 19, 61.1 krāmati tato hi sūto janayati putrāṃśca devagarbhābhān /
RHT, 19, 66.2 hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā //
Rasamañjarī
RMañj, 1, 9.2 sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //
RMañj, 1, 17.2 malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 2, 58.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RMañj, 3, 32.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RMañj, 3, 71.2 saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //
RMañj, 4, 11.2 yojayet sarvarogeṣu na vikāraṃ karoti hi //
RMañj, 4, 22.1 brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 6, 37.2 varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 146.1 cālayellohadaṇḍena hyavatārya vibhāvayet /
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 169.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
RMañj, 6, 277.1 pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 8, 2.2 varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi //
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 95.2 tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam //
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 11.2 mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 1, 15.0 pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //
RPSudh, 1, 16.2 vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //
RPSudh, 1, 24.1 tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /
RPSudh, 1, 25.2 sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 1, 29.2 teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 48.1 ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi /
RPSudh, 1, 50.1 kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /
RPSudh, 1, 54.1 ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /
RPSudh, 1, 55.2 adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ //
RPSudh, 1, 56.2 tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //
RPSudh, 1, 60.0 kathitaṃ hi mayā samyak rasāgamanidarśanāt //
RPSudh, 1, 61.2 yatkṛte capalatvaṃ hi rasarājasya śāmyati //
RPSudh, 1, 65.2 jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /
RPSudh, 1, 70.1 mukhotpādanakaṃ karma prakāro dīpanasya hi /
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 1, 74.1 vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /
RPSudh, 1, 74.1 vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /
RPSudh, 1, 75.1 vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
RPSudh, 1, 77.0 tathā ca daśa karmāṇi dehalohakarāṇi hi //
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 80.1 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /
RPSudh, 1, 84.2 kramādagniḥ prakartavyo divasārdhakameva hi //
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 1, 96.2 garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 97.2 abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //
RPSudh, 1, 97.2 abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //
RPSudh, 1, 99.2 bāhyadrutikriyākarma śivabhaktyā hi sidhyati //
RPSudh, 1, 102.2 evaṃ pūtidvanaiva ghanasatvaṃ hi sādhayet //
RPSudh, 1, 103.1 dhātuvādavidhānena lohakṛt dehakṛnna hi /
RPSudh, 1, 103.2 gajavaṃgau mahāghorāvasevyau hi nirantaram //
RPSudh, 1, 113.2 aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //
RPSudh, 1, 127.1 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /
RPSudh, 1, 128.2 mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 136.1 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 157.1 mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 2, 1.2 anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //
RPSudh, 2, 11.4 mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 52.1 palāśabījasya tathā tatprasūnarasena hi /
RPSudh, 2, 80.1 aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /
RPSudh, 2, 91.1 tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /
RPSudh, 2, 93.2 bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 3, 6.1 vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 14.2 vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 23.2 rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 38.1 rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 3, 56.2 praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 3, 61.1 rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /
RPSudh, 3, 64.1 pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
RPSudh, 4, 7.1 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /
RPSudh, 4, 12.1 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 23.3 tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
RPSudh, 4, 25.2 śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //
RPSudh, 4, 30.1 tālenāmlena sahitāṃ marditāṃ hi śilātale /
RPSudh, 4, 32.2 puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /
RPSudh, 4, 48.1 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 4, 50.1 lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
RPSudh, 4, 58.2 saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 63.1 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 68.1 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /
RPSudh, 4, 76.2 mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //
RPSudh, 4, 76.2 mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 4, 91.3 medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 4, 94.2 kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
RPSudh, 5, 4.1 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
RPSudh, 5, 11.1 maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 5, 63.2 vegaprado vīryakartā prajñāvarṇau karoti hi //
RPSudh, 5, 71.2 dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //
RPSudh, 5, 73.2 dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //
RPSudh, 5, 76.2 nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //
RPSudh, 5, 93.1 tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /
RPSudh, 5, 94.1 vāsārase mardito hi śuddho'tivimalo bhavet /
RPSudh, 5, 96.1 piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /
RPSudh, 5, 96.2 drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 5, 104.1 nidāghe tīvratāpāddhi himapratyantaparvatāt /
RPSudh, 5, 107.2 pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //
RPSudh, 5, 124.2 rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 6, 11.2 yā lepitā śvetavastre raṅgabandhakarī hi sā //
RPSudh, 6, 22.1 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 31.2 jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 6, 55.2 śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 66.1 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /
RPSudh, 6, 72.2 śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 7.1 saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 28.2 chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 7, 29.2 saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 39.2 vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
RPSudh, 7, 62.1 dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 7, 67.2 adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
RPSudh, 8, 28.1 tasyādhastād aṣṭayāmaṃ prakuryādvahniṃ śīte karṣamātraṃ viṣaṃ hi /
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
RPSudh, 9, 7.1 mārkaṇḍī ca karīrī ca hyakṣarā kuṭajā tathā /
RPSudh, 10, 19.1 saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 10, 28.1 bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ /
RPSudh, 10, 44.1 rājahastapramāṇaṃ hi caturasraṃ hi gartakam /
RPSudh, 10, 44.1 rājahastapramāṇaṃ hi caturasraṃ hi gartakam /
RPSudh, 11, 30.1 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ /
RPSudh, 11, 30.2 vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā //
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 38.1 viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi /
RPSudh, 11, 40.1 sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam /
RPSudh, 11, 44.2 tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 45.0 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak //
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 59.2 triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ //
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
RPSudh, 11, 69.2 ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai //
RPSudh, 11, 74.1 khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi /
RPSudh, 11, 74.1 khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 91.1 pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi /
RPSudh, 11, 99.1 ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet /
RPSudh, 11, 114.0 śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
RPSudh, 11, 125.2 mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam //
RPSudh, 11, 133.0 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu //
RPSudh, 11, 138.1 śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ /
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
RPSudh, 13, 4.2 guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe //
Rasaratnasamuccaya
RRS, 1, 32.1 abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
RRS, 1, 34.2 amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
RRS, 1, 73.2 pārado vividhairyogaiḥ sarvarogaharaḥ sa hi //
RRS, 2, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RRS, 2, 21.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 2, 31.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
RRS, 2, 39.2 puṭedviṃśativāreṇa vārāheṇa puṭena hi //
RRS, 2, 53.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 107.2 salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RRS, 2, 113.2 puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ //
RRS, 2, 116.2 kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /
RRS, 2, 119.3 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
RRS, 2, 139.0 mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 3, 23.1 iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 3, 35.2 śuddhagandhakasevāyāṃ tyajedyogayutena hi //
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 3, 58.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RRS, 3, 81.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RRS, 3, 100.2 kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //
RRS, 3, 101.3 nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //
RRS, 3, 113.2 tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //
RRS, 3, 114.2 śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 3, 128.2 saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 5.2 tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 9.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
RRS, 5, 23.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 49.3 pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //
RRS, 5, 57.1 amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
RRS, 5, 73.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 125.2 puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ //
RRS, 5, 128.3 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 5, 147.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 5, 175.2 gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //
RRS, 5, 201.2 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RRS, 6, 20.1 brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
RRS, 7, 9.2 cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //
RRS, 7, 20.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 7, 25.0 rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //
RRS, 8, 3.1 bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 8, 19.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RRS, 8, 20.2 iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //
RRS, 8, 27.0 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //
RRS, 8, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 8, 40.2 muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RRS, 8, 41.1 tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
RRS, 8, 46.0 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RRS, 8, 48.2 ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 53.1 rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 62.1 kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
RRS, 8, 69.2 kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //
RRS, 8, 78.3 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 9, 20.2 saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //
RRS, 9, 35.3 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //
RRS, 9, 49.2 tiryakpātanam etaddhi vārttikair abhidhīyate //
RRS, 9, 50.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RRS, 9, 60.3 iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //
RRS, 9, 65.3 sūtendrarandhanārthaṃ hi rasavidbhir udīritam //
RRS, 9, 67.2 kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //
RRS, 9, 67.2 kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //
RRS, 9, 69.1 pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi /
RRS, 9, 69.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RRS, 9, 71.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RRS, 10, 1.1 mūṣā hi krauñcikā proktā kumudī karahāṭikā /
RRS, 10, 6.2 cirādhmānasahā sā hi mūṣārtham atiśasyate /
RRS, 10, 13.1 krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
RRS, 10, 20.1 krauñcikā yantramātre hi bahudhā parikīrtitā /
RRS, 10, 42.2 pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 10, 84.2 nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //
RRS, 10, 87.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /
RRS, 11, 32.2 nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 88.2 akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 8.1 paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 96.1 kuryāddhi niṣkamānena vaṭikā sā niyacchati /
RRS, 12, 110.1 kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
RRS, 12, 140.2 siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare /
RRS, 13, 40.2 bhakṣayenmadhunā hanti kāsam agniraso hy ayam //
RRS, 13, 43.1 bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 13, 50.2 sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet //
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
RRS, 14, 29.0 pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat //
RRS, 14, 92.1 tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām /
RRS, 15, 1.2 sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ //
RRS, 15, 8.2 māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
RRS, 15, 26.2 daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi //
RRS, 15, 32.1 prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
RRS, 15, 42.2 vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ //
RRS, 15, 44.1 ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
RRS, 15, 80.3 mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat //
RRS, 15, 83.2 gajapippalikātoyairlepo hyarśaḥkuṭhārakaḥ //
RRS, 15, 84.1 devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret /
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 7.2 mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ //
RRS, 16, 28.1 lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 94.2 amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam //
RRS, 16, 122.1 iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
RRS, 16, 145.3 pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam //
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
RRS, 22, 12.1 gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
Rasaratnākara
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, R.kh., 6, 4.2 darduro nihito hyagnau kurute darduradhvanim //
RRĀ, R.kh., 6, 13.1 niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /
RRĀ, R.kh., 6, 15.1 niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /
RRĀ, R.kh., 6, 42.2 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 51.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 29.1 ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /
RRĀ, R.kh., 9, 29.2 mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //
RRĀ, R.kh., 9, 53.2 nighnanti yuktyā hyakhilāmayāni /
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, R.kh., 10, 29.2 sannipāte pratīkāre prabhavaḥ prabhavo'sya hi //
RRĀ, R.kh., 10, 50.0 saṃnipātapratikāre prabhāvaḥ prabhavo hi saḥ //
RRĀ, R.kh., 10, 82.1 śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
RRĀ, Ras.kh., 1, 13.1 maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
RRĀ, Ras.kh., 2, 3.2 akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 41.2 madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam //
RRĀ, Ras.kh., 2, 59.2 krāmakaṃ hy amṛteśasya rasarājasya siddhaye //
RRĀ, Ras.kh., 2, 120.2 krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam //
RRĀ, Ras.kh., 3, 2.2 gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 3, 48.1 krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param /
RRĀ, Ras.kh., 3, 56.1 palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi /
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 151.2 yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 4, 14.1 keśā dantā nakhāstasya patanti hy udbhavanti ca /
RRĀ, Ras.kh., 4, 86.1 siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām /
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 5, 66.1 tallepena tu romāṇi suśuklāni bhavanti hi /
RRĀ, Ras.kh., 6, 83.1 sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam /
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 6, 87.1 kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
RRĀ, Ras.kh., 8, 80.1 vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
RRĀ, V.kh., 2, 13.1 bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /
RRĀ, V.kh., 2, 14.1 pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 3, 1.1 ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /
RRĀ, V.kh., 3, 34.2 tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //
RRĀ, V.kh., 3, 101.2 niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane //
RRĀ, V.kh., 3, 102.0 punarnavādyauṣadhāni khyātāni hyabhraśodhane //
RRĀ, V.kh., 4, 17.1 śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 7, 69.1 tena vā mṛtanāgena hyamlapiṣṭena lepayet /
RRĀ, V.kh., 7, 91.1 śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 129.2 pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //
RRĀ, V.kh., 8, 142.1 phaṭkarīcūrṇamādāya kharpare hyadharottaram /
RRĀ, V.kh., 9, 42.1 karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /
RRĀ, V.kh., 9, 54.1 tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
RRĀ, V.kh., 9, 64.2 liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 10, 13.1 kharparasthe drute nāge brahmabījadalāni hi /
RRĀ, V.kh., 10, 26.1 triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
RRĀ, V.kh., 10, 55.1 tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /
RRĀ, V.kh., 10, 60.1 bhāvayedamlavargeṇa tridinaṃ hyātape khare /
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 12, 42.2 arkaḥ punarnavā śigruryavaciñcā hyanukramāt //
RRĀ, V.kh., 12, 58.2 siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //
RRĀ, V.kh., 12, 72.2 saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //
RRĀ, V.kh., 12, 74.0 saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //
RRĀ, V.kh., 13, 34.2 kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
RRĀ, V.kh., 14, 14.2 jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //
RRĀ, V.kh., 14, 30.2 ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 31.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 17, 56.2 saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /
RRĀ, V.kh., 18, 142.3 śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //
RRĀ, V.kh., 18, 154.2 mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 42.2 kṣiptvā cālyamayodarvyā hyavatārya suśītalam //
RRĀ, V.kh., 20, 22.2 rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //
Rasendracintāmaṇi
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
RCint, 3, 12.4 jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 30.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 137.2 drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //
RCint, 3, 201.1 eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /
RCint, 3, 202.1 nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 3, 227.1 kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
RCint, 6, 31.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RCint, 6, 63.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
RCint, 7, 36.1 brahmacaryapradhānaṃ hi viṣakalpe samācaret /
RCint, 7, 58.3 munisaṃkhyair gajapuṭairmriyate hyavicāritam //
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
RCint, 8, 109.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 155.2 bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
RCūM, 3, 23.2 kacolī grāhikā ceti nāmānyekārthakāni hi //
RCūM, 3, 28.1 rasapākāvasāne hi sadāghoraṃ ca jāpayet /
RCūM, 4, 3.1 bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /
RCūM, 4, 11.2 samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 17.2 sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 4, 23.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //
RCūM, 4, 30.0 mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 4, 43.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RCūM, 4, 48.2 puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //
RCūM, 4, 52.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
RCūM, 4, 58.1 ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /
RCūM, 4, 66.2 daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 76.1 drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
RCūM, 4, 82.1 kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
RCūM, 4, 86.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 4, 96.2 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /
RCūM, 5, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
RCūM, 5, 23.2 adhaḥpātanayantraṃ hi tadaitat parikīrtitam //
RCūM, 5, 26.2 tiryakpātanayantraṃ hi vārttikair abhidhīyate //
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 36.2 tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //
RCūM, 5, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
RCūM, 5, 51.1 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /
RCūM, 5, 58.2 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 77.1 koṣṭhikāyantrametaddhi nandinā parikīrtitam /
RCūM, 5, 79.2 kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //
RCūM, 5, 81.1 pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RCūM, 5, 81.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 96.1 mūṣā hi koṣṭhikā proktā kumudī karahārikā /
RCūM, 5, 100.2 cirādhmānasahā sā hi mūṣārthamati śasyate /
RCūM, 5, 107.1 kothitā pakṣamātraṃ hi bahudhā parivartitā /
RCūM, 5, 112.2 evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā //
RCūM, 5, 115.1 kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
RCūM, 5, 128.2 caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //
RCūM, 5, 137.2 pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī //
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
RCūM, 9, 13.2 nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //
RCūM, 9, 21.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 25.1 puṭedviṃśativārāṇi vārāhena puṭena hi /
RCūM, 10, 41.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
RCūM, 10, 60.1 ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /
RCūM, 10, 62.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RCūM, 10, 72.2 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 100.3 salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RCūM, 10, 104.2 puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //
RCūM, 10, 107.2 liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //
RCūM, 10, 120.2 tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
RCūM, 11, 10.2 iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 11, 23.2 śuddhagandhakasevāyāṃ tyajedrogahitena hi //
RCūM, 11, 37.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RCūM, 11, 61.2 ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //
RCūM, 11, 62.3 nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
RCūM, 11, 70.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 81.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 11, 92.2 saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 9.2 mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //
RCūM, 13, 14.1 rasāyanavidhānena kurute vatsareṇa hi /
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 13, 44.1 tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet /
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 63.1 idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /
RCūM, 13, 70.2 mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam //
RCūM, 13, 76.2 na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 28.1 himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
RCūM, 14, 28.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
RCūM, 14, 89.1 khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 113.2 puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 150.2 vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //
RCūM, 14, 172.1 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RCūM, 14, 205.1 tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 14, 211.1 aṅkolatailametaddhi dehalohavidhāyakam /
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 15, 11.2 sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 31.2 saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
RSS, 1, 34.1 niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ /
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 113.3 kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ //
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 269.3 tasmādviśuddhaṃ tāmraṃ hi grāhyaṃ rogopaśāntaye //
RSS, 1, 324.2 eraṇḍādigaṇo hyeṣa sarvavātavikāranut //
RSS, 1, 327.2 śṛṅgaverādiko hyeṣa gaṇaḥ śleṣmagadāpahaḥ //
RSS, 1, 331.2 kiṃśukādigaṇo hyeṣa doṣatrayaharo mataḥ //
Rasādhyāya
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
RAdhy, 1, 61.3 kāsīsasya hy abhāvena dātavyā phullatūrikā //
RAdhy, 1, 86.2 ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
RAdhy, 1, 142.2 saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
RAdhy, 1, 228.1 tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 256.2 bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 309.2 vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 355.1 yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
RAdhy, 1, 371.2 piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 398.2 yāvat taulyā hi sā pīṭhī tat taulyaṃ śuddharūpyakam //
RAdhy, 1, 402.2 ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //
RAdhy, 1, 405.2 atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //
RAdhy, 1, 415.2 pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //
RAdhy, 1, 420.2 tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
RAdhy, 1, 447.2 culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
RAdhy, 1, 463.2 doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 52.1, 6.0 adhike doṣo nahi hīne tu doṣaḥ //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 156.1, 1.0 svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
Rasārṇava
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 2, 131.2 apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate //
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 27.2 mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //
RArṇ, 4, 54.2 uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //
RArṇ, 4, 60.2 sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 6, 116.1 sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
RArṇ, 7, 72.1 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
RArṇ, 7, 75.3 ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //
RArṇ, 7, 145.1 abhrakādīni lohāni dravanti hy avicārataḥ /
RArṇ, 8, 4.1 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
RArṇ, 8, 15.1 mānavendraḥ prakurvīta yo hi jānāti pārvati /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 221.1 sa hi krāmati loheṣu tena kuryādrasāyanam /
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 131.2 kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 12, 380.3 ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 61.1 saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 36.1 yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 203.2 khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //
RArṇ, 16, 22.1 mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /
RArṇ, 16, 110.1 rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 47.1 eko hi doṣaḥ sūkṣmo'yaṃ bhakṣite bhasmasūtake /
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
RArṇ, 18, 138.2 liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ //
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Ratnadīpikā, 1, 48.1 bhadrakārī bhavedvaiśyaḥ pītadeho hyarogakṛt /
Ratnadīpikā, 3, 23.1 aśokaphalavāḍaṃ ca daridratvaṃ karoti hi /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
Rājanighaṇṭu
RājNigh, Parp., 12.1 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
RājNigh, Parp., 107.2 vaiparītyā tu lajjālur hy abhidhāne prayojayet //
RājNigh, Pipp., 218.2 viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī //
RājNigh, Pipp., 258.1 sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Mūl., 136.2 mohinī madaśākaś ca viśālādyā hy upodakī //
RājNigh, Mūl., 165.2 mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā //
RājNigh, Āmr, 32.3 apuṣpaphaladaḥ pūtaphalo hy aṅkamitas tathā //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, 13, 120.1 śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ /
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, Pānīyādivarga, 13.2 mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā //
RājNigh, Pānīyādivarga, 118.1 piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ /
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Manuṣyādivargaḥ, 68.0 pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
RājNigh, Siṃhādivarga, 149.1 pītapādā hy ujjvalākṣī raktacañcuśca sārikā /
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 60.1 aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ /
RājNigh, Sattvādivarga, 21.2 tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.5 ete'nye bahavaḥ siddhā jīvanmuktāścaranti hi /
SDS, Rāseśvaradarśana, 15.3 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
SDS, Rāseśvaradarśana, 19.2 tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam /
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 57.0 api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 70.0 tathā hi tejasaḥ sparśo rūpaikārthasamavāyī //
SarvSund zu AHS, Sū., 9, 4.1, 15.0 tayorhi rasasyaivopalambhaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 6.0 hiśabdo yasmād arthe //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 13.0 hiśabdo yasmādarthe //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 21.2, 18.0 vīryaṃ hi rasavipākau vijayate //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 24.2, 12.0 atra hi yo guṇānāṃ virodhaḥ sa kāryeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 16, 3.1, 9.0 tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti //
SarvSund zu AHS, Sū., 16, 3.1, 14.0 taddhi na tathāniṣṭahetuḥ //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 6.2, 2.0 na hyasnehitaḥ svedya ity arthaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Utt., 39, 4.2, 3.0 malinaṃ hi vastraṃ na rajyate //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
Skandapurāṇa
SkPur, 1, 12.1 ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
SkPur, 3, 18.2 kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 4, 4.2 vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
SkPur, 4, 14.1 taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam /
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
SkPur, 5, 2.1 ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ /
SkPur, 5, 26.1 ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 43.1 hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
SkPur, 5, 62.2 icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā /
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 7, 28.1 śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
SkPur, 8, 9.1 ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
SkPur, 8, 15.1 vayameva hi rājānamānayiṣyāma durvidam /
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 10, 5.1 tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ /
SkPur, 10, 12.2 cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ //
SkPur, 10, 15.2 māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum //
SkPur, 10, 33.2 bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
SkPur, 10, 35.1 yathā hi devanirmālyaṃ śucayo dhārayantyuta /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
SkPur, 11, 34.1 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā /
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 11, 38.2 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
SkPur, 12, 22.1 yasmāttava supuṣpeṇa stabakena vṛto hy aham /
SkPur, 12, 40.1 grāharāja mahāsattva bālakaṃ hy ekaputrakam /
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 13.2 samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi //
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 109.2 parasparaṃ hi mālatyo bhāṣantya iva rejire //
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 14, 24.2 śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā vā manyase prabho //
SkPur, 18, 28.3 aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
SkPur, 21, 38.2 manase manyamānāya atimānāya caiva hi //
SkPur, 21, 40.2 namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 31.1 mahābalo mahāyogī senānīs tvaṃ hi no mataḥ /
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Smaradīpikā, 1, 6.2 jñātavyo hy anvitaḥ kāmo dhruvaṃ śṛṅgāram icchatā //
Spandakārikā
SpandaKār, 1, 8.1 na hīcchānodanasyāyaṃ prerakatvena vartate /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 4.1 yathā hy artho 'sphuṭo dṛṣṭaḥ sāvadhāne'pi cetasi /
SpandaKār, Caturtho niḥṣyandaḥ, 2.2 vasuguptavacchivāya hi bhavati sadā sarvalokasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrādrūpaṃ paśyatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 12.0 sambhavaddivyatve hi cakṣuḥśrotre dharmī //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 27.0 ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 10.0 anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 8.0 te hi ravikaraspṛṣṭā agnimudvamanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 7.0 tena hi baddhā dehino na mucyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Tantrasāra
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 12.0 merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 3.0 kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
TantraS, Dvāviṃśam āhnikam, 21.2 kramaśo 'nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
Tantrāloka
TĀ, 1, 18.2 tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam //
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 1, 48.2 dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta //
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā //
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /
TĀ, 1, 70.1 mātṛkᄆpte hi devasya tatra tatra vapuṣyalam /
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 72.1 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 95.1 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
TĀ, 1, 116.1 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 131.2 viduste hyanavacchinnaṃ tadbhaktā api yānti mām //
TĀ, 1, 132.1 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 141.1 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 155.1 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 181.1 pratyukta eva siddhaṃ hi vikalpenānugamyate /
TĀ, 1, 190.2 tattvavargātpṛthagbhūtasamākhyānyata eva hi //
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 1, 250.2 bhūyaḥsthadharmajāteṣu niścayotpāda eva hi //
TĀ, 1, 256.2 guruśiṣyapade 'pyeṣa dehabhedo hyatāttvikaḥ //
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 268.2 yato hyakālakalitā saṃdhatte sārvakālikam //
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 2, 4.2 svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ //
TĀ, 2, 8.2 sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate //
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 2, 28.2 durvijñeyā hi sāvasthā kimapyetadanuttaram //
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 2, 47.1 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 10.1 bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 66.2 tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām //
TĀ, 3, 78.2 iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet //
TĀ, 3, 111.2 avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ //
TĀ, 3, 119.2 saṃvitprakāśaṃ māheśamata eva hyapekṣate //
TĀ, 3, 176.1 tathāhi tatragā yāsāvicchāśaktirudīritā /
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
TĀ, 3, 223.1 bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ /
TĀ, 3, 229.2 taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam //
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 3, 243.2 avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ //
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 3, 293.1 bhāvinyo 'pi hyupāsāstā atraivāyānti niṣṭhitim /
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 59.2 sa eva hi gurustatra hetujālaṃ prakalpyatām //
TĀ, 4, 73.1 ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ /
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 121.1 yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat /
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 124.1 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
TĀ, 4, 134.1 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
TĀ, 4, 154.1 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 160.1 karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ /
TĀ, 4, 162.1 yathāhi khaḍgapāśādeḥ karaṇasya vibhedinaḥ /
TĀ, 4, 184.1 kiṃciccalanametāvad ananyasphuraṇaṃ hi yat /
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 193.1 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
TĀ, 4, 196.1 nirākāre hi ciddhāmni viśvākṛtimaye sati /
TĀ, 4, 197.1 yathā hyabhedātpūrṇe 'pi bhāve jalamupāharan /
TĀ, 4, 205.1 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 4, 212.2 lokairālokyamāno hi dehabandhavidhau sthitaḥ //
TĀ, 4, 221.2 aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam //
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 4, 223.1 anyonyāśrayavaiyarthyānavasthā itthamatra hi /
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 4, 268.2 tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet //
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 272.1 viśvātmano hi nāthasya svasminrūpe vikalpitau /
TĀ, 4, 275.2 sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati //
TĀ, 4, 276.1 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
TĀ, 5, 99.2 parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam //
TĀ, 5, 105.2 ātmanyanātmābhimatau satyāmeva hyanātmani //
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 5, 142.2 saṃvedanaṃ hi prathamaṃ sparśo 'nuttarasaṃvidaḥ //
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 6, 6.2 kramākramau hi citraikakalanā bhāvagocare //
TĀ, 6, 9.1 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
TĀ, 6, 22.2 prāṇa eva śikhā śrīmattriśirasyuditā hi sā //
TĀ, 6, 26.2 anastamitasāro hi jantucakraprabodhakaḥ //
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 33.2 kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake //
TĀ, 6, 38.2 eṣa kālo hi devasya viśvābhāsanakāriṇī //
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 6, 62.1 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 6, 86.2 svātmautsukye prabuddhe hi vedyaviśrāntiralpikā //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 125.2 hṛdi caitroditistena tatra mantrodayo 'pi hi //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 6, 150.2 nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ //
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 195.2 evaṃ samāne 'pi vidhiḥ sa hi hārdīṣu nāḍiṣu //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 7, 23.2 tathā hi prāṇacārasya navasyānudaye sati //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 7, 48.2 udayastaddhi sacatuścatvāriṃśacchataṃ bhavet //
TĀ, 7, 50.2 udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram //
TĀ, 7, 52.1 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 8, 46.1 sarve devā nilīnā hi tatra tatpūjitaṃ sadā /
TĀ, 8, 81.1 sambhavantyapyasaṃskārā bhārate 'nyatra cāpi hi /
TĀ, 8, 86.2 tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ //
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
TĀ, 8, 172.2 tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 230.2 aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ //
TĀ, 8, 243.1 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 293.2 tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ //
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
TĀ, 8, 336.1 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 399.1 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
TĀ, 8, 445.1 mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre /
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 8, 449.2 bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau //
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 11.1 tasminsati hi tadbhāva ityapekṣaikajīvitam /
TĀ, 9, 18.2 upalabdhāpi vijñānasvabhāvo yo 'sya so 'pi hi //
TĀ, 9, 23.1 yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
TĀ, 11, 9.2 nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā //
TĀ, 11, 13.1 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
TĀ, 11, 23.1 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 38.2 yatra yatra hi bhogecchā tatprādhānyopayogataḥ //
TĀ, 11, 44.2 padaṃ hyavagamātmatvasamāveśāt tad ucyate //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 58.1 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
TĀ, 11, 73.2 tathā hi paravākyeṣu śruteṣvāvriyate nijā //
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 12, 5.2 nahyavaccheditāṃ kvāpi svapne 'pi viṣahāmahe //
TĀ, 12, 9.1 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
TĀ, 12, 20.2 tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ //
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 32.2 prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ //
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 16, 85.2 sa hi svecchāvaśātpāśānvidhunvanniva vartate //
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 115.2 devayogāṣṭake dve hi pratyekāṅgulapādataḥ //
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 144.1 dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 196.1 apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
TĀ, 16, 210.2 bāḍhameko hi pāśātmā śabdo 'nyaśca śivātmakaḥ //
TĀ, 16, 220.2 parāparāpadānyeva hyaghoryādyaṣṭakadvaye //
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
TĀ, 16, 260.1 saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām /
TĀ, 16, 262.1 so 'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ /
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
TĀ, 16, 270.1 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 286.1 tadvimarśasvabhāvā hi sā vācyā mantradevatā /
TĀ, 16, 296.2 dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ //
TĀ, 17, 13.2 āvāhanānantaraṃ hi karma sarvaṃ nigadyate //
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 65.2 chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā //
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 73.2 samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak //
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
TĀ, 17, 111.2 bhaveddhyetatsūcitaṃ śrīmālinīvijayottare //
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 19, 4.1 yadā hyāsannamaraṇe śaktipātaḥ prajāyate /
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 44.2 yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ //
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī vā bhogahānaye //
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
TĀ, 26, 5.2 pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā //
TĀ, 26, 17.1 tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ /
TĀ, 26, 37.1 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
TĀ, 26, 51.1 sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ /
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 12.1 pūjayet parayatnena pañcavaktraṃ tameva hi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.2 sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi //
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.1 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
ToḍalT, Caturthaḥ paṭalaḥ, 46.1 tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati /
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.3 yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām //
ToḍalT, Navamaḥ paṭalaḥ, 20.2 recake chinnamālāyāṃ satyaṃ hi suravandite //
ToḍalT, Navamaḥ paṭalaḥ, 35.1 yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati /
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
Ānandakanda
ĀK, 1, 1, 14.2 anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ //
ĀK, 1, 1, 17.2 sasaṃcavarṇāṃ nivṛttyā nikṣiptā niyutāni hi //
ĀK, 1, 2, 23.2 saurājye pūrṇavibhave nirapāye hyanindake //
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 110.1 kumbhakena hṛdambhoje samphullaṃ vidadhāti hi /
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 2, 123.1 pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 2, 189.2 hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam //
ĀK, 1, 2, 226.2 sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ //
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 3, 117.2 yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi //
ĀK, 1, 4, 42.1 taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam /
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 4, 463.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
ĀK, 1, 4, 501.1 sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
ĀK, 1, 4, 502.2 krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 6, 38.1 kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam /
ĀK, 1, 6, 75.2 eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake //
ĀK, 1, 6, 77.2 nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate //
ĀK, 1, 7, 9.2 rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ //
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 7, 85.2 tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ //
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 8, 7.2 jñātavyāḥ kramaśo devi hyuttamo madhyamo'dhamaḥ //
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 110.2 sattvaṃ saptame syātsamameva hi pārvati //
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 88.1 vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 106.2 etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi //
ĀK, 1, 10, 123.2 aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari //
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 12, 49.2 puruṣeśvaradevasya samīpe kuṇḍamasti hi //
ĀK, 1, 12, 70.2 ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi //
ĀK, 1, 12, 72.2 snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi //
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
ĀK, 1, 12, 75.1 jarāmaraṇanirmukto hyabadhyo nirjarairapi /
ĀK, 1, 12, 76.2 pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 94.1 divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ĀK, 1, 12, 129.2 padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca //
ĀK, 1, 12, 145.1 aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam /
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 12, 181.1 prācyāṃ hi tasya devasya samīpe kūpamasti ca /
ĀK, 1, 12, 183.1 taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi /
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 12, 186.2 yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi //
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 103.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
ĀK, 1, 15, 309.1 śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam /
ĀK, 1, 15, 335.1 navaparṇeti vijñeyā bhedā hyete sureśvari /
ĀK, 1, 15, 485.2 jāyante hi vikārāśca śṛṇu tānparameśvari //
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 19, 6.1 avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 19, 182.1 sātmyadravyavisargācca hyasātmyadravyasevanāt /
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 19, 207.2 pālayettaṃ prayatnena tadāyattā hyarogatā //
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 49.2 caturaśītilakṣāṇi hyāsanāni bhavanti hi //
ĀK, 1, 20, 49.2 caturaśītilakṣāṇi hyāsanāni bhavanti hi //
ĀK, 1, 20, 64.2 navamī śaṅkhinī caiva daśamī ca krameṇa hi //
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 73.1 anuccāryā hyavarṇā ca kuṇḍalinyāḥ samudbhavā /
ĀK, 1, 20, 73.2 prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 96.1 yadi gacchettasya bījo hutāśanamupaiti hi /
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 120.2 adhamo madhyamo devi hyuttamo'pi yathākramam //
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 20, 148.1 eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 164.1 svādhiṣṭhāne ca ratnābhe hyātmānaṃ paricintayet /
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 21, 8.1 dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate /
ĀK, 1, 21, 20.1 māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret /
ĀK, 1, 21, 44.2 idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
ĀK, 1, 23, 210.2 mūlikābandhanaṃ hyetadrasendrasya prakīrtitam //
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
ĀK, 1, 23, 581.1 ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 651.2 saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ //
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 1, 23, 732.2 susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca //
ĀK, 1, 24, 29.2 yasya yasya hi yo yogastasya tasya prayogataḥ //
ĀK, 1, 24, 182.2 baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam //
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 20.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
ĀK, 1, 25, 21.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //
ĀK, 1, 25, 28.1 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 1, 25, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
ĀK, 1, 25, 41.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
ĀK, 1, 25, 50.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
ĀK, 1, 25, 54.2 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
ĀK, 1, 25, 56.1 ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /
ĀK, 1, 25, 64.2 daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //
ĀK, 1, 25, 68.1 kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 81.2 kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //
ĀK, 1, 25, 84.1 tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
ĀK, 1, 25, 84.2 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //
ĀK, 1, 25, 89.1 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
ĀK, 1, 25, 96.1 iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 26, 7.1 ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ĀK, 1, 26, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
ĀK, 1, 26, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
ĀK, 1, 26, 23.2 adhaḥpātanayantraṃ hi tadetatparikīrtitam //
ĀK, 1, 26, 26.2 tiryakpātanametaddhi vārtikairabhidhīyate //
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
ĀK, 1, 26, 57.1 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 1, 26, 75.2 koṣṭhikāyantrametaddhi nandinā parikīrtitam //
ĀK, 1, 26, 76.2 pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //
ĀK, 1, 26, 79.2 pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //
ĀK, 1, 26, 80.1 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 99.1 gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 117.2 nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye //
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 144.1 adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /
ĀK, 1, 26, 148.1 adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet /
ĀK, 1, 26, 148.2 mūṣā hi krauñcikā proktā kumudī karahāṭikā //
ĀK, 1, 26, 153.1 cirādhmānasahā sā hi mūṣārthamatiśasyate /
ĀK, 1, 26, 160.1 krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /
ĀK, 1, 26, 166.1 evaṃ hi śvetavargeṇa rūpyamūṣā samīritā /
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 1, 26, 239.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
ĀK, 1, 26, 241.2 varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //
ĀK, 2, 1, 13.1 perojaśca navaitāni hyuparatnāni nirdiśet /
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 1, 146.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 154.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 170.2 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 200.2 aśanāttasya saṃsparśānmriyate sadya eva hi //
ĀK, 2, 1, 212.2 vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //
ĀK, 2, 1, 213.1 salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /
ĀK, 2, 1, 222.2 yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //
ĀK, 2, 1, 260.1 saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /
ĀK, 2, 1, 261.1 utpatyādi viṣasyādau kathitaṃ hi rasāyanam //
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 3, 3.1 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
ĀK, 2, 3, 4.2 himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat //
ĀK, 2, 3, 5.1 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam /
ĀK, 2, 3, 31.2 bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram //
ĀK, 2, 4, 21.2 gandhena tāmratulyena hyamlapiṣṭena lepayet //
ĀK, 2, 4, 31.2 liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā //
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 5, 31.2 evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ //
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 5, 55.2 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 7, 93.1 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //
ĀK, 2, 8, 82.2 pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ //
ĀK, 2, 8, 163.1 maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
ĀK, 2, 8, 176.1 purā proktaṃ hi kāntasya mayā te lakṣaṇādikam /
ĀK, 2, 8, 178.1 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa /
ĀK, 2, 9, 37.1 na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ /
ĀK, 2, 9, 40.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
ĀK, 2, 9, 89.1 atasīvallikā sā hi pāradasya nibandhinī /
Āryāsaptaśatī
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Āsapt, 2, 202.2 bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ //
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āsapt, 2, 459.2 kākānām iva śauklyaṃ tad api hi na cirād anarthāya //
Āsapt, 2, 482.2 varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇikakalpaś ca //
Āsapt, 2, 483.2 svapneneva hi vihito nayanamanohāriṇā tena //
Āsapt, 2, 531.1 vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai /
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Āsapt, 2, 649.1 saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 20, 7, 1.0 āgantunijayorbhedakaṃ lakṣaṇamāha āganturhītyādi //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 38.0 atra hetumāha ekaiko'pi hītyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 27.2, 3.0 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Sū., 26, 85.2, 4.0 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 13.0 ānnakāryatva eva prāṇānāṃ hetumāha tadindhanā hītyādinā //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 6.0 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 8, 5.0 vacanaṃ hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatanti hi iti //
ĀVDīp zu Ca, Vim., 1, 8, 5.0 vacanaṃ hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatanti hi iti //
ĀVDīp zu Ca, Vim., 1, 10.2, 2.0 atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 15.0 ete hi yāvaddravyabhāvina eva guṇāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 1, 22.10, 4.0 ṛtusātmyaṃ hi ṛtumapekṣata iti ṛtusātmyāpekṣaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 26.0 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 30.2, 11.0 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 38.2, 7.0 vacanaṃ hi tasmāt tatsaṃyogād acetanaṃ cetanāvadiva liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 49.2, 4.0 atraiva dṛṣṭāntamāha kartā hītyādi //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 3.0 ityanena tathā hyudāharaṇena ca //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 117.2, 1.0 karmaṇaḥ phalasaṃbandhiniyamam āha na hītyādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 2.0 nimittagrahaṇaṃ kāraṇajñānaṃ kāraṇaṃ hi dṛṣṭvā kāryaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 5.0 tattvajñānamapi hi mokṣaṃ janayitvā nivartata eva kāraṇābhāvāt //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 16.0 imāṃ hi vikṛtimāyuṣo 'ntargatasya jñānārthaṃ vadanti //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 5.0 lavaṇe saṃskārapakṣe hi lavaṇasamaṃ bhallātakam antardhūmadagdhaṃ grāhyam //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 14.2, 3.0 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 4.0 viparyayeṇa tapaḥprabhṛtivirahe rasāyanasyāphalatām āha na hītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 2.0 tadeva śukravaicitryaṃ sphoṭayati na hītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 10.0 śabdādiguṇavṛttir yā cetasā hy anubhūyate //
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 6.0 bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā //
ŚSūtraV zu ŚSūtra, 3, 29.1, 9.0 caśabdo hy arthavācy atra yasmāj jñānaprabodhane //
Śukasaptati
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 6, 5.2 iha loke hi dhanināṃ paro 'pi svajanāyate /
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 7, 6.4 stokārthaprārthanāndīnāndṛṣṭvodārānhi yācakān /
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 25.18 atikleśena ye hyarthā dharmasyātikrameṇa ca /
Śyainikaśāstra
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Śyainikaśāstra, 2, 30.1 sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi /
Śyainikaśāstra, 3, 9.1 āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ /
Śyainikaśāstra, 3, 13.1 iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam /
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //
Śyainikaśāstra, 3, 28.1 manaso hyabhimānena yathā sambandhamṛcchati /
Śyainikaśāstra, 3, 61.2 vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā //
Śyainikaśāstra, 3, 61.2 vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā //
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 3, 76.1 na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ /
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śyainikaśāstra, 4, 54.2 kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ //
Śyainikaśāstra, 4, 61.2 yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 5, 10.2 mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā //
Śyainikaśāstra, 5, 69.2 śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ //
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śyainikaśāstra, 5, 75.1 nānāvidhā hi kṛmayo dṛśyante teṣu yojayet /
Śyainikaśāstra, 6, 23.1 īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā /
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Śyainikaśāstra, 6, 37.2 lakṣye moko baharyā hi janayatyadbhutaṃ rasam //
Śyainikaśāstra, 6, 39.2 anivāryo hi bībhatsaṃ carakho janayatyalam //
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Śyainikaśāstra, 7, 26.2 prajānāṃ hitakāmena hyagastyena mahātmanā //
Śāktavijñāna
ŚāktaVij, 1, 29.1 śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 86.1 lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /
ŚdhSaṃh, 2, 12, 118.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
ŚdhSaṃh, 2, 12, 126.1 raktabheṣajasaṃparkānmūrchito'pi hi jīvati /
ŚdhSaṃh, 2, 12, 158.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //
ŚdhSaṃh, 2, 12, 166.1 sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /
ŚdhSaṃh, 2, 12, 203.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.3 tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 9.0 tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.2 darduraṃ nihitaṃ hyagnau kurute darduradhvanim //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.1 yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.3 kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.1 karpaṭena samāyuktā sā hi vajropamā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.1 ke te doṣāḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.1 tiryakpātanamapyāha tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.1 athāparāṇyapi prasaṅgato likhyante tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.2 svedayeddolikāyantre hyamlavarge dinatrayam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 14.1 viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.1 anyatrāpi dṛśyate tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.1 atra kvacidviparītatā dṛśyate tathāhi /
Abhinavacintāmaṇi
ACint, 2, 1.2 mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 13.2 pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam //
AgRPar, 1, 38.2 pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam //
AgRPar, 1, 39.2 kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 7.2 kāśmīradeśasambhūtā kastūrī hy adhamā matā //
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 21.2 vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 66.2 tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //
BhPr, 6, 8, 94.2 ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //
BhPr, 6, 8, 143.2 āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /
BhPr, 6, 8, 145.2 suvarṇagairikaṃ tvanyattato raktataraṃ hi tat //
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
BhPr, 7, 3, 29.1 yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /
BhPr, 7, 3, 34.2 vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //
BhPr, 7, 3, 35.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
BhPr, 7, 3, 103.2 medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 7, 3, 192.1 athavā pāradasyārdhaṃ śuddhagandhakameva hi /
BhPr, 7, 3, 203.2 śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
BhPr, 7, 3, 246.2 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Dhanurveda
DhanV, 1, 76.1 dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam /
DhanV, 1, 81.2 yojayet triprakāraṃ hi kāryeṣvapi yathākramam //
DhanV, 1, 90.2 tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ //
DhanV, 1, 99.1 śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu //
DhanV, 1, 100.2 catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset /
DhanV, 1, 103.2 sthūlaṃ caivāti sūkṣmaṃ ca hyapakvapakvabhūmijam //
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
DhanV, 1, 136.1 bhrāmarī kathitā hyeṣā sadbhiśca śramakarmaṇi /
DhanV, 1, 150.1 ayastu kākatuṇḍena carma cārāmukhena hi /
DhanV, 1, 157.2 svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi //
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 4.3 kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya //
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 1, 15.2 ghaṭasya nirmalārthāya hy antardhautiś caturvidhā //
GherS, 2, 8.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā /
GherS, 2, 22.2 namrāṅgaṃ vāmapadaṃ hi dakṣajānūpari nyaset //
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 3, 11.1 samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate /
GherS, 3, 13.2 ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ //
GherS, 3, 42.2 sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi //
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 5, 8.2 yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ //
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 87.1 mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje /
GherS, 5, 93.1 ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
GherS, 6, 16.2 dhyāyet tejomayaṃ brahma tejodhyānaṃ tad eva hi //
GherS, 6, 17.2 dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi //
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 1, 80.2 aho gurutamaṃ hy etatkāryārthī vaṭur apy aham //
GokPurS, 2, 6.1 tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ /
GokPurS, 2, 16.2 janmabhūmitvabudhyā hi mamāpy asty atra gauravam //
GokPurS, 2, 32.2 śivarātriś ceti devā durlabhaṃ hi catuṣṭayam //
GokPurS, 2, 71.2 kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī //
GokPurS, 2, 76.1 pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi /
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 57.2 pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi //
GokPurS, 4, 57.2 tena pāpena mahatā prajā hy āsann upadrutāḥ //
GokPurS, 4, 66.1 yāvad asthīni jantūnāṃ tāmragauryāṃ vasanti hi /
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 60.2 kadācit paryaṭan tīrthān kutsas tatrāgato hy abhūt //
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 44.2 bhṛguputra ṛcīkas tu hy upayeme ca kanyakām //
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 9, 5.2 mahāpātakayuktāś ca hy upapātakinas tathā //
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 9, 72.2 mahāpātakayukto vā saṃyukto hy upapātakaiḥ //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 2.1 tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa /
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 13.1 tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi /
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 87.1 gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā /
GokPurS, 11, 10.2 sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu //
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 30.1 prasannīkṛtya viśveśaṃ samprāpte hy antime yuge /
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 48.2 tatra śālūkinī nāma nadī hy āste malāpahā //
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
GokPurS, 11, 65.1 āvirbabhūva purato hy asmākaṃ parameśvaraḥ /
GokPurS, 11, 76.1 āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye /
GokPurS, 11, 82.1 pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ /
GokPurS, 12, 13.2 gokarṇaṃ rakṣamāṇās te tatra hy āsan gaṇānvitāḥ //
GokPurS, 12, 51.2 yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi //
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 38.1 prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
GorŚ, 1, 60.1 na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ /
GorŚ, 1, 77.1 udarāt paścime bhāge hy adho nābher nigadyate /
GorŚ, 1, 78.1 badhnāti hi sirājālam adhogāmi śirojalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.1 brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 6.0 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.10 viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.0 pathyavarge hi tasya gṛhītatvāt //
Haribhaktivilāsa
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 1, 70.1 yady ete hy upakalperan devatākrośabhājanāḥ /
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 112.3 svamātaraṃ parityajya śvapacīṃ vandate hi saḥ //
HBhVil, 1, 135.1 vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam /
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 154.2 koṭikoṭisahasrāṇi hyupapāpāni yāny api /
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
HBhVil, 1, 210.1 sādhyasiddho dviguṇikaḥ sādhyasādhyo hy anarthakaḥ /
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 157.1 vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi /
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 238.2 devagandharvayakṣāṇāṃ sarvathā durlabho hy asau //
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 4.2 tasmād avaśyaṃ sarvatra sadācāro hy apekṣyate //
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 3, 18.3 ācārād vardhate hy āyur ācāro hanty alakṣaṇam //
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
HBhVil, 3, 52.3 anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ //
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 252.2 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat /
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /
HBhVil, 4, 12.2 śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ //
HBhVil, 4, 41.2 rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet /
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 186.2 yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi /
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 327.1 yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi /
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 4, 368.1 yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ /
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
HBhVil, 5, 4.1 aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ /
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 58.1 āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi /
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 78.1 tathā hi /
HBhVil, 5, 81.2 kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ //
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 272.2 pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate //
HBhVil, 5, 309.3 śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi //
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 326.3 rekhāś ca keśarākārā nārasiṃho mato hi saḥ //
HBhVil, 5, 334.2 hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi /
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 406.1 pramāṇam asti sarvasya sukṛtasya hi putraka /
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 4.1 haṭhavidyāṃ hi matsyendragorakṣādyā vijānate /
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Prathama upadeśaḥ, 65.2 tathā hi gorakṣavacanam //
HYP, Dvitīya upadeśaḥ, 58.2 viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi //
HYP, Tṛtīya upadeshaḥ, 1.2 sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī //
HYP, Tṛtīya upadeshaḥ, 7.2 idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam //
HYP, Tṛtīya upadeshaḥ, 16.1 na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 48.1 gośabdenoditā jihvā tat praveśo hi tāluni /
HYP, Tṛtīya upadeshaḥ, 57.2 uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī //
HYP, Tṛtīya upadeshaḥ, 60.1 sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ /
HYP, Tṛtīya upadeshaḥ, 62.2 ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ //
HYP, Tṛtīya upadeshaḥ, 71.1 badhnāti hi sirājālam adhogāmi nabhojalam /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī /
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
HYP, Caturthopadeśaḥ, 61.2 manaso hy unmanībhāvād dvaitaṃ naivolabhyate //
HYP, Caturthopadeśaḥ, 70.1 brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ /
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Janmamaraṇavicāra
JanMVic, 1, 6.2 vyāpako hi śivaḥ svecchākᄆptasaṃkocamudraṇāt /
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 30.0 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā //
JanMVic, 1, 100.2 ko hi nāma śarīrāya dharmāpetaṃ samācaret /
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 119.0 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 155.1 ye ca svabhyastavijñānamayāḥ śivamayā hi te /
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 7.0 itarathā hi paśor ācchādanaṃ syāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 38.0 triṣatyā hi devāḥ //
KaṭhĀ, 2, 2, 75.0 triṣatyā hi devāḥ //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //
KaṭhĀ, 2, 5-7, 53.0 vāryavṛtaṃ hy enayoḥ //
KaṭhĀ, 3, 4, 193.0 āpo hi ṣṭhā mayobhuva iti //
KaṭhĀ, 3, 4, 231.0 andho hi bhagaḥ //
KaṭhĀ, 3, 4, 401.0 etāvaddhīme //
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 40.2 dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte //
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
KokSam, 1, 85.2 tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā //
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.1 kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi /
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
MuA zu RHT, 2, 6.2, 21.1 kiṃnarayantram ādāya hy oṣadhyā lepayettalam /
MuA zu RHT, 2, 7.2, 4.0 hi niścitam //
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 18.2, 9.1 lelihāno hi dhātūṃśca pīḍyamāno bubhukṣayā /
MuA zu RHT, 3, 4.2, 22.1 catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ /
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 12.1 iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ /
MuA zu RHT, 3, 17.2, 7.3 āloḍya hy amlavargeṇa śulbabhāṇḍe nidhāpayet //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 5, 7.2, 3.3 same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 15, 6.2, 3.0 ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ //
MuA zu RHT, 15, 11.2, 3.0 hiśabdo yuktārtha iti //
MuA zu RHT, 15, 15.2, 4.0 drutibhāgo vṛddhau hyadhikaḥ syāditi vyaktiḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 17.2, 4.0 hi niścitam //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 46.2, 1.4 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.2 sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā //
Nāḍīparīkṣā, 1, 6.2 yatnavāṃstāṃ parīkṣeta hyabhyāsādeva lakṣyate //
Nāḍīparīkṣā, 1, 48.1 samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā /
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
ParDhSmṛti, 1, 15.2 śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ //
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 1, 33.2 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 1, 48.2 hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ //
ParDhSmṛti, 1, 49.1 apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā /
ParDhSmṛti, 1, 55.2 na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
ParDhSmṛti, 1, 61.1 kṣatriyo hi prajā rakṣañ śastrapāṇiḥ pradaṇḍavān /
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
ParDhSmṛti, 6, 52.1 praṇamya śirasā grāhyam agniṣṭomaphalaṃ hi tat /
ParDhSmṛti, 6, 61.2 brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ //
ParDhSmṛti, 7, 8.1 asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
ParDhSmṛti, 7, 18.1 rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi /
ParDhSmṛti, 7, 19.2 āture snānotpanne daśakṛtvo hy anāturaḥ //
ParDhSmṛti, 8, 19.2 brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ //
ParDhSmṛti, 9, 9.2 prahṛtā vā mṛtā vāpi taddhi hetur nipātane //
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 10, 2.2 amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 11, 24.2 sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 51.1 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 80.1 saṃkrāmanti hi pāpāni tailabindur ivāmbhasi /
Rasakāmadhenu
RKDh, 1, 1, 9.1 mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /
RKDh, 1, 1, 14.1 sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /
RKDh, 1, 1, 27.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 82.1 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 86.1 etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 97.2 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 102.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
RKDh, 1, 1, 121.1 patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RKDh, 1, 1, 121.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
RKDh, 1, 1, 136.2 tiryakpātanametaddhi vārtikair abhidhīyate //
RKDh, 1, 1, 142.3 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RKDh, 1, 1, 161.2 adhaḥpātanayantraṃ hi tadetat parikīrtitam //
RKDh, 1, 1, 206.2 iyaṃ hi toyamṛtproktā durbhedyā salilairapi //
RKDh, 1, 1, 222.2 saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //
RKDh, 1, 1, 236.1 vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /
RKDh, 1, 2, 20.1 uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /
RKDh, 1, 2, 30.1 puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RKDh, 1, 5, 4.2 alambuṣā balā kolī hyāsphoṭā kharamañjarī //
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
RKDh, 1, 5, 9.2 eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā //
RKDh, 1, 5, 12.1 abhrakātṣoḍaśāṃśena hyekaikaṃ tatra nikṣipet /
RKDh, 1, 5, 29.1 vaṃgasya hi vidhānena tālasya hatasya ca /
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 15.0 te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate //
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 41.2, 11.0 sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam //
RRSṬīkā zu RRS, 8, 62.2, 19.0 śithilānām eva hi teṣām mocayitum śakyatvāt //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 38.2, 27.1 uktaṃ hi paribhāṣādhyāye /
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
RRSṬīkā zu RRS, 10, 64.2, 1.0 puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ //
Rasasaṃketakalikā
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 22.1 pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 2, 16.1 tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
RSK, 2, 41.2 ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //
RSK, 2, 59.2 trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
RSK, 4, 55.1 rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ /
RSK, 4, 62.2 laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam //
RSK, 4, 66.2 unmādāpasmṛtī hanti hyunmādagajakeśarī //
RSK, 4, 88.2 balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt //
RSK, 4, 89.2 kapardakāmbulohāni yasmin kṣipte galanti hi //
RSK, 4, 94.2 pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ //
RSK, 4, 104.1 sarvarogaharo hyeṣa nijauṣadhānupānataḥ /
RSK, 4, 108.2 mardayennimbunīreṇa yāvadaikyaṃ hi jāyate //
RSK, 5, 3.1 kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi /
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
RSK, 5, 14.1 śukrastambhakarī hyeṣā balamāṃsavivardhinī /
Rasataraṅgiṇī
RTar, 3, 1.1 mūṣā hi kumudī khyātā proktā kumudikā ca sā /
RTar, 3, 23.1 aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā /
RTar, 3, 31.2 pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā //
RTar, 4, 39.2 darvikāyantram etaddhi gandhaśodhanasādhakam //
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RTar, 4, 46.1 etaddhi nāḍikāyantraṃ bhiṣagbhiḥ parikīrtitam /
Rasārṇavakalpa
RAK, 1, 66.1 pattrahaṃsagamanī gajadhvajī lajjakārkanamitā hy anāmikā /
RAK, 1, 133.1 saptame dhūmavedhi syādaṣṭame hyavalokitam /
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
RAK, 1, 438.2 asti kaṅkaṇake deśe āryā bhagavatī hi sā /
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //
RAK, 1, 441.1 evaṃ hi pratyayaṃ dṛṣṭvā lohaṃ tallepayedbudhaḥ /
RAK, 1, 484.2 guṭikāṃ tāṃ mukhe kṣiptvā hyadṛśyo jāyate naraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 2, 81.1 tena hi śāriputra bhāṣiṣye etamartham //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 2, 121.1 na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate //
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 155.2 tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam /
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 173.2 adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām //
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
SDhPS, 5, 98.1 tena hi kāśyapa upamāṃ te kariṣyāmi //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 5, 176.1 tathāgatasya prajñābhāsamā hyādityacandravat /
SDhPS, 5, 184.1 yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ /
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 242.2 evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam //
SDhPS, 7, 255.3 vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ //
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 9, 4.1 asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca //
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 46.1 bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitā bhāṣāmi bhāṣiṣye ca //
SDhPS, 10, 70.2 paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 170.1 devadatto hi bhikṣavo mama kalyāṇamitram //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 115.2 eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
SDhPS, 14, 30.2 mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ //
SDhPS, 14, 31.1 darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante //
SDhPS, 14, 75.2 tena hi kulaputrāḥ sarva eva prayatā bhavadhvam //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 31.2 dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 48.2 durlabhaprādurbhāvā hi bhikṣavastathāgatā iti //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.2 puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi //
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham //
SkPur (Rkh), Revākhaṇḍa, 1, 23.2 yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila //
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, 1, 49.2 śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.3 śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.2 īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.1 sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.2 na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.1 balena tejasā caiva hyadhiko yo bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 31.2 tasmād vikṣobhyamāṇā hi diggajairambudopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 18.2 nadīmapaśyaddeveśo hyanaupamyajalāśayām //
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 8, 17.2 praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.1 paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 44.1 layamāyāti yasmāddhi jagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 9, 2.2 nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate //
SkPur (Rkh), Revākhaṇḍa, 9, 34.1 etacchrutvā mahātejā hyamṛtāyāstato vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 9, 52.1 varadānānmahābhāgā hyadhikā cocyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 10, 51.1 punarāvartamānāste jāyante hi caturyuge /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 11.1 teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā /
SkPur (Rkh), Revākhaṇḍa, 11, 31.1 duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 11, 39.1 na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate /
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 67.1 gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 79.2 yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 87.2 eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 11, 87.2 eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 12, 13.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite /
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 26.1 tatra sarvānnayiṣyāmi prasannā varadā hyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 13, 47.1 saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 17.1 nityaṃ saṃnihitastatra śaṅkaro hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 17, 29.1 purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 54.2 dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam //
SkPur (Rkh), Revākhaṇḍa, 20, 7.1 evaṃ hi vyākulībhūte sarvauṣadhijalojjhite /
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 27.1 tvadādhārā hi deveśa sarve lokā vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 36.2 upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi //
SkPur (Rkh), Revākhaṇḍa, 20, 37.2 nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate //
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 20, 53.2 niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 21, 10.1 siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 46.1 evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare /
SkPur (Rkh), Revākhaṇḍa, 21, 46.2 agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake //
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 66.2 sarve samāgatāstāṃ vai paśyanti hyamareśvare //
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 22, 8.2 dātā hyaham asaṃdeho yadyapi syāt sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 26, 37.1 taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 87.1 tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam /
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 144.2 anena vidhinā sārdhaṃ māsi māsi hy apakramet //
SkPur (Rkh), Revākhaṇḍa, 27, 4.1 vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 1.3 krīḍate hyumayā sārddhaṃ nāradas tatra cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 3.2 dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 28, 5.2 cintayāmāsa deveśo bhramaṇaṃ tripurasya hi //
SkPur (Rkh), Revākhaṇḍa, 28, 33.2 dhvajā hyakampitāḥ petuśchatrāṇi vividhāni ca //
SkPur (Rkh), Revākhaṇḍa, 28, 61.2 virūpanayanasyāpi virūpākṣasya caiva hi //
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 68.2 dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām //
SkPur (Rkh), Revākhaṇḍa, 28, 69.1 mlecchānām api ca mleccho durnivāryo hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 112.1 manasāpi smared yastu bhaktyā hyamarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 133.1 amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 134.1 samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 28, 142.3 adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau //
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 12.2 daridro hy asahāyaśca bhāryārthe varayāmi tām //
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 33, 38.3 samayaṃ kartum icchāmi kanyādāne hyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 33, 45.1 sa mṛto hyagniloke tu krīḍate surapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 45.2 eṣa te hyagnitīrthasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 34, 13.1 śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 7.2 tiṣṭha yāvad yugasyāntaṃ punarjanma hyavāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 36, 10.1 praṇamya śirasā bhūmim āgato 'sau hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 3.2 śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe vā hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 39, 28.1 mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 39, 30.1 lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau /
SkPur (Rkh), Revākhaṇḍa, 39, 32.2 evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 5.2 marīceśca guṇā hyete santi tasya ca bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 42, 22.2 apālayacca taṃ garbhaṃ yāvatputro hyajāyata //
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 43, 2.2 svalpenāpi hi dānena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 24.2 saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 27.1 tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 43, 30.1 rudradehādviniṣkrāntā tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 44, 28.2 pratyakṣo dṛśyate 'dyāpi pratyayo hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 44, 30.1 evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 17.1 darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 17.2 hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho //
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 22.1 svecchayā me vaselloke kāñcane bhavane hi saḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 51, 25.1 nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te /
SkPur (Rkh), Revākhaṇḍa, 51, 60.1 sarvasyāpi hi dānasya saṃkhyāstīha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 51, 61.1 yatra gaur dṛśyate rājan sarvatīrthāni tatra hi /
SkPur (Rkh), Revākhaṇḍa, 54, 10.3 mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya //
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 54, 19.2 sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 22.2 prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī //
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 33.1 narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam /
SkPur (Rkh), Revākhaṇḍa, 55, 13.3 trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe //
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 55, 21.2 nādharmaniratā dātuṃ labhante dānamatra hi //
SkPur (Rkh), Revākhaṇḍa, 55, 27.1 kulāni pretabhūtāni sarvāṇyapi hi tārayet /
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 22.1 dūṣayeta kulaṃ kvāpi kathaṃ rakṣyā hi bālikā /
SkPur (Rkh), Revākhaṇḍa, 56, 77.2 dṛśyate sā varārohā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 57, 30.1 cūrṇībhūtau hi tau dṛṣṭvā kuṇḍasyopari bhūmipa /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 5.2 ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 65, 11.3 ānando hi bhavatteṣāṃ pratijanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 42.3 keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 63.1 ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava /
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 67, 85.2 mā mānusparśayatvaṃ hi kumāryahaṃ kulottama /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /
SkPur (Rkh), Revākhaṇḍa, 69, 5.2 kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 72, 13.2 paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 72, 23.3 viśadhvaṃ romakūpeṣu hyuccaiḥśravahayasya tu //
SkPur (Rkh), Revākhaṇḍa, 72, 35.2 tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 59.1 tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 74, 5.2 tatsarvaṃ śatasāhasram ājñayā gautamasya hi //
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 78, 14.2 vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 30.1 dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam /
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 83, 1.4 hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam //
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 52.2 iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 53.3 piturvākyena sā bālottamā hyāgatāntikam //
SkPur (Rkh), Revākhaṇḍa, 83, 54.2 kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 69.2 śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 83, 69.2 śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 102.2 godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 106.1 ṛṣayo romakūpeṣu hyasaṃkhyātās tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 8.3 tathāpi hi kṛtaṃ pāpam upabhogena śāmyati //
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 85, 1.3 brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat //
SkPur (Rkh), Revākhaṇḍa, 85, 33.1 ciñciṇīcampakopete hyagastitaruchādite /
SkPur (Rkh), Revākhaṇḍa, 85, 47.2 saṅgamād ardhakrośe sā udyānānte hi vidyate /
SkPur (Rkh), Revākhaṇḍa, 85, 54.1 samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 85, 95.1 liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 85, 96.1 revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 90, 45.1 tena śabdena mahatā hyārūḍho dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 53.3 hiraṇyakaśipuprakhyānapumāṃso hi te 'cyuta //
SkPur (Rkh), Revākhaṇḍa, 90, 57.1 tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 90, 73.2 yathā 'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 74.2 māsi mārgaśire pārtha hyekādaśyāṃ site 'hani //
SkPur (Rkh), Revākhaṇḍa, 90, 87.1 te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 91.2 śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 95, 5.2 naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam //
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 12.2 saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 26.2 nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet //
SkPur (Rkh), Revākhaṇḍa, 97, 47.1 gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 89.1 putro jāto hyaputrasya parāśarasutasya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /
SkPur (Rkh), Revākhaṇḍa, 97, 129.1 yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 25.2 teṣāṃ pāpāni līyante hyudake lavaṇaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 98, 31.2 bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi //
SkPur (Rkh), Revākhaṇḍa, 98, 35.3 praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 5.2 prāpnuhyajagarat tvaṃ hi bhujaṅga kṣudrajantuka //
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 60.3 megharūpo hyahaṃ prokto varṣayāmi ca bhūtale //
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 96.1 sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 103, 103.2 saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 108.2 varadānena te devā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 103, 114.2 prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 119.2 putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 128.1 aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyā hyabāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 136.2 indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 103, 159.1 na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 103, 181.1 tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa /
SkPur (Rkh), Revākhaṇḍa, 103, 184.2 dānāni tatra deyāni hyannamukhyāni sarvadā //
SkPur (Rkh), Revākhaṇḍa, 103, 189.1 putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 199.1 evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 103, 199.2 samantācchastrapātena hyeraṇḍīsaṅgame nṛpa //
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
SkPur (Rkh), Revākhaṇḍa, 106, 18.1 śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 24.1 evaṃ kumāraḥ sambhūto hy anadhītya sa vedavit /
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 12.2 paraṃ hi sukhamutsṛjya karśayanvai kalevaram //
SkPur (Rkh), Revākhaṇḍa, 121, 3.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 121, 5.1 ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 9.2 tataḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 7.2 paryāyeṇa samutpannā hyanulomavilomataḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 3.1 tatra tīrthe hi yatkiṃcid dīyate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 35.1 pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 131, 27.2 mahādevo jagaddhātā hyuvāca parayā girā //
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 133, 4.2 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 136, 3.1 tasya patnī mahābhāgā hyahalyā nāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 136, 4.2 mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 10.2 teṣāṃ samāgame pārtha śrama eva hi kevalam //
SkPur (Rkh), Revākhaṇḍa, 141, 2.1 jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā /
SkPur (Rkh), Revākhaṇḍa, 142, 6.2 nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi //
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 29.1 ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 61.1 yāvaddhi yānti lokeṣu mahābhūtāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 99.1 pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 56.2 tacca gavyūtimātraṃ hi tīrthaṃ tataḥ pravakṣate //
SkPur (Rkh), Revākhaṇḍa, 146, 86.1 yathāyathā hi pibati pītvā dhūnāti mastakam /
SkPur (Rkh), Revākhaṇḍa, 146, 89.2 garjannṛṣimanuṣyāṃśca dharmarūpo hi dharmaja //
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /
SkPur (Rkh), Revākhaṇḍa, 149, 21.1 upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca /
SkPur (Rkh), Revākhaṇḍa, 150, 30.1 ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 41.1 tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 24.1 jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam /
SkPur (Rkh), Revākhaṇḍa, 153, 13.2 śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 28.1 sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 30.1 tapobalena mahatā hyādityeśvarasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 34.1 kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 35.3 mama pratijñā deveśa hyādityeśvaradarśane //
SkPur (Rkh), Revākhaṇḍa, 153, 38.1 tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate /
SkPur (Rkh), Revākhaṇḍa, 153, 42.2 tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 23.3 śuklatīrthasya yo vettā nānyo vettā hi kaścana //
SkPur (Rkh), Revākhaṇḍa, 155, 24.2 tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 37.2 madīyā bhāratī tasya kathanīyā hyaśaṅkitam //
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 155, 62.2 tato hyāvāṃ praṇāmānte yamena yamamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 155, 73.2 śītalaṃ salilaṃ yatra pibanti hyamṛtopamam //
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 155, 83.2 gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha //
SkPur (Rkh), Revākhaṇḍa, 155, 85.1 bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 155, 89.1 duścarmāṇo durbhagāśca jāyante mānavā hi te /
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 94.1 narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 156, 31.1 api vālāgramātraṃ hi dattaṃ bhavati cākṣayam /
SkPur (Rkh), Revākhaṇḍa, 157, 2.1 taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 158, 3.1 pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 158, 3.2 kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 158, 18.2 tatphalaṃ jāyate pārtha hyekena śivayoginā //
SkPur (Rkh), Revākhaṇḍa, 159, 1.3 narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 16.1 avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 22.2 ayonigo vṛko hi syād ulūkaḥ krayavañcanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 43.1 śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 45.2 hitānāma hi tā nāḍyastāsāṃ madhye śaśiprabhā //
SkPur (Rkh), Revākhaṇḍa, 159, 47.1 gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 77.2 ikṣudaṇḍamayaṃ baddhvā hyuḍupaṃ paṭṭabandhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.1 tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 20.2 narmadāyāṃ prasaṅgena hyaṅkūro rākṣaseśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 28.2 sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 169, 17.2 aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi //
SkPur (Rkh), Revākhaṇḍa, 170, 12.1 aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām /
SkPur (Rkh), Revākhaṇḍa, 170, 13.2 etasminnantare tāta rakṣako nagarasya hi //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 8.1 mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 12.1 māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 28.1 śrūyatāṃ mama vākyaṃ ca bhavadbhiḥ pṛcchito hyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 29.2 tailābhyaktaśirogātre mayā yūkā ghṛtā na hi //
SkPur (Rkh), Revākhaṇḍa, 171, 42.2 īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm //
SkPur (Rkh), Revākhaṇḍa, 171, 58.1 mariṣyati na me bhartā hyādityo nodayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 171, 60.1 svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi /
SkPur (Rkh), Revākhaṇḍa, 172, 24.1 taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 172, 25.1 niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam /
SkPur (Rkh), Revākhaṇḍa, 172, 36.1 tapastapantau tau tatra hyadyāpi kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 55.2 anivartikā gatis teṣāṃ rudraloke hyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 173, 5.2 tato hi devadeveśaḥ paryaṭan pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 175, 3.1 pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 3.2 gabhastigaṃ ca tasyādho hyandhatāmisrameva ca //
SkPur (Rkh), Revākhaṇḍa, 175, 4.1 pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /
SkPur (Rkh), Revākhaṇḍa, 176, 11.3 yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 4.1 tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam /
SkPur (Rkh), Revākhaṇḍa, 177, 9.2 tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret //
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 178, 8.1 avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara /
SkPur (Rkh), Revākhaṇḍa, 178, 11.1 agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 15.1 ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 6.1 purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 17.1 adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
SkPur (Rkh), Revākhaṇḍa, 180, 39.3 asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi //
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 46.2 asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate //
SkPur (Rkh), Revākhaṇḍa, 180, 57.1 daśāśvamedhike rājannityaṃ hi daśamī śubhā /
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 49.2 cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam //
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
SkPur (Rkh), Revākhaṇḍa, 181, 58.1 bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā /
SkPur (Rkh), Revākhaṇḍa, 181, 65.2 kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame /
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 182, 36.2 ye 'pi te śatasāhasrāstvaritā hyāgatāstviha //
SkPur (Rkh), Revākhaṇḍa, 182, 48.2 ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam //
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 183, 12.1 ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 183, 15.1 pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 18.2 gatvā hyādivarāhaṃ tu samprāpte daśamīdine //
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 189, 20.1 tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 189, 42.2 śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 4.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 190, 10.1 nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 11.2 tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /
SkPur (Rkh), Revākhaṇḍa, 191, 2.1 dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 8.1 vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 14.1 vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 193, 51.2 kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca //
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 193, 67.2 etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 193, 70.1 sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau /
SkPur (Rkh), Revākhaṇḍa, 194, 3.2 iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 194, 7.2 prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 63.2 prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī //
SkPur (Rkh), Revākhaṇḍa, 194, 69.3 sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām //
SkPur (Rkh), Revākhaṇḍa, 195, 11.2 suvarṇasya ravirdānaṃ dharmarājo hyanantakam //
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 196, 4.2 jātismaro hi jāyeta punarmānuṣyam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 4.1 daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 22.3 doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati //
SkPur (Rkh), Revākhaṇḍa, 198, 31.1 svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 47.1 dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 54.2 anādinidhanā devī hyapratarkyā sureśvara //
SkPur (Rkh), Revākhaṇḍa, 198, 55.1 yadi tuṣṭo 'si deveśa hyumā me varadā yadi /
SkPur (Rkh), Revākhaṇḍa, 198, 66.2 kānyakubje sthitā gaurī rambhā hyamalaparvate //
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 200, 15.1 tryāpaṃ hi kurute vipra ullekhatrayam ācaret /
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //
SkPur (Rkh), Revākhaṇḍa, 207, 6.1 svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 208, 8.1 ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā /
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 209, 8.1 īdṛgguṇā hi ye viprā bhavanti nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 18.2 yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam /
SkPur (Rkh), Revākhaṇḍa, 209, 63.1 sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim /
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 96.2 te tamādāya hi narake ghore rauravasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 130.2 agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt //
SkPur (Rkh), Revākhaṇḍa, 209, 160.3 saṃsārasāgare hyatra patitānāṃ durātmanām //
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 164.1 tato yonisahasreṣu gatistiryakṣu caiva hi /
SkPur (Rkh), Revākhaṇḍa, 209, 165.1 snāpitaśca tvayā tīrthe hyasmin parvasamāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 173.1 tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 175.1 itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 209, 185.1 punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 12.2 phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt //
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 9.2 ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 214, 4.1 āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 5.2 tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 10.2 carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat //
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
SkPur (Rkh), Revākhaṇḍa, 218, 25.2 vināśaṃ saha vipreṇa gatā hyarjunatejasā //
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 29.2 udaraṃ karayugmena tāḍayantī hyuvāca tam //
SkPur (Rkh), Revākhaṇḍa, 219, 5.2 siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 220, 16.1 layaṃ gatā tatra liṅge tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 220, 29.1 anyathā hi kuruśreṣṭha devayonirasau vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 44.1 evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 222, 4.2 cintāmavāpa mahatīm agatijño hi pāvane //
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.1 yathā hi puruṣe devas traimūrtatvam upāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 9.1 koṭiśo hyatra tīrthāni lakṣaśaścāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 227, 41.1 kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye /
SkPur (Rkh), Revākhaṇḍa, 227, 41.2 jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 227, 60.1 yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 64.1 pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 66.1 upavāsena sahitaṃ mahānadyāṃ hi majjanam /
SkPur (Rkh), Revākhaṇḍa, 228, 6.1 śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 229, 8.1 sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 231, 29.1 catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi /
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 231, 47.2 asmāhake sahasraṃ ca tīrthāni nivasanti hi //
SkPur (Rkh), Revākhaṇḍa, 231, 51.1 mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam /
SkPur (Rkh), Revākhaṇḍa, 231, 52.1 sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
Sātvatatantra
SātT, 1, 15.2 bhāvānāṃ pariṇāmo hi yato bhavati sarvadā //
SātT, 1, 18.2 tasmāj jāto hy ahaṃkāras trividho daivanoditāt //
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 2, 45.1 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakartṝn /
SātT, 3, 6.2 tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ //
SātT, 3, 14.2 kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ //
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //
SātT, 3, 35.2 nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ //
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 3, 54.2 bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā //
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 76.2 śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ //
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /
SātT, 5, 9.2 yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ //
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 7, 12.2 jñānājñānāddharer nāmakīrtanāt puruṣasya hi //
SātT, 7, 40.2 ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ //
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 7, 49.4 anugrahāya lokānāṃ bhagavan mama cāpi hi //
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 9, 8.1 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ /
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
SātT, 9, 41.1 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi /
SātT, 9, 41.2 ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati //
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 51.2 śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 1, 16.2 vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam //
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //
UḍḍT, 1, 56.2 amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret //
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 2, 35.3 ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam //
UḍḍT, 2, 53.2 śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 6, 4.1 himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam /
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 8, 2.2 ādivandhyāpi deveśi bhaved garbhavatī hi sā //
UḍḍT, 10, 5.3 sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate //
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
UḍḍT, 12, 11.2 vetālāñjanasiddhiś ca ulūkasiddhir api hi //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 20.2 iyaṃ hi trailokyavijayānamnī vidyā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
Yogaratnākara
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 121.0 bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 218.1 palādūnasya sūtasya hyadhikasya palaiḥ śataiḥ /
YRā, Dh., 219.2 ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ //
YRā, Dh., 223.2 amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt //
YRā, Dh., 366.2 viṣarūpadharau tau hi rasakarmaṇi pūjitau //
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 14, 8.0 anapetaṃ hi kāraṇam //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 5, 5, 2.1 svastiṇaḥ pathyāsu svastir iddhi /
ŚāṅkhŚS, 5, 10, 32.3 ṛṣir hi dīrghaśruttama indrasya gharmo 'tithiḥ /
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 6, 4, 3.3 tvaṃ hi kṣaitavad iti nava /
ŚāṅkhŚS, 6, 4, 9.2 īḍiṣvā hi /
ŚāṅkhŚS, 15, 13, 4.0 varuṇaṃ hy abhiṣiñcanti //
ŚāṅkhŚS, 15, 17, 5.2 ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 22, 12.0 yā hy ekā jagatī te dve gāyatryau //
ŚāṅkhŚS, 16, 23, 14.2 vīro hi stomaḥ //