Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Bhāgavatapurāṇa
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 1, 17.1 na doṣo hiṃsāyām āhave //
GautDhS, 3, 3, 19.1 durbalahiṃsāyāṃ ca vimocane śaktaś cet //
Vasiṣṭhadharmasūtra
VasDhS, 20, 37.1 anātreyīṃ rājanyahiṃsāyām //
VasDhS, 20, 38.1 rājanyāṃ vaiśyahiṃsāyām //
VasDhS, 20, 39.1 vaiśyāṃ śūdrahiṃsāyām //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
ĀpDhS, 1, 26, 6.0 yeṣv ābhiśastyaṃ teṣām ekāṅgaṃ chittvāprāṇahiṃsāyām //
Arthaśāstra
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 4, 23.1 ārabdhārastu hiṃsāyāṃ gūḍhājīvāstrayodaśa /
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
ArthaŚ, 4, 13, 29.1 anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 56.0 jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām //
Aṣṭādhyāyī, 6, 1, 141.0 hiṃsāyāṃ prateś ca //
Aṣṭādhyāyī, 6, 4, 123.0 rādho hiṃsāyām //
Mahābhārata
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 43.2 yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt //
MBh, 14, 28, 21.1 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān /
Manusmṛti
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 11, 142.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 10.0 duṣṭaṃ hiṃsāyām //
Kātyāyanasmṛti
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
Kūrmapurāṇa
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
Viṣṇusmṛti
ViSmṛ, 50, 47.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
Sātvatatantra
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //