Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Arthaśāstra
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Carakasaṃhitā
Ca, Sū., 23, 15.1 kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Cik., 3, 305.2 hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā //
Ca, Cik., 5, 71.1 iti hiṅgusauvarcalādyaṃ ghṛtam /
Ca, Cik., 2, 4, 19.1 kuṭṭakaṃ matsyamāṃsānāṃ hiṅgusaindhavadhānyakaiḥ /
Ca, Cik., 2, 4, 21.1 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam /
Mahābhārata
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
Amarakośa
AKośa, 2, 626.2 sahasravedhi jatukaṃ bāhlīkaṃ hiṅgu rāmaṭham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 152.2 hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam //
AHS, Sū., 10, 30.2 kaṭuko hiṅgumaricakṛmijitpañcakolakam //
AHS, Sū., 14, 25.2 hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ //
AHS, Sū., 15, 23.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AHS, Sū., 29, 25.2 guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ //
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 1, 88.2 sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam //
AHS, Śār., 2, 41.1 dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt /
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 4, 7.1 hiṅgupīluviḍair yuktam annaṃ syād anulomanam /
AHS, Cikitsitasthāna, 4, 27.2 anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān //
AHS, Cikitsitasthāna, 5, 51.1 elābhārgīyavakṣārahiṅguyuktād ghṛtena vā /
AHS, Cikitsitasthāna, 8, 81.2 sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha //
AHS, Cikitsitasthāna, 9, 7.2 śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā //
AHS, Cikitsitasthāna, 9, 12.1 bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ /
AHS, Cikitsitasthāna, 10, 15.1 dīpyakaṃ hiṅgu guṭikā bījapūrarase kṛtā /
AHS, Cikitsitasthāna, 14, 9.1 hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ /
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Cikitsitasthāna, 14, 40.2 mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam //
AHS, Kalpasiddhisthāna, 3, 15.1 pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān /
AHS, Utt., 18, 26.2 śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgu mahauṣadham //
AHS, Utt., 24, 16.2 viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam //
Matsyapurāṇa
MPur, 118, 10.2 raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ //
Suśrutasaṃhitā
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 37.1 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 228.1 laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit /
Su, Śār., 2, 10.1 viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 8, 17.1 vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā /
Su, Cik., 8, 38.1 kaṭutrikaṃ vacāhiṅgulavaṇānyatha dīpyakam /
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 15, 20.2 kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ //
Su, Cik., 15, 22.2 śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ //
Su, Cik., 38, 25.2 rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca //
Su, Cik., 38, 103.2 hiṅgusaindhavasaṃyukto bastirdoṣaharaḥ smṛtaḥ //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 29, 5.2 utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam //
Su, Utt., 32, 6.1 devadāruvacāhiṅgukuṣṭhaṃ girikadambakaḥ /
Su, Utt., 36, 7.1 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha /
Su, Utt., 39, 130.2 dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ //
Su, Utt., 39, 194.1 niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam /
Su, Utt., 39, 197.2 bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ //
Su, Utt., 40, 35.1 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ /
Su, Utt., 40, 37.2 abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā //
Su, Utt., 40, 48.2 harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām //
Su, Utt., 42, 32.2 hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ //
Su, Utt., 42, 69.2 pathyātrilavaṇaṃ kṣāraṃ hiṅgutumburupauṣkaram //
Su, Utt., 42, 98.2 tāni hiṅgupragāḍhāni saha śarkarayā pibet //
Su, Utt., 42, 120.1 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 42, 127.1 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 42, 128.2 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā //
Su, Utt., 43, 12.1 pippalyelāvacāhiṅguyavabhasmāni saindhavam /
Su, Utt., 44, 25.1 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā /
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 47.1 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu /
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 55, 44.1 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram /
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Su, Utt., 60, 46.2 purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 98.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AṣṭNigh, 1, 100.2 jantughnaṃ jaraṇaṃ hiṅgu rāmaṭhaṃ bhūtanāśanam //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 36.1 hiṅgu rāmaṭhamatyugraṃ jantughnaṃ bhūtanāśanam /
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
Garuḍapurāṇa
GarPur, 1, 168, 44.2 ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ //
Rasahṛdayatantra
RHT, 7, 6.2 tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //
Rasamañjarī
RMañj, 6, 70.2 ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //
RMañj, 6, 262.2 bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //
Rasaprakāśasudhākara
RPSudh, 3, 46.2 vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
RPSudh, 4, 16.2 vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //
Rasaratnasamuccaya
RRS, 11, 40.2 taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //
RRS, 12, 68.1 sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
RRS, 12, 116.1 trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ /
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 13, 71.1 mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
RRS, 15, 77.1 vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
RRS, 16, 2.1 kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ /
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
Rasaratnākara
RRĀ, V.kh., 3, 15.1 marūvako hiṃgu vālo lakṣmaṇā hastimūlikā /
RRĀ, V.kh., 3, 29.2 guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //
RRĀ, V.kh., 7, 39.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //
RRĀ, V.kh., 18, 7.1 kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /
RRĀ, V.kh., 18, 9.1 kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
RRĀ, V.kh., 19, 60.1 hiṅgunāgaramekaikaṃ laśunasya paladvayam /
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 19, 64.0 nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //
RRĀ, V.kh., 19, 66.2 trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //
RRĀ, V.kh., 19, 69.2 chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //
Rasendracintāmaṇi
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
Rasādhyāya
RAdhy, 1, 285.2 kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā //
RAdhy, 1, 286.2 yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 5.0 tataḥ punarapi nave hiṅgukhoṭe tathaiva //
Rasārṇava
RArṇ, 9, 14.1 gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /
RArṇ, 16, 6.1 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /
RArṇ, 17, 22.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //
Rājanighaṇṭu
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
Ānandakanda
ĀK, 1, 4, 505.2 rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye //
ĀK, 1, 23, 66.2 yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet //
ĀK, 1, 23, 68.1 puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet /
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 70.2 madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //
ŚdhSaṃh, 2, 12, 220.2 bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //
ŚdhSaṃh, 2, 12, 227.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.2 rājikā lavaṇaṃ hiṅgu citrakaṃ vyoṣasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.2 lavaṇaṃ rājikāhiṅgukanyākṣāracatuṣṭayam /
Abhinavacintāmaṇi
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
Bhāvaprakāśa
BhPr, 6, 2, 101.0 sahasravedhi jatukaṃ vāhlīkaṃ hiṅgu rāmaṭham //
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.0 anyadapi hiṃgviti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.6 pathyamatra ghṛtapācitopari kṣārahiṃgurahite himaṃ matam //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
Rasasaṃketakalikā
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
RSK, 5, 28.1 vyoṣaṃ varā varaṃ hiṅgu tiktogrā naktamālakaḥ /