Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 3, 66.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 92.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 5, 201.3 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RRS, 5, 207.2 kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 5, 214.2 amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //
RRS, 7, 10.3 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //
RRS, 9, 57.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RRS, 10, 31.2 mūṣā sā mūsalākhyā syāccakribaddharase hitā //
RRS, 10, 47.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 13, 68.0 pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ //
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 14, 71.2 pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 87.2 karaṃjaṃ chāgamūtreṇa lepaḥ srāvyarśasāṃ hitaḥ //
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 77.1 hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //