Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 17.1 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 5, 126.2 mūṣā sā muśalākhyā syāccakrībaddharase hitā //
RCūM, 5, 144.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 11, 52.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 172.2 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RCūM, 14, 176.2 krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //