Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
Atharvaprāyaścittāni
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
Gautamadharmasūtra
GautDhS, 1, 2, 30.1 yuktaḥ priyahitayoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 8.0 tad vai suhitasya rūpam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 14.0 kāmaṃ suhitau syātām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 1.1 prayoge puruṣahitaṃ yajñasya ca jñāne //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 20.0 hitakārī guror apratilomayan vācā //
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 13, 8, 1, 9.8 taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam /
ŚBM, 13, 8, 1, 9.9 yad vāva jīvebhyo hitam tat pitṛbhyaḥ //
Ṛgveda
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 105, 12.1 navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 4, 57, 1.1 kṣetrasya patinā vayaṃ hiteneva jayāmasi /
ṚV, 6, 45, 2.2 indro jetā hitaṃ dhanam //
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
Arthaśāstra
ArthaŚ, 1, 17, 52.1 bahūnām ekasaṃrodhaḥ pitā putrahito bhavet /
ArthaŚ, 1, 19, 33.1 prajāsukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam /
ArthaŚ, 1, 19, 33.1 prajāsukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam /
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 2, 13, 22.1 samarāgī vikrayakrayahitaḥ //
ArthaŚ, 2, 13, 23.1 hasticchavikaḥ saharitaḥ pratirāgī vikrayahitaḥ //
ArthaŚ, 2, 13, 24.1 sthiraḥ paruṣo viṣamavarṇaścāpratirāgī krayahitaḥ //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 7, 10.22 te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 36.0 caturthī tadarthārthabalihitasukharakṣitaiḥ //
Aṣṭādhyāyī, 2, 2, 11.0 pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena //
Aṣṭādhyāyī, 4, 4, 65.0 hitaṃ bhakṣāḥ //
Aṣṭādhyāyī, 4, 4, 75.0 prāgghitād yat //
Aṣṭādhyāyī, 5, 1, 5.0 tasmai hitam //
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Buddhacarita
BCar, 4, 64.1 ahitātpratiṣedhaśca hite cānupravartanam /
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
Carakasaṃhitā
Ca, Sū., 1, 27.1 ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam /
Ca, Sū., 1, 41.1 hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam /
Ca, Sū., 1, 41.1 hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam /
Ca, Sū., 1, 43.2 vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam //
Ca, Sū., 1, 101.2 kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca, Sū., 1, 102.2 hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca, Sū., 1, 116.1 imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca, Sū., 2, 20.2 dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām //
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 5, 16.2 tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam //
Ca, Sū., 5, 70.1 nivātoṣṇasamācārī hitāśī niyatendriyaḥ /
Ca, Sū., 5, 100.1 cakṣuṣyaṃ sparśanahitaṃ pādayorvyasanāpaham /
Ca, Sū., 6, 27.2 svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam //
Ca, Sū., 6, 47.2 snānapānāvagāheṣu hitamambu yathāmṛtam //
Ca, Sū., 7, 9.2 hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Ca, Sū., 7, 17.2 hitaṃ vātaghnamādyaṃ ca ghṛtaṃ cauttarabhaktikam //
Ca, Sū., 7, 24.2 jāyante tatra viśrāmo vātaghnyaśca kriyā hitāḥ //
Ca, Sū., 7, 36.2 hitaṃ krameṇa seveta kramaścātropadiśyate //
Ca, Sū., 7, 41.1 viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 7, 60.2 paraṃ prayatnamātiṣṭhedbuddhimān hitasevane //
Ca, Sū., 7, 63.3 yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 14.1 ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam /
Ca, Sū., 13, 17.2 majjā viśeṣato 'sthnāṃ ca balakṛt snehane hitaḥ //
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 83.2 gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ //
Ca, Sū., 14, 7.2 durbale durbalaḥ svedo madhyame madhyamo hitaḥ //
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 24.2 sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate //
Ca, Sū., 14, 68.2 svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ /
Ca, Sū., 16, 16.1 bahudoṣasya liṅgāni tasmai saṃśodhanaṃ hitam /
Ca, Sū., 21, 49.2 tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ //
Ca, Sū., 21, 61.1 yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 23, 33.1 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca /
Ca, Sū., 23, 34.2 tṛṣyatāmūrdhvavātānāṃ vakṣyante tarpaṇā hitāḥ //
Ca, Sū., 24, 23.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam /
Ca, Sū., 24, 47.2 ātmaguptāvagharṣaśca hitaṃ tasyāvabodhane //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 43.1 vātapittakaphānāṃ ca yadyat praśamane hitam /
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Sū., 27, 4.1 tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa /
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 27, 60.1 laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām /
Ca, Sū., 27, 75.1 śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam /
Ca, Sū., 27, 80.1 śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat /
Ca, Sū., 27, 86.1 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca /
Ca, Sū., 27, 93.1 praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā /
Ca, Sū., 27, 106.1 kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām /
Ca, Sū., 27, 112.2 cirbhaṭairvāruke tadvadvarcobhedahite tu te //
Ca, Sū., 27, 121.2 amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ //
Ca, Sū., 27, 127.2 kṣaye'bhighāte dāhe ca vātapitte ca taddhitam //
Ca, Sū., 27, 155.2 karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ //
Ca, Sū., 27, 174.1 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 5.5 hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.2 tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ /
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 28, 36.1 hitamevānurudhyante praparīkṣya parīkṣakāḥ /
Ca, Sū., 28, 37.1 śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam /
Ca, Sū., 28, 41.2 parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ //
Ca, Sū., 28, 45.2 hitāhitaviśeṣāṃś ca viśeṣaḥ sukhaduḥkhayoḥ //
Ca, Sū., 28, 48.1 prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 16.1 hitaṃ janapadānāṃ ca śivānāmupasevanam /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 146.2 sarvānrogānniyacchanti yebhya āsthāpanaṃ hitam //
Ca, Śār., 1, 99.1 viṣamābhiniveśo yo nityānitye hitāhite /
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 46.1 naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ /
Ca, Śār., 4, 15.6 tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ //
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Śār., 8, 21.6 sādhvācārā cātmānamupacareddhitābhyām āhāravihārābhyāmiti //
Ca, Cik., 3, 155.1 ūrdhvage raktapitte ca yavāgūrna hitā jvare /
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 3, 190.1 karkoṭakaṃ kaṭhillaṃ ca vidyācchākaṃ jvare hitam /
Ca, Cik., 3, 264.2 avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ //
Ca, Cik., 3, 272.2 laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret //
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Ca, Cik., 3, 340.1 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ /
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Ca, Cik., 3, 341.2 hitāni punarāvṛtte jvare tiktaghṛtāni ca //
Ca, Cik., 4, 42.1 raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet /
Ca, Cik., 4, 50.2 rase bilvotpalādīnāṃ vartakakrakarau hitau //
Ca, Cik., 4, 61.1 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ /
Ca, Cik., 4, 76.2 pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Ca, Cik., 5, 30.2 vartayo guṭikāścūrṇaṃ kaphavātaharaṃ hitam //
Ca, Cik., 5, 33.1 snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam /
Ca, Cik., 5, 46.2 svayaṃpravṛttaṃ taṃ doṣamupekṣeta hitāśanaiḥ //
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Ca, Cik., 5, 93.2 śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param //
Ca, Cik., 5, 111.1 hitamuṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām /
Ca, Cik., 5, 132.2 hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu //
Ca, Cik., 5, 162.2 dviguṇakṣārahiṅgvamlavetasāstāḥ kaphe hitāḥ //
Ca, Cik., 1, 4, 27.2 kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ //
Lalitavistara
LalVis, 4, 14.1 tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 83.2 hitopadeśaśca pathi dharmarājasya dhīmataḥ /
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 2, 142.1 viduro yatra vākyāni vicitrāṇi hitāni ca /
MBh, 1, 2, 146.2 śamārthaṃ yācamānasya pakṣayor ubhayor hitam /
MBh, 1, 2, 148.6 te tasya vacanaṃ śrutvā mantrayitvā ca yaddhitam /
MBh, 1, 9, 5.8 dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 35, 11.2 pannagānāṃ hitaṃ devāstat tathā na tad anyathā //
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 67, 17.8 vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 9.23 bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām /
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 68, 9.61 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MBh, 1, 80, 22.2 yaḥ putro guṇasampanno mātāpitror hitaḥ sadā /
MBh, 1, 94, 65.1 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam /
MBh, 1, 97, 22.3 ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata //
MBh, 1, 99, 5.5 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam /
MBh, 1, 99, 20.1 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 1, 116, 30.1 dārakeṣvapramattā ca bhavethāśca hitā mama /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 131, 6.6 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ //
MBh, 1, 137, 14.1 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam /
MBh, 1, 146, 24.2 viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ /
MBh, 1, 146, 25.2 iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca //
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 156, 9.2 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 196, 27.1 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam /
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 3.1 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam /
MBh, 1, 197, 3.2 tacca rādhāsutaḥ karṇo manyate na hitaṃ tava //
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 2, 5, 80.2 suhṛdaścānuraktāśca śarīre te hitāḥ sadā //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 7.2 aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 42, 6.2 sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām //
MBh, 2, 43, 14.2 kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha //
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 2, 46, 8.1 hitaṃ hi paramaṃ manye viduro yat prabhāṣate /
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 16.1 anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu /
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 13, 99.1 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat /
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 284, 5.2 pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ //
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 4, 1, 2.50 vibudhānāṃ hitaṃ karma kṛtaṃ taccāpi te śrutam /
MBh, 4, 1, 22.13 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ /
MBh, 4, 1, 24.24 svakarmayuktaṃ ca hitaṃ ca kāle /
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 18.2 saṃvarṇayet tad evāsya priyād api hitaṃ vadet //
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 4, 27, 18.2 payāṃsi dadhisarpīṃṣi rasavanti hitāni ca //
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet //
MBh, 4, 29, 8.1 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam /
MBh, 4, 29, 14.2 sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ //
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 2, 3.2 dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 21, 19.1 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 31, 11.2 ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ //
MBh, 5, 33, 25.2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MBh, 5, 34, 14.2 hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā //
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 39, 46.2 arthānarthau samau yasya tasya nityaṃ kṣamā hitā //
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 59, 6.2 priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca //
MBh, 5, 63, 7.2 dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ //
MBh, 5, 70, 92.2 yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ //
MBh, 5, 70, 93.1 yad yad dharmeṇa saṃyuktam upapadyeddhitaṃ vacaḥ /
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 93, 14.2 hitaṃ balavad apyeṣāṃ tiṣṭhatāṃ tava śāsane //
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 94, 32.2 alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam //
MBh, 5, 97, 7.1 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ /
MBh, 5, 104, 5.2 durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 5, 122, 14.1 taddhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ /
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 125, 20.1 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ /
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 138, 4.3 priyāṇi dharmayuktāni satyāni ca hitāni ca //
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 141, 1.2 keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 162, 28.2 bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt //
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 174, 5.1 alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ /
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, BhaGī 17, 15.1 anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat /
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 41, 53.2 jayam āśāssva me brahman mantrayasva ca maddhitam /
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 61, 22.2 vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham /
MBh, 6, 72, 24.1 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya /
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 103, 47.1 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana /
MBh, 7, 1, 32.2 rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam //
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 34, 25.1 tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ /
MBh, 7, 35, 30.1 hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ /
MBh, 7, 50, 82.1 sarvāsvavasthāsu hitāvarjunasya manonugau /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 55, 34.2 siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ //
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 124, 18.1 dhanaṃjayasakhā yaśca dhanaṃjayahitaśca yaḥ /
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 8, 1, 30.1 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ /
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 16, 4.2 hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 4, 6.1 hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam /
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 18, 16.3 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam //
MBh, 9, 23, 20.1 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava /
MBh, 9, 23, 32.2 amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam //
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 9, 41, 25.2 kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 2, 26.1 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha /
MBh, 10, 3, 16.2 ceṣṭante vividhāśceṣṭā hitam ityeva jānate //
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 9, 35.1 dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam /
MBh, 10, 15, 4.1 atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā /
MBh, 11, 12, 5.1 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite /
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 24, 30.1 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama /
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 39, 33.3 parivrājakarūpeṇa hitaṃ tasya cikīrṣati //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 58, 6.1 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam /
MBh, 12, 64, 5.2 sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 69, 28.2 nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā mā parokṣamatir bhava //
MBh, 12, 83, 67.1 hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣanmahīm /
MBh, 12, 94, 11.2 na muhyed arthakṛcchreṣu prajāhitam anusmaran //
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 108, 25.1 gaṇamukhyaistu sambhūya kāryaṃ gaṇahitaṃ mithaḥ /
MBh, 12, 111, 26.1 sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha /
MBh, 12, 112, 35.1 madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ /
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 112, 37.2 na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite //
MBh, 12, 112, 55.2 mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat //
MBh, 12, 116, 3.1 yaddhitaṃ rājyatantrasya kulasya ca sukhodayam /
MBh, 12, 116, 4.2 annapāne śarīre ca hitaṃ yat tad bravīhi me //
MBh, 12, 116, 10.1 tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam /
MBh, 12, 116, 10.1 tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam /
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 78.2 sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca //
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 136, 128.2 uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ //
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 142, 7.1 anuraktā hitā caiva snigdhā caiva pativratā /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 162, 4.1 durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 12, 174, 20.2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ //
MBh, 12, 187, 3.2 phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat //
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 189, 14.1 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām /
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 235, 25.1 svargaloko gṛhasthānām udāramanasāṃ hitaḥ /
MBh, 12, 242, 20.2 prayatāya pravaktavyaṃ hitāyānugatāya ca //
MBh, 12, 252, 17.2 na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate //
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 258, 16.1 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ /
MBh, 12, 266, 8.1 upadravāṃstathā rogān hitajīrṇamitāśanāt /
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 317, 6.2 aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate //
MBh, 12, 327, 38.2 mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam //
MBh, 12, 332, 7.1 tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ /
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 18, 30.2 itihāsasya kartā ca putraste jagato hitaḥ //
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 77, 4.2 tasmai provāca vacanaṃ praṇatāya hitaṃ tadā /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 101, 23.2 āsurāṇi ca mālyāni daivatebhyo hitāni ca //
MBh, 13, 107, 103.2 pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā //
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 13, 111, 12.1 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam /
MBh, 13, 112, 18.2 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 16.2 tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham //
MBh, 13, 132, 4.3 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ //
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 14, 1, 10.1 aśrutvā hitakāmasya vidurasya mahātmanaḥ /
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 62, 7.1 āyatyāṃ ca tadātve ca sarveṣāṃ taddhi no hitam /
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 85, 3.2 yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam //
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
MBh, 15, 9, 12.2 pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana //
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
MBh, 15, 10, 15.2 mātrābhir anurūpābhir anugrāhyā hitāstvayā //
MBh, 15, 12, 20.1 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam /
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
Manusmṛti
ManuS, 2, 206.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api //
ManuS, 3, 20.1 caturṇām api varṇānāṃ pretya ceha hitāhitān /
ManuS, 4, 19.1 buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca /
ManuS, 8, 312.2 bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ //
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 62, 26.1 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca //
Rām, Ay, 1, 12.2 cakāra rāmo dharmātmā priyāṇi ca hitāni ca //
Rām, Ay, 2, 1.2 hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ //
Rām, Ay, 2, 5.1 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam /
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 16, 18.3 niyukto guruṇā pitrā nṛpeṇa ca hitena ca //
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 81, 13.2 yadvidhaṃ pratipede ca rāme priyahite 'tithau //
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ār, 2, 18.2 yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 20, 3.1 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 38, 11.1 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
Rām, Ār, 65, 10.1 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
Rām, Ār, 66, 3.1 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā /
Rām, Ki, 7, 16.1 kartavyaṃ yad vayasyena snigdhena ca hitena ca /
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 26, 16.1 vācyaṃ yad anuraktena snigdhena ca hitena ca /
Rām, Ki, 27, 13.1 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ /
Rām, Ki, 28, 8.1 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat /
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 29, 50.1 tad evaṃ vihite kārye yaddhitaṃ puruṣarṣabha /
Rām, Ki, 30, 10.1 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ /
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 22, 27.1 kuruṣva hitavādinyā vacanaṃ mama maithili /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 35, 13.2 na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam //
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 50, 4.2 uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 51, 1.2 deśakālahitaṃ vākyaṃ bhrātur uttaram abravīt //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Su, 56, 126.2 dūtena veditavyaṃ ca yathārthaṃ hitavādinā //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 1.1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam /
Rām, Yu, 11, 13.2 ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham //
Rām, Yu, 25, 2.1 tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 45, 11.2 pratilomānulomaṃ vā yad vā no manyase hitam //
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 51, 2.2 hiteṣvanabhiyuktena so 'yam āsāditastvayā //
Rām, Yu, 51, 13.1 hitānubandham ālokya kāryākāryam ihātmanaḥ /
Rām, Yu, 51, 16.1 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 72, 10.1 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ /
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 82, 19.1 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam /
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 93, 10.2 abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ //
Rām, Yu, 93, 12.1 mayā tu hitakāmena yaśaśca parirakṣatā /
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 98, 18.1 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām /
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Yu, 103, 8.1 yuddhe vikramataścaiva hitaṃ mantrayataśca me /
Rām, Yu, 106, 19.1 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam /
Rām, Utt, 13, 12.2 laṅkāṃ saṃpreṣayāmāsa daśagrīvasya vai hitam //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 23, 18.1 yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ /
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Saundarānanda
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 8, 22.2 śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 11, 16.1 apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam /
SaundĀ, 11, 16.2 durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham //
SaundĀ, 15, 38.1 ahito dṛśyate jñātirajñātirdṛśyate hitaḥ /
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 2, 5.1 sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet /
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 4, 15.1 hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ /
AHS, Sū., 4, 36.1 nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ /
AHS, Sū., 5, 2.2 hitāhitatve tad bhūyo deśakālāv apekṣate //
AHS, Sū., 5, 18.2 pittayukte hitaṃ doṣe vyuṣitaṃ tat tridoṣakṛt //
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 23.2 hitam atyagnyanidrebhyo garīyo māhiṣaṃ himam //
AHS, Sū., 5, 49.1 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ /
AHS, Sū., 5, 64.1 naṣṭanidrātinidrebhyo hitaṃ pittāsradūṣaṇam /
AHS, Sū., 5, 64.2 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam //
AHS, Sū., 6, 18.1 medaḥśleṣmāsrapitteṣu hitaṃ lepopasekayoḥ /
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 55.2 tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ //
AHS, Sū., 6, 63.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ /
AHS, Sū., 6, 75.1 grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ /
AHS, Sū., 7, 22.1 sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣajiddhitam /
AHS, Sū., 7, 57.1 divāsvapno hito 'nyasmin kaphapittakaro hi saḥ /
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 8, 27.2 vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet //
AHS, Sū., 8, 35.2 kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ //
AHS, Sū., 8, 47.2 anupānaṃ himaṃ vāri yavagodhūmayor hitam //
AHS, Sū., 8, 53.2 gītabhāṣyaprasaṅge ca svarabhede ca taddhitam //
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 13, 32.2 pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ //
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 15, 39.2 saṃdhānīyau hitau pitte vraṇānām api ropaṇau //
AHS, Sū., 16, 20.1 bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca /
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Sū., 21, 5.1 dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 24, 13.2 sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 29, 29.2 dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ //
AHS, Sū., 29, 76.2 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ //
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
AHS, Śār., 1, 53.2 deyam apyahitaṃ tasyai hitopahitam alpakam //
AHS, Śār., 1, 59.1 navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ /
AHS, Śār., 1, 68.2 vātaghnapattrabhaṅgāmbhaḥ śītaṃ snāne 'nvahaṃ hitam //
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 1, 98.1 hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā /
AHS, Śār., 1, 98.2 saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam //
AHS, Śār., 2, 12.2 laghurasnehalavaṇo dīpanīyayuto hitaḥ //
AHS, Śār., 2, 45.1 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam /
AHS, Śār., 3, 72.1 tasmāt taṃ vidhivad yuktair annapānendhanair hitaiḥ /
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Nidānasthāna, 2, 8.2 hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe //
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Nidānasthāna, 3, 15.2 saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam //
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
AHS, Cikitsitasthāna, 1, 16.1 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham /
AHS, Cikitsitasthāna, 1, 72.2 raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ //
AHS, Cikitsitasthāna, 1, 76.1 atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ /
AHS, Cikitsitasthāna, 1, 96.2 prāyeṇa tasmān na hitā jīrṇe vātottare jvare //
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 2, 39.2 viṇmārgage viśeṣeṇa hitaṃ mocarasena tu //
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 3, 147.1 vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ /
AHS, Cikitsitasthāna, 3, 180.2 yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam //
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 4, 57.1 harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam /
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
AHS, Cikitsitasthāna, 5, 10.1 hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ /
AHS, Cikitsitasthāna, 5, 47.1 vicitram annam arucau hitairupahitaṃ hitam /
AHS, Cikitsitasthāna, 5, 47.1 vicitram annam arucau hitairupahitaṃ hitam /
AHS, Cikitsitasthāna, 5, 73.1 tasyātīsāragrahaṇīvihitaṃ hitam auṣadham /
AHS, Cikitsitasthāna, 6, 1.3 āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ /
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 6, 35.2 snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca //
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Cikitsitasthāna, 6, 66.2 nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ //
AHS, Cikitsitasthāna, 6, 81.1 kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇam auṣadham /
AHS, Cikitsitasthāna, 7, 14.1 uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ /
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 7, 92.1 tasmād vyavasthayā pānaṃ pānasya satataṃ hitam /
AHS, Cikitsitasthāna, 7, 93.2 yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam //
AHS, Cikitsitasthāna, 7, 98.1 tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍikam /
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Cikitsitasthāna, 8, 116.1 cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite /
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 14.1 dāḍimāmlā hitā peyā kaphapitte samulbaṇe /
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 9, 72.2 aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 9, 83.1 dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam /
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 9, 100.2 kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ //
AHS, Cikitsitasthāna, 9, 120.1 bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam /
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 52.1 tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ /
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Cikitsitasthāna, 11, 15.2 saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam //
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 21.2 svayaṃpravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 14, 48.2 citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 14, 61.1 snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam /
AHS, Cikitsitasthāna, 14, 90.2 siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam //
AHS, Cikitsitasthāna, 14, 127.2 avartamāne rudhire hitaṃ gulmaprabhedanam //
AHS, Cikitsitasthāna, 15, 6.2 kaphamārutasambhūte gulme ca paramaṃ hitam //
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
AHS, Cikitsitasthāna, 15, 60.2 sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 15, 67.2 mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 17, 18.1 alpam alpapaṭusnehaṃ bhojanaṃ śvayathor hitam /
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 17, 27.2 vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṃ hitam //
AHS, Cikitsitasthāna, 18, 1.3 ādāveva visarpeṣu hitaṃ laṅghanarūkṣaṇam /
AHS, Cikitsitasthāna, 18, 9.1 nirāme śleṣmaṇi kṣīṇe vātapittottare hitam /
AHS, Cikitsitasthāna, 18, 19.1 aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ /
AHS, Cikitsitasthāna, 18, 22.2 pānalepanasekeṣu mahātiktaṃ paraṃ hitam //
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 19, 1.4 tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 48.2 kiṭibhaśvitradadrūghnaṃ khāden mitahitāśanaḥ //
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 55.1 sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ /
AHS, Cikitsitasthāna, 21, 13.2 saṃśuddhasyotthite cāgnau snehasvedau punar hitau //
AHS, Cikitsitasthāna, 21, 16.2 koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ //
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 21, 44.2 avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ //
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Cikitsitasthāna, 22, 18.1 vātāsre sarvadoṣe 'pi paraṃ śūlānvite hitam /
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Cikitsitasthāna, 22, 37.1 madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam /
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 2, 4.1 sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam /
AHS, Kalpasiddhisthāna, 2, 61.1 viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ /
AHS, Kalpasiddhisthāna, 3, 29.2 snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Utt., 1, 17.1 hitāhāravihāreṇa yatnād upacarecca te /
AHS, Utt., 1, 36.1 vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī /
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 5, 34.1 śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam /
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
AHS, Utt., 6, 42.1 sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ /
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 7, 29.2 kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam //
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak //
AHS, Utt., 9, 17.2 likhite srutarakte ca vartmani kṣālanaṃ hitam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 32.2 kukūṇake hitā vartiḥ piṣṭais tāmrarajo'nvitaiḥ //
AHS, Utt., 11, 11.2 arjune śarkarāmastukṣaudrairāścyotanaṃ hitam //
AHS, Utt., 13, 15.2 māsam ekaṃ hitāhāraḥ pibann āmalakodakam //
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 84.2 tārkṣyagairikatālīśair niśāndhe hitam añjanam //
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 16, 11.1 āścyotanaṃ mārutaje kvātho bilvādibhir hitaḥ /
AHS, Utt., 16, 14.2 apsu divyāsu nihitaṃ hitaṃ syande 'srapittaje //
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 16, 33.2 dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ //
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 18, 6.1 vātavyādhipratiśyāyavihitaṃ hitam atra ca /
AHS, Utt., 18, 26.1 karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe /
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 20, 23.1 savellasurasaistailaṃ nāvanaṃ paramaṃ hitam /
AHS, Utt., 22, 3.1 mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ /
AHS, Utt., 22, 27.1 eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ /
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 22, 38.2 paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ //
AHS, Utt., 22, 43.2 pratisāraṇagaṇḍūṣanāvanaṃ madhurair hitam //
AHS, Utt., 22, 61.1 drākṣāparūṣakakvātho hitaśca kavaḍagrahe /
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 24, 3.1 piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ /
AHS, Utt., 24, 27.2 koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam //
AHS, Utt., 24, 40.1 kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ /
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 25, 46.2 śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam //
AHS, Utt., 25, 64.2 dve pañcamūle vargaśca vātaghno vātike hitaḥ //
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 26, 9.2 upavāso hitaṃ bhuktaṃ pratataṃ raktamokṣaṇam //
AHS, Utt., 26, 13.1 iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ /
AHS, Utt., 26, 17.2 tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ //
AHS, Utt., 26, 38.1 āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite /
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 27, 27.2 kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
AHS, Utt., 34, 50.1 cūrṇaṃ puṣyānugaṃ nāma hitam ātreyapūjitam /
AHS, Utt., 34, 60.1 śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ /
AHS, Utt., 34, 61.1 saṃnipātasamutthāyāḥ karma sādhāraṇaṃ hitam /
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 19.2 pañcame madhukakvāthamākṣikābhyāṃ yutaṃ hitam //
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
AHS, Utt., 36, 62.2 sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ //
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 37, 20.2 svedo nāḍīpulākādyair bṛṃhaṇaśca vidhir hitaḥ //
AHS, Utt., 37, 22.1 kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā /
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
AHS, Utt., 38, 25.2 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam //
AHS, Utt., 39, 64.1 ambhasā vā hitānnāśī śataṃ jīvati nīrujaḥ /
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 143.1 kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ /
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 40, 55.2 duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre //
AHS, Utt., 40, 61.2 hitāhitavibhāgasya phalaṃ tasmād aniścitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
Bodhicaryāvatāra
BoCA, 1, 4.2 yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //
BoCA, 1, 7.1 kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva /
BoCA, 1, 21.2 aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ //
BoCA, 4, 26.1 kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 8, 26.1 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ /
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
BKŚS, 27, 14.2 ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
Divyāvadāna
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Harivaṃśa
HV, 6, 3.2 yadi me vacanaṃ nādya kariṣyasi jagaddhitam //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 20.2 mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 18, 29.1 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ /
Kāmasūtra
KāSū, 3, 3, 3.3 dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
Kātyāyanasmṛti
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kāvyālaṃkāra
KāvyAl, 6, 53.1 hitaprakaraṇe ṇaṃ ca sarvaśabdāt prayuñjate /
Kūrmapurāṇa
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 11, 160.1 kālarātrirmahāvegā vīrabhadrapriyā hitā /
KūPur, 1, 31, 25.2 pipāsayādhunākrānto na jānāmi hitāhitam //
KūPur, 2, 11, 108.1 mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
KūPur, 2, 12, 5.2 bhikṣāhāro guruhito vīkṣamāṇo gurur mukham //
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 14, 15.2 prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm //
KūPur, 2, 14, 26.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi //
KūPur, 2, 18, 47.2 brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
Laṅkāvatārasūtra
LAS, 1, 1.7 tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
Liṅgapurāṇa
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 36, 25.2 yathā hitaṃ tathā kartuṃ tvamarhasi janārdana //
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 54, 42.1 evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam /
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 65, 139.1 gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ /
LiPur, 1, 67, 8.3 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā //
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 53.2 brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca //
Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 47, 71.1 tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam /
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 61, 15.3 dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso //
MPur, 116, 9.1 hitāṃ sarvasya lokasya nākamārgapradāyikām /
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 119, 26.1 śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam /
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
MPur, 171, 35.1 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā /
Nāradasmṛti
NāSmṛ, 1, 1, 8.2 caturhitaś caturvyāpī catuṣkārī ca kīrtyate //
NāSmṛ, 1, 1, 12.2 caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 3, 7.1 hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak /
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 13, 5.3 tasmād vātopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 13, 7.2 tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 15, 18.2 tasmād atipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam //
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Sū., 18, 7.1 avidagdheṣu śopheṣu hitamālepanaṃ bhavet /
Su, Sū., 18, 13.1 pradehasādhye vyādhau tu hitamālepanaṃ divā /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 18.3 tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //
Su, Sū., 20, 21.2 vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam //
Su, Sū., 25, 24.1 dhanurvakrā hitā marmaphalakośodaropari /
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Su, Sū., 35, 49.1 guṇālābhe 'pi sapadi yadi saiva kriyā hitā /
Su, Sū., 36, 8.1 viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 38, 47.2 saṃdhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su, Sū., 45, 42.1 amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave /
Su, Sū., 45, 51.2 gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 101.2 kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 45, 184.2 śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su, Sū., 45, 185.2 varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ //
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 45, 216.1 dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca /
Su, Sū., 45, 224.1 kāsaplīhodaraśvāsaśoṣavarcograhe hitam /
Su, Sū., 46, 20.1 vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ /
Su, Sū., 46, 64.2 kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ //
Su, Sū., 46, 73.2 uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām //
Su, Sū., 46, 75.2 rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ //
Su, Sū., 46, 77.1 madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ /
Su, Sū., 46, 82.2 priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ //
Su, Sū., 46, 89.2 śramātyagnihitaṃ gavyaṃ pavitramanilāpaham //
Su, Sū., 46, 110.2 śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ //
Su, Sū., 46, 198.2 tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam //
Su, Sū., 46, 239.2 varṣābhūḥ kaphavātaghnī hitā śophodarārśasām //
Su, Sū., 46, 251.1 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ /
Su, Sū., 46, 261.2 vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā /
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 273.2 grahaṇyarśovikāraghnī sāmlā vātakaphe hitā /
Su, Sū., 46, 350.1 susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ /
Su, Sū., 46, 350.2 svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 380.2 yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Sū., 46, 434.3 sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Sū., 46, 505.1 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam /
Su, Sū., 46, 508.1 hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam /
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Sū., 46, 530.2 annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi //
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Śār., 2, 16.2 annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam //
Su, Śār., 2, 20.2 taruṇyā hitasevinyās tam alpopadravaṃ bhiṣak //
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 2, 34.2 bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ //
Su, Śār., 4, 43.2 gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca //
Su, Śār., 4, 47.1 nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca /
Su, Śār., 4, 48.1 kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam /
Su, Śār., 8, 26.1 avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam /
Su, Śār., 10, 44.3 rasāñjanaṃ viśeṣeṇa pānālepanayor hitam //
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Śār., 10, 65.1 sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Cik., 1, 27.1 hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi /
Su, Cik., 1, 29.1 saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam /
Su, Cik., 1, 32.1 saṃkliṣṭaśyāmarudhire vraṇe pracchardanaṃ hitam /
Su, Cik., 1, 63.1 śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam /
Su, Cik., 1, 64.2 hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ //
Su, Cik., 1, 67.1 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ /
Su, Cik., 1, 86.2 vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam /
Su, Cik., 1, 90.1 durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet /
Su, Cik., 1, 94.2 durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet //
Su, Cik., 1, 95.2 tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam //
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 1, 120.2 surasādirhitastatra dhāvane pūraṇe tathā //
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet //
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 72.1 kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ /
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Su, Cik., 3, 54.2 ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam //
Su, Cik., 4, 14.1 susnigdho dhānyayūṣo vā hito vātavikāriṇām /
Su, Cik., 5, 34.1 hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam /
Su, Cik., 5, 38.2 jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ //
Su, Cik., 8, 30.2 agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam //
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 46.2 ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam //
Su, Cik., 8, 47.1 nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 13, 17.1 bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Su, Cik., 15, 26.2 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Su, Cik., 17, 15.2 pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu //
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 18, 52.2 śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ //
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 19, 21.1 aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ /
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 58.1 hitaṃ vā lepane nityaṃ bhadradāru sacitrakam /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 20, 13.2 ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam //
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam //
Su, Cik., 20, 31.2 masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā //
Su, Cik., 20, 36.2 kapittharājādanayoḥ kalkaṃ vā hitam ucyate //
Su, Cik., 20, 37.1 yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam /
Su, Cik., 20, 38.1 kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam /
Su, Cik., 20, 39.2 nimbāragvadhayoḥ kalko hita utsādane bhavet //
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 22, 14.1 hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 22, 21.2 ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ //
Su, Cik., 22, 25.3 hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ //
Su, Cik., 22, 35.1 snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 36.1 śirobastirhitaścāpi kramo yaścānilāpahaḥ /
Su, Cik., 22, 38.1 kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 45.2 pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam //
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 22, 59.2 sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam //
Su, Cik., 22, 62.1 drākṣāparūṣakakvātho hitaśca kavalagrahe /
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Cik., 24, 24.2 rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām //
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Cik., 25, 19.1 saralālāṅgalībhyāṃ ca hitamunmanthanāśanam /
Su, Cik., 25, 23.2 sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam //
Su, Cik., 26, 5.2 nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ //
Su, Cik., 31, 57.1 sneho hito durbalavahnidehasaṃdhukṣaṇe vyādhinipīḍitasya /
Su, Cik., 32, 7.2 svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā //
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Cik., 35, 14.1 netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā /
Su, Cik., 35, 14.2 bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam //
Su, Cik., 36, 17.2 tatra saṃśodhano bastirhitaṃ cāpi virecanam //
Su, Cik., 36, 20.1 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ /
Su, Cik., 36, 24.1 tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ /
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Cik., 36, 35.2 tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam //
Su, Cik., 36, 37.2 picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 36, 41.1 picchābastirhitastatra payasā caiva bhojanam /
Su, Cik., 36, 48.2 deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ //
Su, Cik., 38, 7.2 viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ //
Su, Cik., 38, 80.2 kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ //
Su, Cik., 39, 14.1 peyābhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ /
Su, Cik., 40, 45.2 śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ //
Su, Cik., 40, 50.2 atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam //
Su, Cik., 40, 64.2 kaṣāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ //
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito vā mālatīrasaḥ /
Su, Ka., 1, 65.1 pāne nasye ca saśvetaṃ hitaṃ samadayantikam /
Su, Ka., 1, 68.2 somavalkarasaścāpi suśīto hita iṣyate //
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 6.1 pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet /
Su, Ka., 5, 17.2 tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā //
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Ka., 5, 27.1 kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ /
Su, Ka., 5, 27.2 hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ //
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Ka., 5, 33.2 māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam /
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Ka., 8, 42.2 trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ //
Su, Ka., 8, 45.2 utkārikā sthirādau vā sukṛtā svedane hitā //
Su, Ka., 8, 47.2 gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ //
Su, Ka., 8, 53.1 kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ /
Su, Ka., 8, 56.1 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ /
Su, Ka., 8, 104.2 kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ //
Su, Ka., 8, 136.1 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam /
Su, Ka., 8, 137.2 viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam //
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Utt., 9, 10.1 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ /
Su, Utt., 9, 12.1 kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane hitam /
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 9, 16.2 snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 9, 19.2 siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ //
Su, Utt., 9, 22.2 pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam //
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 12, 10.2 nyastam apsv āntarikṣāsu hitamāścyotanaṃ bhavet //
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 15, 13.1 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam /
Su, Utt., 15, 15.1 hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam /
Su, Utt., 17, 8.1 catvāra ete yogāḥ syurubhayorañjane hitāḥ /
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 16.2 ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ //
Su, Utt., 17, 22.2 kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 17, 54.1 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ /
Su, Utt., 17, 70.1 daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam /
Su, Utt., 17, 72.2 tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam //
Su, Utt., 17, 77.2 snehasvedau hitau tatra hitaṃ cāpyanuvāsanam //
Su, Utt., 17, 77.2 snehasvedau hitau tatra hitaṃ cāpyanuvāsanam //
Su, Utt., 17, 83.2 karoti varjitā doṣaistasmād ebhir hitā bhavet //
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Su, Utt., 18, 56.2 dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam //
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 18, 78.2 dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 21, 16.2 vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam //
Su, Utt., 21, 29.2 kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ //
Su, Utt., 21, 31.1 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau /
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 52.1 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca /
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 26, 16.1 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā /
Su, Utt., 26, 16.2 utpalādivipakvena kṣīreṇāsthāpanaṃ hitam //
Su, Utt., 26, 18.1 pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam /
Su, Utt., 26, 24.1 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ /
Su, Utt., 26, 32.1 śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ /
Su, Utt., 26, 32.2 vaṃśamūlakaphalairavapīḍo 'nayor hitaḥ //
Su, Utt., 26, 33.1 avapīḍo hitaścātra vacāmāgadhikāyutaḥ /
Su, Utt., 26, 34.2 teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam //
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 29, 5.2 utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam //
Su, Utt., 31, 3.2 sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ //
Su, Utt., 32, 5.1 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca /
Su, Utt., 35, 6.1 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam /
Su, Utt., 35, 8.2 mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam //
Su, Utt., 36, 6.2 utsādanaṃ hitaṃ cātra skandāpasmāranāśanam //
Su, Utt., 36, 7.2 bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ //
Su, Utt., 38, 26.2 sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate //
Su, Utt., 39, 100.2 pravyaktarūpeṣu hitamekāntenāpatarpaṇam //
Su, Utt., 39, 107.1 kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam /
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 139.1 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ /
Su, Utt., 39, 141.2 madyanityasya na hitā yavāgūstamupācaret //
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 39, 145.2 sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam //
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 39, 252.2 sapippalīkaistatsiddhaṃ cakṣuṣyaṃ śuklayor hitam //
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 269.2 nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā //
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Su, Utt., 40, 25.2 tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ //
Su, Utt., 40, 68.2 grahaṇyā mārdavājjantostatra saṃstambhanaṃ hitam //
Su, Utt., 40, 102.1 hitaḥ snehavireko vā bastayaḥ picchilāśca ye /
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 110.2 bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam //
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 40, 112.2 bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam //
Su, Utt., 40, 115.1 eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām /
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 129.2 rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet //
Su, Utt., 40, 137.1 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 151.2 madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam //
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 40, 160.1 viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 41, 35.2 bṛṃhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ //
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 19.1 sannipātotthite gulme tridoṣaghno vidhirhitaḥ /
Su, Utt., 42, 21.2 uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ //
Su, Utt., 42, 24.2 śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine //
Su, Utt., 42, 54.1 kaṭutrikasamāyuktā hitāḥ pāne tu gulminām /
Su, Utt., 42, 55.1 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ /
Su, Utt., 42, 89.2 pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ //
Su, Utt., 42, 100.2 bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam //
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 45, 15.2 yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 47, 75.2 raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ //
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 48, 26.2 rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ //
Su, Utt., 49, 15.1 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu //
Su, Utt., 49, 16.1 vamīṣu bahudoṣāsu chardanaṃ hitam ucyate /
Su, Utt., 49, 20.2 sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam //
Su, Utt., 49, 30.1 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ /
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 54, 39.1 pravyaktatiktakaṭukaṃ bhojanaṃ ca hitaṃ bhavet /
Su, Utt., 55, 34.1 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam /
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Su, Utt., 58, 50.1 snehasvedopapannānāṃ hitaṃ teṣu virecanam /
Su, Utt., 58, 50.2 tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ //
Su, Utt., 58, 52.1 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu /
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /
Su, Utt., 61, 28.2 bastamūtrayutaṃ sarpiḥ pacettadvātike hitam //
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 23.1 rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam /
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 64, 37.2 yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam //
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /
Su, Utt., 64, 44.2 bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam //
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 3.0 śarīraṃ prayatnavatā adhiṣṭhitaṃ hitāhitapravṛttinivṛttimattvād ghaṭavat //
Viṣṇupurāṇa
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 17, 72.2 yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
ViPur, 1, 19, 65.1 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
ViPur, 1, 19, 65.2 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 3, 8, 17.2 hitakāmo haristena toṣyate sarvadā sukham //
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 12, 44.2 śreyastatra hitaṃ vākyaṃ yadyapyatyantamapriyam //
ViPur, 5, 1, 4.3 viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam //
ViPur, 5, 3, 28.2 tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ //
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
ViPur, 6, 8, 54.3 jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ /
Viṣṇusmṛti
ViSmṛ, 28, 7.1 guroḥ priyahitācaraṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 115.1 brāhme muhūrte cotthāya cintayed ātmano hitam /
YāSmṛ, 1, 120.2 śilpair vā vividhair jīved dvijātihitam ācaran //
YāSmṛ, 2, 188.1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
YāSmṛ, 2, 191.2 kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām //
YāSmṛ, 3, 153.2 hitāhiteṣu bhāveṣu viparītamatiḥ sadā //
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
Śikṣāsamuccaya
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
ŚiSam, 1, 9.2 yadi nātra vicintyate hitaṃ punar apyeṣa samāgamaḥ kutaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Ṭikanikayātrā, 7, 2.2 ripunāśaḥ ṣaṣṭhasthaiḥ bhṛguvarjaṃ saptameṣu hitāḥ //
Ṭikanikayātrā, 8, 1.1 ayanānukūlagamanaṃ hitam arkendvor dvayor asaṃpattau /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 1.0 bṛṃhaṇasya viṣayamāha hitaḥ sa ceti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 19.1 samādhānāsamādhānahitāhitavikalpanāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 156.2 sandhānīyau hitau pitte vraṇānām api ropaṇau //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
Bhāratamañjarī
BhāMañj, 1, 721.1 channo vidura evaikaḥ pārthānāṃ hitakṛtsadā /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 1014.2 purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām //
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 5, 105.2 aho nu vallabho mantrī hitamābhāṣase prabhoḥ //
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 213.2 hitānāṃ bāndhavagirāṃ saṃsmartāsi suyodhana //
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 5, 368.1 bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām /
BhāMañj, 5, 369.2 rājñāṃ hitāvadhāneṣu pramādyanso 'parādhyati //
BhāMañj, 5, 457.1 duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye /
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 8, 72.2 hitopadeśavākyānāṃ śocannanuśayākulaḥ //
BhāMañj, 8, 192.2 akarṇo 'syatha vā karṇahitavākyeṣu sarvadā //
BhāMañj, 12, 66.1 hitopadeśavidveṣī śakuniḥ paśya bhakṣyate /
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 264.1 hitairmānyaiśca rakṣyante bhṛtyairnṛpatisaṃpadaḥ /
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 1033.1 pañcendriyahitaṃ tuṣṭyai tuṣṭirutsekakāriṇī /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 171.2 śophapāṇḍuviṣadhvaṃsī gareṣu vamane hitaḥ //
DhanvNigh, 1, 189.2 anyā svādus tridoṣaghnī jvarasyānte hitā smṛtā //
DhanvNigh, 1, 205.1 prapathyā lekhanī laghvī medhyā cakṣurhitā sadā /
DhanvNigh, 1, 226.1 dravantī grahaṇītṛṣṇātridoṣaśamanī hitā /
DhanvNigh, 2, 5.2 kṣatakṣīṇahitā balyā vātapittāsradoṣajit //
DhanvNigh, 6, 42.1 taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane /
Garuḍapurāṇa
GarPur, 1, 15, 140.1 alarkasya hitaścaiva kārtavīryanikṛntanaḥ /
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 49, 31.1 satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param /
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 96, 17.1 mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam /
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 14.2 ahito dehajo vyādhirhitamāraṇyamauṣadham //
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
GarPur, 1, 115, 31.1 ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya /
GarPur, 1, 148, 6.1 lohito na hito matsyagandhāsyātvaṃ ca vijvare /
GarPur, 1, 148, 10.2 kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ //
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 148, 16.1 saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.2 caturṇāmapi varṇānāṃ pratyekaṃ ca hitāhitān /
GṛRĀ, Gāndharvalakṣaṇa, 3.0 maithunyaḥ mithunasya karmma maithunaṃ tasmai hitam //
Hitopadeśa
Hitop, 1, 30.3 āpadām āpatantīnāṃ hito 'py āyāti hetutām /
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 1, 38.5 kāryakāraṇataś cānye bhavanti hitabuddhayaḥ //
Hitop, 1, 88.5 viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ //
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 2, 45.2 ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya /
Hitop, 2, 64.4 apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
Hitop, 2, 124.24 kalyāṇavacanaṃ brūyād apṛṣṭo 'pi hito naraḥ //
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 3, 100.16 ahito dehajo vyādhir hitam āraṇyam auṣadham //
Kathāsaritsāgara
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 2, 118.1 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
Kṛṣiparāśara
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
MPālNigh, Abhayādivarga, 14.1 sarvarogeṣu jīvantī pralepe pūtanā hitā /
MPālNigh, Abhayādivarga, 32.1 rūkṣo netrahitaḥ keśyo majjāto madakārakaḥ /
MPālNigh, Abhayādivarga, 161.2 keśyā netrahitā hanti śūlaśothāmamārutān /
MPālNigh, 4, 6.2 vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //
MPālNigh, 4, 15.2 śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
MPālNigh, 4, 62.2 śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 14.1 bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Narmamālā
KṣNarm, 2, 79.1 laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Rasahṛdayatantra
RHT, 5, 29.1 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
RHT, 18, 71.1 tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /
Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 62.1 prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
RMañj, 6, 337.2 ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /
RMañj, 6, 340.1 recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /
Rasaprakāśasudhākara
RPSudh, 4, 95.2 kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //
RPSudh, 6, 75.2 rasendrajāraṇe śastā biḍamadhye sadā hitā //
RPSudh, 10, 29.2 mūṣā sā musalākhyā syāccakrībaddharase hitā //
Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 3, 66.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 92.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 5, 201.3 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RRS, 5, 207.2 kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 5, 214.2 amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //
RRS, 7, 10.3 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //
RRS, 9, 57.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RRS, 10, 31.2 mūṣā sā mūsalākhyā syāccakribaddharase hitā //
RRS, 10, 47.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 13, 68.0 pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ //
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 14, 71.2 pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 87.2 karaṃjaṃ chāgamūtreṇa lepaḥ srāvyarśasāṃ hitaḥ //
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 77.1 hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
Rasaratnākara
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 48.2 viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam //
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 2, 8.1 samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
RRĀ, Ras.kh., 2, 21.1 palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam /
RRĀ, Ras.kh., 2, 115.2 palaikaṃ bhakṣayec cānu krāmakaṃ paramaṃ hitam //
RRĀ, Ras.kh., 3, 20.1 karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam /
RRĀ, Ras.kh., 3, 40.2 āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 3, 153.2 sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam //
RRĀ, Ras.kh., 3, 193.2 palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 6, 28.1 ratikāmaraso nāma kāminīramaṇe hitaḥ /
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 3, 25.1 mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /
RRĀ, V.kh., 3, 26.1 prakaṭā śarāvakākārā bījanirvāpaṇe hitā /
RRĀ, V.kh., 10, 30.3 tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //
RRĀ, V.kh., 10, 57.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RRĀ, V.kh., 10, 61.3 daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //
RRĀ, V.kh., 10, 66.2 viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //
RRĀ, V.kh., 10, 69.0 jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 49.0 dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
RRĀ, V.kh., 13, 84.3 strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //
RRĀ, V.kh., 14, 18.1 svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /
RRĀ, V.kh., 15, 1.1 garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 18, 106.0 vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //
RRĀ, V.kh., 18, 139.2 rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /
RRĀ, V.kh., 19, 18.2 tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
Rasendracintāmaṇi
RCint, 3, 218.1 hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 8, 85.2 matsyarājā ime proktā hitamatsyeṣu yojayet //
RCint, 8, 88.3 hitānyetāni vasūni lohametatsamaśnatām //
Rasendracūḍāmaṇi
RCūM, 3, 17.1 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 5, 126.2 mūṣā sā muśalākhyā syāccakrībaddharase hitā //
RCūM, 5, 144.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 11, 52.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 172.2 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RCūM, 14, 176.2 krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
Rasendrasārasaṃgraha
RSS, 1, 78.2 pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām //
RSS, 1, 111.1 hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ /
Rasārṇava
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
RArṇ, 6, 48.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
RArṇ, 7, 71.0 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //
RArṇ, 14, 2.2 tadrajo rasarājasya bandhane jāraṇe hitam //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 18, 110.1 rañjako rāgakārī syāt krāmaṇaḥ krāmaṇe hitaḥ /
RArṇ, 18, 131.1 hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam /
Ratnadīpikā
Ratnadīpikā, 1, 26.2 brāhmaṇānāṃ hitaṃ śvetaṃ pītābhaṃ bhūbhujāṃ hitam //
Ratnadīpikā, 1, 26.2 brāhmaṇānāṃ hitaṃ śvetaṃ pītābhaṃ bhūbhujāṃ hitam //
Ratnadīpikā, 1, 27.1 āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam /
Rājanighaṇṭu
RājNigh, Parp., 76.2 civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī //
RājNigh, Parp., 90.2 kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ //
RājNigh, Pipp., 169.2 grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Mūl., 52.2 pṛthupattraḥ sthūlakando yavaneṣṭo bale hitaḥ //
RājNigh, Śālm., 124.2 ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ //
RājNigh, Śālm., 133.2 balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam //
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Kar., 164.2 grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā //
RājNigh, Kar., 170.2 dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā //
RājNigh, Āmr, 135.2 gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī //
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 74.2 mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye //
RājNigh, Pānīyādivarga, 133.2 sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
RājNigh, Kṣīrādivarga, 66.2 cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā //
RājNigh, Kṣīrādivarga, 68.2 yoniśūle kaphe vāte durnāmni ca hitaṃ sadā //
RājNigh, Kṣīrādivarga, 80.2 yonidoṣe kaphe vāte śophe kampe ca taddhitam //
RājNigh, Śālyādivarga, 157.1 caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
RājNigh, Māṃsādivarga, 80.1 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
RājNigh, Māṃsādivarga, 84.1 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
RājNigh, Rogādivarga, 44.0 ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 1.0 sa ca sneho bālādiṣu hitaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 5.2 mārute'bhyadhike sarpiḥ sadā salavaṇaṃ hitam /
SarvSund zu AHS, Utt., 39, 23.2, 14.0 dhanyamiti dhanāya hitam //
SarvSund zu AHS, Utt., 39, 45.2, 5.0 ityetāni rasāyanānyāyuṣpradāni rogaghnāni balādivardhanāni medhāyai hitāni ca //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 107.2, 2.0 tathā hitamitabhojana āhārajān vikārāṃs tyajati //
Skandapurāṇa
SkPur, 7, 37.2 mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam //
SkPur, 9, 15.2 sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
Tantrāloka
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
Ānandakanda
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 4, 130.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 299.1 tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 307.1 tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 310.1 tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 6, 10.1 evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 92.1 samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam /
ĀK, 1, 7, 35.2 vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param //
ĀK, 1, 7, 94.2 bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam //
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 15, 462.1 madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam /
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 19, 111.1 madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
ĀK, 1, 19, 112.2 pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam //
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 20, 18.1 vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam /
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 26, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //
ĀK, 1, 26, 160.2 tayā viracitā mūṣā vajradrāvaṇake hitā //
ĀK, 1, 26, 183.2 patralepe tathā raṅge dvandvamelāpake hitam //
ĀK, 1, 26, 185.1 bhasmamūṣeti vijñeyā tārasaṃśodhane hitā /
ĀK, 1, 26, 197.1 kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
ĀK, 2, 1, 181.1 patrābhrakasya sindūramamṛtaṃ paramaṃ hitam /
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 284.1 sauvīramañjanaṃ caiva raktapittaharaṃ hitam /
ĀK, 2, 1, 296.1 puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
ĀK, 2, 5, 70.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 7, 18.1 kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 7, 105.2 sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam //
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 8.9, 12.0 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 5.5, 9.0 kathamaśitāderviruddhayoḥ śarīratadupaghātakarogayor utpāda ityāha hitāhitetyādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 1.0 tannimittā iti hitāhāranimittāḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Vim., 1, 20.5, 14.0 abhisamīkṣyeti hitāhitatvena vicārya //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
Śukasaptati
Śusa, 4, 1.3 yato bālakādapi hitaṃ vākyaṃ grāhyam /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śyainikaśāstra
Śyainikaśāstra, 5, 3.2 jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā //
Śyainikaśāstra, 5, 77.1 teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam /
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Śyainikaśāstra, 6, 15.2 śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.1 kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /
ŚdhSaṃh, 2, 12, 79.2 śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //
ŚdhSaṃh, 2, 12, 120.2 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
ŚdhSaṃh, 2, 12, 129.1 saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /
ŚdhSaṃh, 2, 12, 171.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 12.0 hitamiti doṣānupāne yojyam //
Abhinavacintāmaṇi
ACint, 1, 41.1 dravyābhāve dravyam anyad dviguṇaṃ vihitaṃ hitam /
ACint, 1, 68.2 ajīrṇabhāvaprabhavāmayeṣu hitāhitaṃ tatra vicāraṇīyam //
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
ACint, 1, 114.1 kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā /
ACint, 1, 128.1 rātrau doṣaprabāhulyāt prasṛtaṃ pānato hitaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 4.2 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam //
Bhāvaprakāśa
BhPr, 6, 2, 12.2 pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā //
BhPr, 6, 2, 18.2 cetakī paramā śastā hitā sukhavirecanī //
BhPr, 6, 2, 38.1 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
BhPr, 6, 2, 98.1 candraśūraṃ hitaṃ hikkāvātaśleṣmātisāriṇām /
BhPr, 6, 2, 205.2 tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam //
BhPr, 6, 2, 225.2 balavarṇakaro medhāhito netryo rasāyanaḥ //
BhPr, 6, 2, 227.1 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
BhPr, 6, Karpūrādivarga, 36.1 mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau /
BhPr, 6, Karpūrādivarga, 58.2 lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam //
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 157.2 kapardikā himā netrahitā sphoṭakṣayāpahā /
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
Haribhaktivilāsa
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 3, 149.2 prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam //
HBhVil, 5, 54.2 sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 1.1 athāsane dṛḍhe yogī vaśī hitamitāśanaḥ /
HYP, Dvitīya upadeśaḥ, 66.1 kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
Janmamaraṇavicāra
JanMVic, 1, 102.0 hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
KaiNigh, 2, 81.2 śophadāhakṣataharo hitaḥ śodhanaropaṇe //
KaiNigh, 2, 138.1 pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 21.3 khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
MuA zu RHT, 3, 10.2, 10.3 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 17, 1.2, 1.1 susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.1 mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
ParDhSmṛti, 10, 1.1 cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
Rasakāmadhenu
RKDh, 1, 1, 52.2 yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //
RKDh, 1, 1, 119.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RKDh, 1, 1, 190.2 saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //
RKDh, 1, 1, 193.1 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā /
RKDh, 1, 2, 26.9 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RKDh, 1, 2, 69.1 kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /
RKDh, 1, 2, 71.1 prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
Rasasaṃketakalikā
RSK, 2, 10.2 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
RSK, 4, 55.2 nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam //
RSK, 4, 56.1 satakrā guṭikā vāpi rasasyālepane hitā /
RSK, 4, 122.1 jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam /
Rasataraṅgiṇī
RTar, 2, 10.2 go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 68.1 teṣāṃ tad bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 27.2 jagattrayahitārthāya carate vratamuttamam //
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //
SkPur (Rkh), Revākhaṇḍa, 133, 10.1 etacchrutvā vacastasya lokapālā jagaddhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 34.1 sarvabhūtahitaṃ brahma vāsudevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 172.2 pārthadūtaḥ pārthahitaḥ pārthārthaḥ pārthasārathiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 78.1 śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham /
YRā, Dh., 94.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
YRā, Dh., 284.2 haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ //
YRā, Dh., 391.1 atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam /