Occurrences

Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
Ṛgveda
ṚV, 6, 45, 2.2 indro jetā hitaṃ dhanam //
Buddhacarita
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
Carakasaṃhitā
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 7, 36.2 hitaṃ krameṇa seveta kramaścātropadiśyate //
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 28, 36.1 hitamevānurudhyante praparīkṣya parīkṣakāḥ /
Ca, Sū., 28, 41.2 parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ //
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Cik., 3, 190.1 karkoṭakaṃ kaṭhillaṃ ca vidyācchākaṃ jvare hitam /
Ca, Cik., 3, 272.2 laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret //
Mahābhārata
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 2, 146.2 śamārthaṃ yācamānasya pakṣayor ubhayor hitam /
MBh, 1, 9, 5.8 dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 68, 9.61 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 99, 5.5 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 196, 27.1 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam /
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 3.2 tacca rādhāsutaḥ karṇo manyate na hitaṃ tava //
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 2, 12, 7.2 aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 46, 8.1 hitaṃ hi paramaṃ manye viduro yat prabhāṣate /
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 4, 1, 22.13 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ /
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 18.2 saṃvarṇayet tad evāsya priyād api hitaṃ vadet //
MBh, 4, 29, 8.1 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam /
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 5, 21, 19.1 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 33, 25.2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 141, 1.2 keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 174, 5.1 alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ /
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 41, 53.2 jayam āśāssva me brahman mantrayasva ca maddhitam /
MBh, 6, 61, 22.2 vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham /
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 103, 47.1 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 55, 34.2 siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ //
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 16, 4.2 hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam /
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 18, 16.3 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam //
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 24, 30.1 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama /
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 39, 33.3 parivrājakarūpeṇa hitaṃ tasya cikīrṣati //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 83, 67.1 hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣanmahīm /
MBh, 12, 94, 11.2 na muhyed arthakṛcchreṣu prajāhitam anusmaran //
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 116, 10.1 tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam /
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 128.2 uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 317, 6.2 aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate //
MBh, 13, 77, 4.2 tasmai provāca vacanaṃ praṇatāya hitaṃ tadā /
MBh, 13, 107, 103.2 pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā //
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 85, 3.2 yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam //
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 9, 12.2 pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana //
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
Manusmṛti
ManuS, 2, 206.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api //
ManuS, 8, 312.2 bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ //
Rāmāyaṇa
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 62, 26.1 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca //
Rām, Ay, 2, 1.2 hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ //
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 65, 10.1 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 28, 8.1 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat /
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 35, 13.2 na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam //
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 50, 4.2 uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 51, 1.2 deśakālahitaṃ vākyaṃ bhrātur uttaram abravīt //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 1.1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam /
Rām, Yu, 11, 13.2 ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham //
Rām, Yu, 25, 2.1 tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 45, 11.2 pratilomānulomaṃ vā yad vā no manyase hitam //
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 93, 10.2 abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ //
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Saundarānanda
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.1 sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet /
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
AHS, Sū., 8, 35.2 kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ //
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
Harivaṃśa
HV, 6, 3.2 yadi me vacanaṃ nādya kariṣyasi jagaddhitam //
Kirātārjunīya
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 2, 14, 26.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
Liṅgapurāṇa
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
Matsyapurāṇa
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 47, 71.1 tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Cik., 5, 34.1 hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Su, Utt., 9, 19.2 siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ //
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 17, 22.2 kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Viṣṇupurāṇa
ViPur, 1, 17, 72.2 yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
Yājñavalkyasmṛti
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 115.1 brāhme muhūrte cotthāya cintayed ātmano hitam /
YāSmṛ, 1, 120.2 śilpair vā vividhair jīved dvijātihitam ācaran //
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
Bhāratamañjarī
BhāMañj, 5, 105.2 aho nu vallabho mantrī hitamābhāṣase prabhoḥ //
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 457.1 duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye /
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
Hitopadeśa
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Kathāsaritsāgara
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
Narmamālā
KṣNarm, 2, 79.1 laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam /
Rasaratnākara
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 193.2 palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam //
Rasārṇava
RArṇ, 18, 131.1 hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
Ānandakanda
ĀK, 1, 7, 35.2 vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param //
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 19, 111.1 madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
ĀK, 1, 19, 112.2 pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam //
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
Śukasaptati
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Haribhaktivilāsa
HBhVil, 3, 149.2 prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam //
HBhVil, 5, 54.2 sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ //
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //
SkPur (Rkh), Revākhaṇḍa, 192, 34.1 sarvabhūtahitaṃ brahma vāsudevamayaṃ param /
Yogaratnākara
YRā, Dh., 284.2 haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ //