Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 12, 12.2 anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā //
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 13, 18.1 yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ /
LiPur, 1, 22, 4.1 kau bhavantau mahātmānau parasparahitaiṣiṇau /
LiPur, 1, 24, 10.2 anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca //
LiPur, 1, 24, 17.2 tadā lokahitārthāya sutāro nāma nāmataḥ //
LiPur, 1, 24, 128.2 brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā //
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 8.2 hitāya brāhmaṇādyānāṃ caturmukhasutottama //
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 33, 11.2 evameṣa mahādevo lokānāṃ hitakāmyayā //
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 47, 17.1 teṣāṃ hitāya rudreṇa cāṣṭakṣetraṃ vinirmitam /
LiPur, 1, 54, 34.1 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā /
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 63, 19.1 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ /
LiPur, 1, 69, 18.2 śvaphalka iti vikhyātastrailokyahitakārakaḥ //
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 70, 346.2 ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ //
LiPur, 1, 72, 54.2 jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ //
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 113.1 asmaddhitārthaṃ deveśa śaraṃ moktumihārhasi /
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 84, 1.3 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 71.2 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 95, 53.2 daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ //
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 98, 98.2 jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 2.1 hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 106, 9.1 bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe /
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 19, 4.2 hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 27, 2.2 hitāya meruśikhare kṣatriyāṇāṃ triśūlinā //
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
LiPur, 2, 43, 2.2 putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham //
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /