Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 48.1 bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran //
Gautamadharmasūtra
GautDhS, 2, 2, 6.1 hitam āsāṃ kurvīta //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 2, 29, 4.0 tayor anumate 'nye 'pi taddhiteṣu varteran //
Arthaśāstra
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
Avadānaśataka
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
Aṣṭasāhasrikā
ASāh, 9, 3.16 hitāya sukhāya pratipannā lokasya /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Aṣṭādhyāyī, 6, 2, 15.0 sukhapriyayor hite //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
Carakasaṃhitā
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Ca, Sū., 7, 26.1 imāṃstu dhārayedvegān hitārthī pretya ceha ca /
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 13, 3.2 jagaddhitārthaṃ papraccha vahniveśaḥ svasaṃśayam //
Ca, Sū., 17, 121.2 jñānārthaṃ bhiṣajā prajānāṃ ca hitaiṣiṇā //
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Ca, Sū., 26, 105.2 vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 3.2 prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 23.1 rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā /
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Cik., 3, 346.3 ātreyeṇāgniveśāya bhūtānāṃ hitakāmyayā //
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Ca, Si., 12, 53.2 cikitsā vahniveśasya susthāturahitaṃ prati //
Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 102.2 tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.5 tatteṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 1, 195.1 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ /
MBh, 1, 1, 195.5 jagaddhitāya janito mahābhāratacandramāḥ //
MBh, 1, 1, 214.7 jagaddhitāya janito mahābhāratacandramāḥ /
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 2, 156.3 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ /
MBh, 1, 8, 4.2 sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ //
MBh, 1, 9, 17.2 vivāhaṃ tau ca remāte parasparahitaiṣiṇau //
MBh, 1, 11, 11.3 svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam /
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 13, 23.3 bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham //
MBh, 1, 16, 5.2 mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ //
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 17, 5.2 ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā //
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 18, 11.2 teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai /
MBh, 1, 20, 8.7 devānāṃ ca hite yuktastvahito daityarakṣasām /
MBh, 1, 26, 13.1 prajāhitārtham ārambho garuḍasya tapodhanāḥ /
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 34, 9.3 prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā //
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 37, 26.10 oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam /
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 41, 30.3 bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā /
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 43, 32.2 dharme sthitāṃ sthito dharme sadā priyahite ratām //
MBh, 1, 43, 33.2 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā /
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 49, 4.2 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī /
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 59, 3.1 te 'marārivināśāya sarvalokahitāya ca /
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 67, 33.4 śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 73, 36.11 ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā /
MBh, 1, 78, 9.12 tasmād itaḥ palāyasva hitam icchasi ced dvija /
MBh, 1, 84, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan /
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 115, 5.2 kuryād anugraho me syāt tava cāpi hitaṃ bhavet //
MBh, 1, 117, 4.1 te parasparam āmantrya sarvabhūtahite ratāḥ /
MBh, 1, 119, 40.1 vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā /
MBh, 1, 133, 16.2 tadā kariṣyatha mama priyāṇi ca hitāni ca //
MBh, 1, 134, 17.2 nityam asmaddhitaiṣiṇā /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 136, 11.8 purocanena pāpena duryodhanahitepsayā //
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 144, 8.1 tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam /
MBh, 1, 144, 10.2 snehapūrvaṃ cikīrṣāmi hitaṃ vastan nibodhata //
MBh, 1, 146, 4.2 prāṇān api parityajya yad bhartṛhitam ācaret //
MBh, 1, 147, 16.2 tvayā dattena toyena bhaviṣyati hitaṃ ca me //
MBh, 1, 147, 18.5 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca /
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 162, 18.13 jagatpradīpāya jagaddhitaiṣiṇe /
MBh, 1, 171, 16.1 bhavatāṃ ca vijānāmi sarvalokahitepsutām /
MBh, 1, 173, 1.4 vāsiṣṭhasaṃbhṛtaścāgnir viśvāmitrahitaiṣiṇā /
MBh, 1, 195, 8.2 etaddhi puruṣavyāghra hitaṃ sarvajanasya ca //
MBh, 1, 212, 1.193 nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ /
MBh, 1, 213, 79.2 anvajāyanta rājendra parasparahite ratāḥ //
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 2, 5, 63.1 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān /
MBh, 2, 12, 22.2 bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā //
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 72, 36.2 uktavān na gṛhītaṃ ca mayā putrahitepsayā //
MBh, 3, 1, 34.1 te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 8, 4.2 pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama //
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 98, 9.2 svānyasthīni prayaccheti trailokyasya hitāya vai /
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 106, 8.2 dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā //
MBh, 3, 106, 16.2 paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ //
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 168, 25.2 mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām //
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 193, 23.2 taṃ vināśaya rājendra lokānāṃ hitakāmyayā /
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 195, 12.2 uttaṅkasya niyogena lokānāṃ hitakāmyayā //
MBh, 3, 197, 14.1 sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī /
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 198, 69.1 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param /
MBh, 3, 198, 82.1 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ /
MBh, 3, 198, 86.1 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca /
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 220, 15.2 namaskāryaṃ sadaiveha bālānāṃ hitam icchatā //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 284, 10.2 bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam //
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 284, 23.3 pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama //
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 3, 284, 30.1 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum /
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 286, 4.2 jānīta iti vai kṛtvā bhagavān āha maddhitam //
MBh, 3, 288, 4.2 ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 5, 10, 10.2 avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam /
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 12, 28.2 ūcur vacanam avyagrā lokānāṃ hitakāmyayā //
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 53, 4.2 āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate //
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 89, 14.1 ubhayoścādadaḥ sāhyam ubhayośca hite rataḥ /
MBh, 5, 91, 14.1 hite prayatamānaṃ māṃ śaṅked duryodhano yadi /
MBh, 5, 121, 19.1 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām /
MBh, 5, 126, 37.2 jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe //
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 147, 19.1 prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ /
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 153, 11.1 bhavān uśanasā tulyo hitaiṣī ca sadā mama /
MBh, 5, 163, 19.2 ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ //
MBh, 5, 164, 14.2 bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ //
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 186, 33.2 lokānāṃ ca hitaṃ kurvann aham apyādade vacaḥ //
MBh, 5, 187, 13.3 pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, BhaGī 5, 25.2 chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, BhaGī 12, 4.2 te prāpnuvanti māmeva sarvabhūtahite ratāḥ //
MBh, 6, 41, 38.2 mantrayasva mahāprājña hitaiṣī mama nityaśaḥ /
MBh, 6, 41, 79.2 mantrayasva mahārāja nityaṃ maddhitam uttamam /
MBh, 6, 41, 87.3 tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam //
MBh, 6, 48, 13.2 nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ //
MBh, 6, 48, 36.2 na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama //
MBh, 6, 54, 26.2 nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau //
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 73, 63.2 duryodhanahitārthāya bhartṛpiṇḍam anusmaran //
MBh, 6, 85, 7.1 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā /
MBh, 6, 85, 10.2 suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca //
MBh, 6, 85, 12.1 viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām /
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 6, 99, 14.1 abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā /
MBh, 6, 115, 64.2 rakṣitā samare nityaṃ nityaṃ cāpi hite rataḥ /
MBh, 7, 4, 7.1 tatra tatra ca saṃgrāme duryodhanahitaiṣiṇā /
MBh, 7, 9, 37.1 yuktaṃ dhanaṃjayahite mamānarthāya cottamam /
MBh, 7, 9, 71.2 hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ //
MBh, 7, 21, 5.2 kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam //
MBh, 7, 28, 23.2 ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe //
MBh, 7, 28, 35.2 yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā //
MBh, 7, 33, 16.2 anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ //
MBh, 7, 39, 22.2 abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava //
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 61, 23.3 hitārtham abhijalpantaṃ na tathāstyaparājayaḥ //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 71, 4.2 ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau //
MBh, 7, 79, 16.1 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ /
MBh, 7, 87, 43.2 saṃhatāśca bhṛśaṃ hyete anyonyasya hitaiṣiṇaḥ //
MBh, 7, 87, 49.2 lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ //
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 103, 44.1 kaccit saindhavako rājā duryodhanahite rataḥ /
MBh, 7, 104, 5.2 duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ //
MBh, 7, 112, 37.1 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ /
MBh, 7, 116, 1.3 tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam //
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 133, 64.3 duryodhanahitārthāya jayo daive pratiṣṭhitaḥ //
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 148, 36.2 satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ /
MBh, 7, 152, 47.1 tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ /
MBh, 7, 154, 10.2 śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste //
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 156, 1.2 katham asmaddhitārthaṃ te kaiśca yogair janārdana /
MBh, 7, 156, 17.1 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ /
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 7, 160, 27.2 śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi //
MBh, 8, 1, 19.1 sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 8, 4, 57.1 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā /
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 24, 121.2 maheśvareṇa kruddhena trailokyasya hitaiṣiṇā //
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 25, 7.3 tathā nityaṃ hite yukto madrarāja bhajasva naḥ //
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 29, 4.2 tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya //
MBh, 8, 46, 7.2 duryodhanahite yuktam asmadyuddhāya codyatam //
MBh, 8, 50, 61.2 satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ //
MBh, 8, 63, 58.1 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam /
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 9, 1, 23.1 tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ /
MBh, 9, 4, 8.1 tathā dautyena samprāptaḥ kṛṣṇaḥ pārthahite rataḥ /
MBh, 9, 4, 12.2 sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ //
MBh, 9, 4, 15.2 tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama //
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 9, 61, 8.2 sthitaḥ priyahite nityam atīva bharatarṣabha //
MBh, 9, 62, 21.1 vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā /
MBh, 9, 62, 28.2 kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā //
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 12, 1, 17.2 asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām //
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 38, 20.1 tatastaṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā /
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 57, 8.2 asamañjāḥ suto jyeṣṭhastyaktaḥ paurahitaiṣiṇā //
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 68, 5.1 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ /
MBh, 12, 68, 5.2 prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate //
MBh, 12, 83, 19.2 atimanyuprasakto hi prasajya hitakāraṇam //
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 84, 22.1 deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ /
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 91, 32.2 tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite //
MBh, 12, 112, 24.1 tān atītopadhān prājñān hite yuktānmanasvinaḥ /
MBh, 12, 116, 9.1 śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ /
MBh, 12, 116, 14.3 hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute //
MBh, 12, 118, 9.2 satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 19.2 paurakāryahitānveṣī bhava kauravanandana //
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 124, 41.2 yadi rājan prasannastvaṃ mama cecchasi ceddhitam /
MBh, 12, 136, 34.2 samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā //
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 147, 16.3 sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara //
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 180, 23.1 ātmānaṃ taṃ vijānīhi sarvalokahitātmakam /
MBh, 12, 180, 24.1 kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam /
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 248, 20.1 tasminn abhigate sthāṇau prajānāṃ hitakāmyayā /
MBh, 12, 249, 10.1 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā /
MBh, 12, 249, 22.2 mānavānāṃ hitārthāya yayāce punar eva ca //
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 250, 28.2 ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā //
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 12, 290, 1.3 yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā //
MBh, 12, 295, 43.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā //
MBh, 12, 299, 12.1 anyonyaṃ spṛhayantyete anyonyasya hite ratāḥ /
MBh, 12, 314, 6.3 yatra nityaṃ samāyānti lokasya hitakāmyayā //
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 322, 32.2 viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā //
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 326, 86.1 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam /
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 12, 327, 44.1 vijñātaṃ vo mayā kāryaṃ tacca lokahitaṃ mahat /
MBh, 12, 327, 60.3 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ //
MBh, 12, 327, 82.2 lokakartā prabhur brahmā lokānāṃ hitakāmyayā //
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 330, 56.3 nyasyāyudhāni viśveśa jagato hitakāmyayā //
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 343, 11.2 avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ //
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 349, 14.1 aham ātmānam ātmastho mārgamāṇo ''tmano hitam /
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 13, 1.2 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā /
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 37, 17.1 lokayātrā ca draṣṭavyā dharmaścātmahitāni ca /
MBh, 13, 67, 26.1 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 83, 45.2 varaṃ prayaccha lokeśa trailokyahitakāmyayā /
MBh, 13, 101, 8.2 hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi //
MBh, 13, 107, 48.2 ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 116, 56.1 prajānāṃ hitakāmena tvagastyena mahātmanā /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 133, 56.2 nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ //
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 145, 16.2 ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ //
MBh, 14, 4, 10.2 niyato vartayāmāsa prajāhitacikīrṣayā //
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 53, 15.3 tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā //
MBh, 14, 62, 4.2 kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā //
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 15, 9, 13.2 hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā //
MBh, 15, 13, 3.1 yat tu mām anuśāstīha bhavān adya hite sthitaḥ /
MBh, 15, 13, 14.2 parasparasya suhṛdaḥ parasparahite ratāḥ //
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
Manusmṛti
ManuS, 2, 108.1 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ManuS, 2, 191.2 kuryād adhyayane yatnam ācāryasya hiteṣu ca //
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 258.1 ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ManuS, 5, 46.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ManuS, 7, 57.2 samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ //
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
ManuS, 11, 78.2 āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ //
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
Rāmāyaṇa
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 7, 13.2 hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā //
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 24, 13.2 gobrāhmaṇahitārthāya jahi duṣṭaparākramām //
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Bā, 25, 5.1 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca /
Rām, Bā, 28, 7.1 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ /
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 33, 9.2 lokasya hitakāmārthaṃ pravṛttā bhaginī mama //
Rām, Bā, 34, 16.2 svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā //
Rām, Bā, 34, 17.1 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ /
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 35, 11.1 trailokyahitakāmārthaṃ tejas tejasi dhāraya /
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Bā, 61, 8.2 paralokahitārthāya tasya kālo 'yam āgataḥ //
Rām, Ay, 2, 8.1 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite /
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 2, 34.2 hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi //
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 7, 15.1 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
Rām, Ay, 7, 17.2 dahyamānānaleneva tvaddhitārtham ihāgatā //
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 37, 8.2 tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 48, 4.2 lokānāṃ ca hite yukto rāmo daśarathātmajaḥ //
Rām, Ār, 59, 12.3 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā //
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 71, 2.2 hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt //
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 17, 14.2 rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ //
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 39, 14.2 bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ //
Rām, Ki, 42, 7.2 tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Yu, 6, 18.2 hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama //
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 21, 34.2 parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ //
Rām, Yu, 23, 40.1 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ /
Rām, Yu, 36, 32.2 hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām //
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 82, 32.1 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 106, 19.2 snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam //
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Utt, 6, 25.1 tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana /
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Rām, Utt, 81, 10.2 hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan //
Saundarānanda
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 8, 10.2 adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ //
SaundĀ, 8, 16.1 vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ /
SaundĀ, 17, 63.1 namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena /
SaundĀ, 18, 39.1 ityevamādi sthirabuddhicittastathāgatenābhihito hitāya /
Saṅghabhedavastu
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 24.1 dhārayet tu sadā vegān hitaiṣī pretya ceha ca /
AHS, Sū., 6, 113.1 tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ /
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 3, 180.2 yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam //
AHS, Cikitsitasthāna, 7, 74.2 āśritopāśritahitaṃ paramaṃ dharmasādhanam //
AHS, Cikitsitasthāna, 22, 74.1 cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam /
AHS, Utt., 14, 18.1 nivāte śayane 'bhyaktaśiraḥpādaṃ hite ratam /
Bhallaṭaśataka
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Bodhicaryāvatāra
BoCA, 1, 27.1 hitāśaṃsanamātreṇa buddhapūjā viśiṣyate /
BoCA, 2, 9.1 parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi /
BoCA, 3, 3.2 sarvasattvahitādhānān anumode ca śāsinām //
BoCA, 3, 23.1 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 33.1 sarve hitāya kalpante ānukūlyena sevitāḥ /
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 6, 110.2 anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate //
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 8, 11.1 hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt /
BoCA, 8, 11.1 hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt /
BoCA, 8, 12.2 avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet //
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 8, 184.1 tasmānmayānapekṣeṇa kāyastyakto jagaddhite /
BoCA, 10, 20.2 mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
Daśakumāracarita
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 518.0 evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 11, 110.1 aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ /
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 74.1 bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 105.1 vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 121.1 bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 310.1 ahameṣāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 317.1 bhagavānuttare manuṣyadharme ṛddhiprātihāryam vidarśayatu hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 13, 308.2 śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Harivaṃśa
HV, 3, 47.2 hitārthaṃ sarvalokānāṃ samāgamya parasparam //
HV, 5, 42.1 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā /
HV, 9, 58.1 taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā /
HV, 9, 65.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā //
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 20, 9.2 ratham āropayāmāsa lokānāṃ hitakāmyayā //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 11, 29.1 yuktaḥ pramādyasi hitād apetaḥ paritapyase /
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //
Kir, 14, 8.2 hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā //
Kāmasūtra
KāSū, 2, 9, 29.1 tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ /
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 233.2 daivikī vā kriyā proktā prajānāṃ hitakāmyayā //
Kūrmapurāṇa
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 2, 1.2 śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 6, 13.2 nārāyaṇāya devāya devānāṃ hitakāriṇe //
KūPur, 1, 11, 12.2 hitāya sarvadevānāṃ trilokasyātmano 'pi ca //
KūPur, 1, 11, 57.3 hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ //
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 13, 42.2 ārādhayanmahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 15, 22.2 sarvadevahitārthāya jagāma kamalāsanaḥ //
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 15, 138.2 hitāya loke bhaktānāmājagāmātha mandaram //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 23, 33.2 pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham //
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 25, 65.2 pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 26, 9.1 pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham /
KūPur, 1, 27, 47.2 sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca //
KūPur, 1, 28, 33.2 śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 51, 2.2 nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare //
KūPur, 1, 51, 28.1 kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
KūPur, 2, 11, 109.2 hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ //
KūPur, 2, 15, 17.2 kurvītātmahitaṃ nityaṃ sarvabhūtānikampakaḥ //
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 30, 1.3 hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye //
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 34, 9.1 tatra lokahitārthāya rudreṇa paramātmanā /
KūPur, 2, 36, 37.2 hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 38, 28.2 īśvareṇa purā proktā lokānāṃ hitakāmyayā //
KūPur, 2, 39, 2.2 rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā //
Laṅkāvatārasūtra
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
Liṅgapurāṇa
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 12, 12.2 anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā //
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 13, 18.1 yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ /
LiPur, 1, 22, 4.1 kau bhavantau mahātmānau parasparahitaiṣiṇau /
LiPur, 1, 24, 10.2 anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca //
LiPur, 1, 24, 17.2 tadā lokahitārthāya sutāro nāma nāmataḥ //
LiPur, 1, 24, 128.2 brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā //
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 8.2 hitāya brāhmaṇādyānāṃ caturmukhasutottama //
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 33, 11.2 evameṣa mahādevo lokānāṃ hitakāmyayā //
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 47, 17.1 teṣāṃ hitāya rudreṇa cāṣṭakṣetraṃ vinirmitam /
LiPur, 1, 54, 34.1 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā /
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 63, 19.1 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ /
LiPur, 1, 69, 18.2 śvaphalka iti vikhyātastrailokyahitakārakaḥ //
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 70, 346.2 ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ //
LiPur, 1, 72, 54.2 jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ //
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 113.1 asmaddhitārthaṃ deveśa śaraṃ moktumihārhasi /
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 84, 1.3 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 71.2 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 95, 53.2 daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ //
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 98, 98.2 jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 2.1 hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 106, 9.1 bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe /
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 19, 4.2 hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 27, 2.2 hitāya meruśikhare kṣatriyāṇāṃ triśūlinā //
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
LiPur, 2, 43, 2.2 putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham //
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
Matsyapurāṇa
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 24, 13.2 dharmeṇa pālitā tena sarvalokahitaiṣiṇā //
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 47, 55.1 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai /
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 181.2 tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā //
MPur, 47, 183.2 svāgataṃ mama yājyānāṃ prāpto'haṃ vo hitāya ca //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 53, 59.1 iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā /
MPur, 54, 6.2 samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 68, 14.1 saptamīsnapanaṃ vakṣye sarvalokahitāya vai /
MPur, 68, 40.2 sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam //
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 94, 9.1 sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ /
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
MPur, 154, 321.2 bhagavanto vijānanti prāṇināṃ mānasaṃ hitam //
MPur, 154, 324.1 dehāntarārthamārambhamāśrayanti hitapradam /
Nāṭyaśāstra
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 26.0 tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 25, 45.2 prāpnuyāt svargavāsaṃ ca hitam ārabhya karmaṇā //
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 18, 17.2 hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya //
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 24, 46.2 sarveṣvṛtuṣvaharahaḥ puṃbhir ātmahitaiṣibhiḥ //
Su, Cik., 24, 121.1 krīḍāyām api medhāvī hitārthī parivarjayet /
Su, Ka., 1, 10.1 medhāvinam asaṃśrāntam anuraktaṃ hitaiṣiṇam /
Su, Ka., 8, 69.1 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate /
Su, Utt., 6, 5.2 tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān //
Su, Utt., 28, 8.2 ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya //
Su, Utt., 36, 8.2 dhūpaḥ supte jane kāryo bālasya hitamicchatā //
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 50, 30.2 sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām //
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Tantrākhyāyikā
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 80.1 tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara /
ViPur, 1, 13, 87.3 sasyajātāni sarvāṇi prajānāṃ hitakāmyayā //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
ViPur, 2, 14, 10.1 sa eva bhagavānnūnam asmākaṃ hitakāmyayā /
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
ViSmṛ, 1, 12.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
ViSmṛ, 1, 45.2 svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā //
ViSmṛ, 31, 5.1 teṣāṃ priyahitam ācaret //
ViSmṛ, 51, 69.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ViSmṛ, 99, 20.1 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca /
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 3, 48.2 svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ //
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
Śatakatraya
ŚTr, 1, 73.1 pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti /
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 2, 1, 1.2 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
BhāgPur, 4, 8, 38.2 vitudannaṭate vīṇāṃ hitāya jagato 'rkavat //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 11, 6, 23.2 karmāṇy uddāmavṛttāni hitāya jagato 'kṛthāḥ //
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
Bhāratamañjarī
BhāMañj, 1, 1191.2 nṛśaṃsaḥ śakunisteṣāṃ kuto nu svahite matiḥ //
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 989.2 kuṇḍadhārasya yogena brāhmaṇo hitakāriṇā //
BhāMañj, 13, 1036.1 hite varteta bhūtānāmahaṃkāraṃ parityajet /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1613.1 mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 99.1 śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā /
Garuḍapurāṇa
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 15, 129.1 dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 68, 3.2 balo lokoparāya devānāṃ hitakāmyayā //
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 131, 20.2 svajanma vāsudevāya gobrāhmaṇahitāya ca //
GarPur, 1, 131, 21.1 jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
Hitopadeśa
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Kathāsaritsāgara
KSS, 2, 3, 22.2 uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ //
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 6, 2, 12.2 prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye //
KSS, 6, 2, 16.2 tadenenāpi dehena kurmaḥ sattvahitaṃ vayam //
Kṛṣiparāśara
KṛṣiPar, 1, 1.2 kṛṣakāṇāṃ hitārthāya brūte ṛṣiparāśaraḥ //
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
KṛṣiPar, 1, 234.1 hitāya sarvalokānāṃ puṣyayātrā manoharā /
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Madanapālanighaṇṭu
MPālNigh, 2, 69.1 yo rājñām pūrṇaḥ śuṇṭhyādiḥ khalu bhiṣajāṃ hitāya vargaḥ /
Mātṛkābhedatantra
MBhT, 5, 43.2 mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 3.0 asmābhistu śrotṛhitārthāya te'pi varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.2 agnīndhanaṃ bhaikṣyacaryāmadhaḥśayyāṃ gurorhitam /
Rasahṛdayatantra
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
Rasamañjarī
RMañj, 4, 26.2 sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
Rasaprakāśasudhākara
RPSudh, 3, 59.0 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //
Rasaratnasamuccaya
RRS, 6, 1.2 sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā //
Rasaratnākara
RRĀ, R.kh., 1, 3.1 vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, R.kh., 1, 17.1 vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
RRĀ, R.kh., 1, 22.3 tattallokahitārthāya prakaṭīkriyate 'dhunā //
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, V.kh., 1, 11.1 sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 18, 98.2 vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //
Rasendracintāmaṇi
RCint, 8, 61.1 tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
Rasendracūḍāmaṇi
RCūM, 11, 23.2 śuddhagandhakasevāyāṃ tyajedrogahitena hi //
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
Rasārṇava
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
RArṇ, 12, 233.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //
Ratnadīpikā
Ratnadīpikā, 4, 15.2 etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ /
Rājanighaṇṭu
RājNigh, 0, 4.2 vighneśitāram adhigamya sarasvatīṃ ca prārambhi bhaiṣajahitāya nighaṇṭurājaḥ //
RājNigh, Gr., 4.2 muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya //
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Āmr, 122.2 viṣadāhapraśamanī gurviṇyā hitakāriṇī //
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
Skandapurāṇa
SkPur, 10, 33.1 tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 23, 7.2 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
Tantrāloka
TĀ, 7, 52.2 eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ //
TĀ, 8, 138.1 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
Ānandakanda
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 523.1 somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 20, 14.3 tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā //
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 5.3 tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari //
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 1, 23, 446.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
Śyainikaśāstra
Śyainikaśāstra, 7, 26.2 prajānāṃ hitakāmena hyagastyena mahātmanā //
Dhanurveda
DhanV, 1, 209.2 rakṣaṇīyāḥ prayatne na sadaiva hitakāriṇaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 46.2 ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
Gorakṣaśataka
GorŚ, 1, 4.1 gorakṣaḥ śatakaṃ vakti yogināṃ hitakāmyayā /
Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 142.1 viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā /
HBhVil, 1, 163.2 kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti //
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 94.2 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
HBhVil, 3, 94.3 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
HBhVil, 4, 207.2 ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Rasasaṃketakalikā
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
Rasārṇavakalpa
RAK, 1, 303.2 vadāmyahaṃ tava snehāt lokānāṃ hitakāmyayā //
RAK, 1, 324.2 teṣāṃ hitāya bhagavan saukhyatvaṃ kathaya prabho //
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 15, 51.1 teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.2 hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 11.2 īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 17.2 jagaddhitāya janitā mayā tvaṃ parameśvari /
SkPur (Rkh), Revākhaṇḍa, 39, 17.3 svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 43, 29.1 lokānāṃ ca hitārthāya mahāpuṇyāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 53, 42.1 dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 7.2 tato devanadī jātā sā hitāya nṛṇāṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 62, 20.1 revāyā uttare kūle lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 69, 1.3 sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 72, 1.4 sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 72, 27.2 karmaṇā manasā vācā hitaṃ tāsāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 74, 2.1 sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 89, 2.1 sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 103, 7.1 pativratā patiprāṇā patyuḥ kāryahite ratā /
SkPur (Rkh), Revākhaṇḍa, 108, 8.2 cintayāmāsa bhagavānsaptarṣīnhitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 119, 2.1 hitārthaṃ sarvabhūtānām ṛṣibhiḥ sthāpitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //
SkPur (Rkh), Revākhaṇḍa, 132, 2.2 sthito lokahitārthāya saṃsārārṇavatārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 155, 48.2 nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 188, 2.2 svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 193, 2.2 bhagavanbhavatā yo 'yamupadeśo hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 193, 57.3 bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti //
SkPur (Rkh), Revākhaṇḍa, 218, 2.3 mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 226, 13.2 tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 232, 18.1 dhruvaṃ loke hitārthāya śivena svaśarīrataḥ /
Sātvatatantra
SātT, 1, 2.2 nāradaḥ paripapraccha sarvabhūtahite rataḥ //
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /
SātT, 5, 2.1 adhunā vada deveśa janānāṃ hitakāmyayā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 36.2 sātvatāgamakṛllokahitāhitaprasūcakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 trikūṭādrivanaślāghī sarvalokahitaiṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 104.2 purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 203.2 śrutendrahitakṛd dhīravīramuktibalapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.2 brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ //
SātT, 7, 16.3 etad varṇaya lokasya hitāya jñānakāraṇam //
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //