Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 3, 28.1 bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam /
AHS, Sū., 3, 34.2 sugandhihimapānīyasicyamānapaṭālike //
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
AHS, Sū., 5, 19.1 nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu /
AHS, Sū., 5, 23.2 hitam atyagnyanidrebhyo garīyo māhiṣaṃ himam //
AHS, Sū., 5, 60.1 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham /
AHS, Sū., 6, 4.2 kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ //
AHS, Sū., 6, 7.2 snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ //
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 6, 17.2 kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu //
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Sū., 6, 86.2 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā //
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 6, 122.2 phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 8, 47.2 anupānaṃ himaṃ vāri yavagodhūmayor hitam //
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 10, 10.2 uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ //
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 13, 6.2 pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ //
AHS, Sū., 18, 21.2 kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti //
AHS, Sū., 22, 20.1 darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ /
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Nidānasthāna, 4, 2.1 rajodhūmānilair marmaghātād atihimāmbunā /
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 132.1 śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet /
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 3, 28.1 hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet /
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair vā svabhāvād eva vā himam /
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam /
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Cikitsitasthāna, 22, 40.1 pittaraktottare vātarakte lepādayo himāḥ /
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 2, 35.2 caturaṅgulamajjño vā kaṣāyaṃ pāyayeddhimam //
AHS, Kalpasiddhisthāna, 3, 1.4 atitīkṣṇahimastokam ajīrṇe durbalena vā //
AHS, Kalpasiddhisthāna, 3, 38.1 ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 27, 25.2 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime //
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 39, 20.1 avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ /
AHS, Utt., 39, 66.2 grīṣme saṃgṛhya hemante svādusnigdhahimair vapuḥ //
AHS, Utt., 40, 23.2 sātmaguptāphalān kṣīre godhūmān sādhitān himān //