Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
AVŚ, 13, 1, 48.2 tasmādghraṃsas tasmāddhimas tasmād yajño 'jāyata //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 23.0 jarāyāṃ me himaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
Carakasaṃhitā
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Mahābhārata
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 48.3 agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat //
MBh, 12, 148, 20.1 himāgnighorasadṛśo rājā bhavati kaścana /
MBh, 14, 27, 1.2 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam /
Rāmāyaṇa
Rām, Bā, 39, 21.1 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram /
Rām, Ār, 15, 9.1 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
Rām, Ār, 15, 12.1 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ /
Rām, Ār, 15, 18.1 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ /
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Yu, 17, 4.2 āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram /
Rām, Yu, 115, 6.1 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā /
Amarakośa
AKośa, 1, 107.2 tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ //
AKośa, 2, 383.2 nīśāraḥ syātprāvaraṇe himānilanivāraṇe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 3, 28.1 bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam /
AHS, Sū., 3, 34.2 sugandhihimapānīyasicyamānapaṭālike //
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
AHS, Sū., 5, 19.1 nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu /
AHS, Sū., 5, 23.2 hitam atyagnyanidrebhyo garīyo māhiṣaṃ himam //
AHS, Sū., 5, 60.1 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham /
AHS, Sū., 6, 4.2 kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ //
AHS, Sū., 6, 7.2 snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ //
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 6, 17.2 kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu //
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Sū., 6, 86.2 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā //
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 6, 122.2 phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 8, 47.2 anupānaṃ himaṃ vāri yavagodhūmayor hitam //
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 10, 10.2 uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ //
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 13, 6.2 pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ //
AHS, Sū., 18, 21.2 kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti //
AHS, Sū., 22, 20.1 darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ /
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Nidānasthāna, 4, 2.1 rajodhūmānilair marmaghātād atihimāmbunā /
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 132.1 śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet /
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 3, 28.1 hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet /
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair vā svabhāvād eva vā himam /
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam /
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Cikitsitasthāna, 22, 40.1 pittaraktottare vātarakte lepādayo himāḥ /
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 2, 35.2 caturaṅgulamajjño vā kaṣāyaṃ pāyayeddhimam //
AHS, Kalpasiddhisthāna, 3, 1.4 atitīkṣṇahimastokam ajīrṇe durbalena vā //
AHS, Kalpasiddhisthāna, 3, 38.1 ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 27, 25.2 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime //
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 39, 20.1 avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ /
AHS, Utt., 39, 66.2 grīṣme saṃgṛhya hemante svādusnigdhahimair vapuḥ //
AHS, Utt., 40, 23.2 sātmaguptāphalān kṣīre godhūmān sādhitān himān //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 20.2 viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ //
ASaṃ, 1, 12, 26.2 tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā //
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
Daśakumāracarita
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Divyāvadāna
Divyāv, 19, 103.1 yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ /
Kirātārjunīya
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 13, 41.1 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ /
Kir, 15, 30.2 śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā //
Kir, 18, 15.1 atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā /
Kumārasaṃbhava
KumSaṃ, 5, 26.1 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
Kāvyālaṃkāra
KāvyAl, 4, 21.1 vidadhānau kirīṭendū śyāmābhrahimasacchavī /
Liṅgapurāṇa
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 54, 57.2 puṇḍradeśeṣu patitā nāgānāṃ śīkarā himāḥ //
LiPur, 1, 55, 24.2 śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ //
LiPur, 1, 59, 26.1 himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ /
Matsyapurāṇa
MPur, 113, 11.2 himaprāyaśca himavānhemakūṭaśca hemavān //
MPur, 117, 20.1 himachattramahāśṛṅgaṃ prapātaśatanirjharam /
MPur, 118, 72.1 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ /
MPur, 128, 21.1 etā madhyāstathānyāśca hlādinyo himasarjanāḥ /
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Suśrutasaṃhitā
Su, Sū., 14, 40.1 vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam /
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Su, Sū., 44, 29.2 kalase kṛtasaṃskāre vibhajyartū himāhimau //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 137.1 svādupākaṃ guru himaṃ picchilaṃ raktapittajit /
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 170.1 sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit /
Su, Sū., 46, 178.2 balapradāni snigdhāni bṛṃhaṇāni himāni ca //
Su, Sū., 46, 193.2 guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam //
Su, Sū., 46, 197.1 aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam /
Su, Sū., 46, 259.2 upodikā sarā snigdhā balyā śleṣmakarī himā //
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 286.1 sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam /
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 21.2 śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā //
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 47, 51.2 pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam //
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Viṣṇupurāṇa
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 85.2 kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 40.1 dyotanaṃ pacanaṃ pānam adanaṃ himamardanam /
BhāgPur, 4, 25, 18.1 himanirjharavipruṣmatkusumākaravāyunā /
Bhāratamañjarī
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 23.1 āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit /
DhanvNigh, 1, 25.1 khadiraḥ syādrase tikto himaḥ pittakaphāsranut /
DhanvNigh, 1, 43.1 jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam /
DhanvNigh, 1, 86.1 ajaśṛṅgī himā svāduḥ śophatṛṣṇāvamīr jayet /
DhanvNigh, 1, 125.1 mahāmedā himā svāduḥ kaphaśukravivardhanī /
DhanvNigh, 1, 135.1 mudgaparṇī himā svādurvātaraktavināśinī /
DhanvNigh, 1, 137.1 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā /
DhanvNigh, 1, 140.2 yaṣṭikāyugalaṃ svādu tṛṣṇāpittāsrajiddhimam //
DhanvNigh, 1, 154.1 aśmabhedo himastiktaḥ śarkarāśiśnaśūlajit /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 212.1 kaṣāyaṃ kaṭutiktāmlaṃ svādu cāmalakaṃ himam /
DhanvNigh, 2, 5.1 tiktā svāduhimā vṛṣyā durnāmakṣayajinmiśiḥ /
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
DhanvNigh, Candanādivarga, 62.1 bolaṃ tiktaṃ himaṃ raktamudriktaṃ hanti yogataḥ /
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 86.1 lāmajjakaṃ bhavettiktaṃ himaṃ cātyantamiṣyate /
DhanvNigh, Candanādivarga, 139.2 lekhanaṃ netrarogāṇāṃ himaṃ viṣavināśanam //
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
DhanvNigh, Candanādivarga, 143.1 rasāñjanaṃ himaṃ tiktaṃ raktapittakaphāpaham /
DhanvNigh, Candanādivarga, 145.1 puṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām /
DhanvNigh, Candanādivarga, 149.2 viśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ //
DhanvNigh, Candanādivarga, 151.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit /
DhanvNigh, 6, 31.1 vartalohaṃ himaṃ vidyādamlaṃ kaṭukameva ca /
Garuḍapurāṇa
GarPur, 1, 150, 2.2 rajodhūmānilairmarmaghātādapi himāmbunā //
GarPur, 1, 162, 36.2 himānilair dadhyanilair bhallātakapikacchajaiḥ //
Gītagovinda
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Kṛṣiparāśara
KṛṣiPar, 1, 177.1 himavāriniṣiktasya bījasya tanmanāḥ śuciḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 31.2 uṣṇavīryo himasparśo bhedanaḥ kāsanāśanaḥ //
MPālNigh, Abhayādivarga, 34.2 bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā //
MPālNigh, Abhayādivarga, 54.1 kaṭambharaḥ śyonāko dīpanaḥ pāke kaṭus tuvarako himaḥ /
MPālNigh, Abhayādivarga, 82.1 māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt /
MPālNigh, Abhayādivarga, 93.1 yāsaḥ svāduḥ sarastikto himaḥ pittaharo laghuḥ /
MPālNigh, Abhayādivarga, 123.3 himā hanti kṛmiśvāsadāhapittakaphajvarān //
MPālNigh, Abhayādivarga, 133.2 mahānimbo himo rūkṣas tikto grāhī kaṣāyakaḥ //
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
MPālNigh, Abhayādivarga, 140.1 kuṭajaḥ kaṭuko rūkṣo dīpanas tuvaro himaḥ /
MPālNigh, Abhayādivarga, 158.1 kāñcanāro himo grāhī tuvaraḥ śleṣmapittajit /
MPālNigh, Abhayādivarga, 171.1 punarnavāruṇā tiktā kaṭupākā himā laghuḥ /
MPālNigh, Abhayādivarga, 187.2 tasyāḥ phalaṃ himaṃ svādustambhanaṃ guru lekhanam /
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
MPālNigh, Abhayādivarga, 233.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukṛmīn jayet //
MPālNigh, Abhayādivarga, 236.2 viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut //
MPālNigh, Abhayādivarga, 250.3 kākajaṅghā himā hanti raktapittakaphajvarān //
MPālNigh, Abhayādivarga, 279.2 cirapoṭā himā rūkṣā bhedanī śvāsakāsajit //
MPālNigh, Abhayādivarga, 283.2 brāhmī sarā himā svādurlaghur medhyā rasāyanī //
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, 4, 10.3 pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
Rasamañjarī
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
Rasaprakāśasudhākara
RPSudh, 6, 27.1 sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /
RPSudh, 6, 82.2 svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
Rasaratnasamuccaya
RRS, 1, 20.2 uddāmahimaruddhoṣmā na śītāṃśorvibhidyate //
RRS, 3, 48.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
RRS, 3, 102.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RRS, 3, 104.1 srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 4, 15.1 muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 213.1 himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
Rasaratnākara
RRĀ, R.kh., 8, 30.2 suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //
Rasendracūḍāmaṇi
RCūM, 11, 63.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RCūM, 11, 65.1 sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RCūM, 11, 66.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RCūM, 11, 86.0 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 180.1 himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /
Rasendrasārasaṃgraha
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
Rājanighaṇṭu
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, Guḍ, 36.1 mudgaparṇī himā kāsavātaraktakṣayāpahā /
RājNigh, Guḍ, 89.1 girikarṇī himā tiktā pittopadravanāśinī /
RājNigh, Guḍ, 133.1 śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī /
RājNigh, Guḍ, 137.1 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
RājNigh, Parp., 27.1 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
RājNigh, Parp., 42.1 vaṭapattrī himā gaulyā mehakṛcchravināśinī /
RājNigh, Parp., 44.1 śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam /
RājNigh, Parp., 49.1 gṛhakanyā himā tiktā madagandhiḥ kaphāpahā /
RājNigh, Parp., 56.1 svarṇakṣīrī himā tiktā krimipittakaphāpahā /
RājNigh, Parp., 66.1 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
RājNigh, Parp., 97.1 golomikā kaṭus tiktā tridoṣaśamanī himā /
RājNigh, Parp., 143.1 gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Śat., 121.1 śatāvaryau hime vṛṣye madhure pittajitpare /
RājNigh, Śat., 122.1 śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam /
RājNigh, Śat., 189.2 bhāradvājī himā rucyā vraṇaśastrakṣatāpahā //
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Śālm., 92.1 darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam /
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 102.1 trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ /
RājNigh, Prabh, 131.1 śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit /
RājNigh, Prabh, 139.1 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 177.1 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, Āmr, 62.1 piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 99.1 ārukāṇi ca sarvāṇi madhurāṇi himāni ca /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 129.1 audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri /
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 234.1 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 12, 83.1 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
RājNigh, 12, 98.1 abhramāṃsī himā śophavraṇanāḍīrujāpahā /
RājNigh, 12, 142.1 lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit /
RājNigh, 12, 154.1 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, 13, 90.1 kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /
RājNigh, 13, 92.1 puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 118.0 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham //
RājNigh, Śālyādivarga, 3.2 śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ //
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Skandapurāṇa
SkPur, 13, 95.1 himasthāneṣu himavānnāśayāmāsa pādapān /
SkPur, 13, 99.1 bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ /
SkPur, 13, 107.1 himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ /
Ānandakanda
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 15, 494.1 candanośīrakarpūrahimāmbuparilepanam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 19, 78.1 kastūrīkuṅkumahimaiścandanairlepayet tanum /
ĀK, 1, 19, 131.1 cārūttamacchadapaṭāṃ himāmbupariṣecitām /
ĀK, 1, 19, 165.2 bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca //
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
ĀK, 1, 19, 173.2 yavakṣārādikān kṣārān himam ātṛpti bhojanam //
ĀK, 1, 20, 146.1 ardhacandrapratīkāśaṃ karpūrahimanirmalam /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 2, 1, 194.2 śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu //
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 10, 14.1 girikarṇī himā tiktā pittopadravanāśinī /
Śyainikaśāstra
Śyainikaśāstra, 4, 37.1 yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 20.1 suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
Abhinavacintāmaṇi
ACint, 1, 55.2 jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ //
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 37.2 uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam //
BhPr, 6, 2, 122.1 aṣṭavargo himaḥ svādur bṛṃhaṇaḥ śukralo guruḥ /
BhPr, 6, 2, 146.1 yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt /
BhPr, 6, 2, 153.2 kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ //
BhPr, 6, 2, 186.2 aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ //
BhPr, 6, 2, 195.2 lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ //
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 243.3 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt //
BhPr, 6, Karpūrādivarga, 9.1 latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ /
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
BhPr, 6, Karpūrādivarga, 58.2 lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam //
BhPr, 6, Karpūrādivarga, 79.2 gorocanā himā tiktā varṇyā maṅgalakāntidā /
BhPr, 6, Karpūrādivarga, 89.3 svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 98.1 murā tiktā himā svādvī laghvī pittānilāpahā /
BhPr, 6, Karpūrādivarga, 113.1 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
BhPr, 6, Karpūrādivarga, 119.1 lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit /
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, Karpūrādivarga, 126.1 spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut /
BhPr, 6, Karpūrādivarga, 131.2 pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam /
BhPr, 6, Guḍūcyādivarga, 18.1 svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt /
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 26.2 śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ /
BhPr, 6, Guḍūcyādivarga, 53.2 mudgaparṇī himā rūkṣā tiktā svāduśca śukralā //
BhPr, 6, 8, 146.1 gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /
BhPr, 6, 8, 157.2 kapardikā himā netrahitā sphoṭakṣayāpahā /
BhPr, 6, 8, 158.2 śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.6 pathyamatra ghṛtapācitopari kṣārahiṃgurahite himaṃ matam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.1 suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /
KaiNigh, 2, 11.2 tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //
KaiNigh, 2, 15.1 varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /
KaiNigh, 2, 16.2 rītistiktā himā rūkṣā vātalā kaphapittajit //
KaiNigh, 2, 51.1 gairiko madhuraḥ snigdho viśadastuvaro himaḥ /
KaiNigh, 2, 72.2 sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //
KaiNigh, 2, 84.1 bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /
KaiNigh, 2, 87.1 gorocanā himā tiktā rūkṣā maṅgalakāntidā /
KaiNigh, 2, 100.1 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /
Kokilasaṃdeśa
KokSam, 2, 15.1 tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 10.0 evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
Yogaratnākara
YRā, Dh., 48.3 śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam //
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
YRā, Dh., 343.1 śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ /
YRā, Dh., 379.2 guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit /