Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāya
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 106, 3.1 himasya tvā jarāyuṇā śāle pari vyayāmasi /
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 2, 10, 1, 2.1 himasya tvā jarāyuṇāgne parivyayāmasi /
Vaitānasūtra
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
Ṛgveda
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 116, 8.1 himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam /
ṚV, 1, 119, 6.1 yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye /
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 33, 2.1 tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ /
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 8, 32, 26.2 himenāvidhyad arbudam //
ṚV, 8, 73, 3.1 upa stṛṇītam atraye himena gharmam aśvinā /
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 10, 37, 10.1 śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena /
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 6, 3, 54.0 himakāṣihatiṣu ca //
Carakasaṃhitā
Ca, Sū., 13, 63.1 vyāyāmamuccairvacanaṃ krodhaśokau himātapau /
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 9.1 gandhād asātmyād āghrātād rajodhūmahimātapāt /
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Lalitavistara
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
Mahābhārata
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 3, 81, 107.1 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham /
MBh, 3, 144, 22.1 bahavaḥ parvatā bhīma viṣamā himadurgamāḥ /
MBh, 3, 174, 16.1 tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau /
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 107, 15.2 kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ //
MBh, 7, 20, 27.1 nānadyamānaḥ parjanyo miśravāto himātyaye /
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 67, 69.2 nirbhagna iva vātena karṇikāro himātyaye //
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 74, 31.2 vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 8, 13, 16.1 himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā /
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 8, 55, 3.1 āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ /
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 9, 37, 42.1 tato bhasma kṣatād rājannirgataṃ himasaṃnibham /
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 173, 14.1 himavarṣātapānāṃ ca paritrāṇāni kurvate /
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 14, 37, 2.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau /
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
Rāmāyaṇa
Rām, Ay, 21, 5.2 pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye //
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 28.1 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Su, 14, 31.2 himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ //
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Saundarānanda
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
Amarakośa
AKośa, 1, 106.1 avaśyāyastu nīhārastuṣārastuhinaṃ himam /
AKośa, 1, 106.2 prāleyaṃ mihikā cātha himānī himasaṃhatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 75.1 seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 8, 115.1 himakesarayaṣṭyāhvasevyaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 13, 74.1 drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ /
AHS, Utt., 18, 8.1 yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ /
AHS, Utt., 27, 17.2 tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime //
AHS, Utt., 35, 59.1 pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
Divyāvadāna
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Harṣacarita
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kirātārjunīya
Kir, 5, 12.1 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ /
Kir, 5, 17.2 ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ //
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 10, 30.2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 3, 33.1 himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām /
Kāvyālaṃkāra
KāvyAl, 3, 40.1 himapātāviladiśo gāḍhāliṅganahetavaḥ /
Kūrmapurāṇa
KūPur, 1, 41, 13.1 himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
KūPur, 1, 41, 13.2 raśmyo meṣyaśca pauṣyaśca hlādinyo himasarjanāḥ /
KūPur, 1, 41, 16.3 hemante śiśire caiva himamutsṛjati tribhiḥ //
Liṅgapurāṇa
LiPur, 1, 21, 61.1 himaghnāya ca tīkṣṇāya ārdracarmadharāya ca /
LiPur, 1, 49, 18.1 himaprāyastu himavān hemakūṭastu hemavān /
LiPur, 1, 59, 26.2 reśā meghāś ca vātsyāś ca hlādinyo himasarjanāḥ //
LiPur, 1, 59, 31.1 hemante śiśire caiva himamutsṛjate tribhiḥ /
LiPur, 1, 82, 98.1 vīrabhadro mahātejā himakundendusannibhaḥ /
LiPur, 2, 12, 9.2 oṣadhīnāṃ vivṛddhyarthaṃ himavṛṣṭiṃ vitanvate //
Matsyapurāṇa
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 115, 17.2 rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam //
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 117, 5.2 himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam //
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 118, 66.1 himapāto na tatrāsti samantāt pañcayojanam /
MPur, 118, 67.2 himapātaṃ ghanā yatra kurvanti sahitāḥ sadā //
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 125, 24.2 tato himavato vāyurhimaṃ tatra samudbhavam //
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 126, 35.1 grīṣme hime ca varṣāsu muñcamānā yathākramam /
MPur, 126, 35.2 dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam //
MPur, 128, 20.2 himodbhavāśca te'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 150, 136.1 vāyunā tena candreṇa saṃśuṣkeṇa himena ca /
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 154, 105.1 puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare /
MPur, 154, 194.3 atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara //
MPur, 154, 274.1 atha nāradavākyena codito himabhūdharaḥ /
MPur, 155, 19.2 kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi /
MPur, 158, 27.2 virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām //
MPur, 174, 27.2 dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam //
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
MPur, 176, 14.1 teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 22.2 channastuṣāraiḥ savitā himānaddhā jalāśayāḥ //
Su, Cik., 24, 75.2 varṣānilarajogharmahimādīnāṃ nivāraṇam //
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Utt., 39, 281.1 tāsām aṅgapariṣvaṅganivāritahimajvaram /
Su, Utt., 42, 71.1 kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca /
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Viṣṇupurāṇa
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 4, 24, 136.3 mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam //
ViPur, 5, 9, 30.1 attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 299.1 ghanasāro himarājaḥ karpūraṃ himanāmakam /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
Bhāratamañjarī
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 5, 415.2 hayānāṃ śyāmakarṇānāṃ himakundenduvarcasām //
Garuḍapurāṇa
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
Gītagovinda
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Rasaprakāśasudhākara
RPSudh, 5, 104.1 nidāghe tīvratāpāddhi himapratyantaparvatāt /
RPSudh, 6, 54.1 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /
Rasaratnākara
RRĀ, V.kh., 8, 107.2 tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //
RRĀ, V.kh., 8, 118.3 tattāraṃ jāyate śuddhaṃ himakundendusannibham /
Rasādhyāya
RAdhy, 1, 153.2 raktatāpādanārthaṃ ca himarājiṃ ca jārayet //
RAdhy, 1, 258.1 gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
Rājanighaṇṭu
RājNigh, 12, 21.1 raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam /
RājNigh, 12, 137.1 padmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam /
RājNigh, 13, 21.1 trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam /
RājNigh, 13, 152.2 svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //
RājNigh, Pānīyādivarga, 68.2 nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam //
Tantrāloka
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
Vetālapañcaviṃśatikā
VetPV, Intro, 8.1 himakundendutulyābhaḥ śaracchītāṃśunirmalaḥ /
Ānandakanda
ĀK, 1, 14, 45.2 himaśītavasanteṣu yojyaṃ viṣarasāyanam //
ĀK, 1, 17, 45.1 kastūrīcandanahimakarpūrair anulepanam /
ĀK, 1, 17, 55.1 purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā /
ĀK, 1, 19, 46.1 tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
ĀK, 1, 19, 175.2 svādvamlalavaṇānprāyo himavarṣāgame bhajet //
ĀK, 2, 6, 3.1 trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam /
ĀK, 2, 8, 16.2 svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam //
Śyainikaśāstra
Śyainikaśāstra, 7, 28.1 yuktyā śaradi seveta yathācchandaṃ himāgame /
Abhinavacintāmaṇi
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
Bhāvaprakāśa
BhPr, 6, 2, 123.1 jīvakarṣabhakau jñeyau himādriśikharodbhavau /
Kaiyadevanighaṇṭu
KaiNigh, 2, 69.1 suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 25.1 yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante /
SkPur (Rkh), Revākhaṇḍa, 26, 132.2 yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale //
SkPur (Rkh), Revākhaṇḍa, 29, 38.2 teṣāṃ pāpaṃ vilīyeta himaṃ sūryodaye yathā //
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.2 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 4.2 agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //