Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 5, 38.2 himavatkuñjamāsādya nānāvihaganāditam /
SkPur, 11, 1.3 apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
SkPur, 11, 21.1 himavānuvāca /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
SkPur, 13, 1.2 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
SkPur, 13, 2.1 atha parvatarājo 'sau himavāndhyānakovidaḥ /
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 13, 58.2 himavantaṃ mahāśailamidamāha mahādyutiḥ //
SkPur, 13, 60.1 tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata /
SkPur, 13, 93.1 tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ /
SkPur, 13, 95.1 himasthāneṣu himavānnāśayāmāsa pādapān /
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 15, 13.3 provāca himavatputrīṃ bhaktyā munivarasya ha //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /