Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 61.1 himavānuvāca /
KūPur, 1, 11, 66.1 etāvaduktvā vijñānaṃ dattvā himavate svayam /
KūPur, 1, 11, 76.1 himavānuvāca /
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 11, 211.1 evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ /
KūPur, 1, 11, 219.1 himavānuvāca /
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 13, 24.2 jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam //
KūPur, 1, 13, 60.2 himavadduhitā sābhūt tapasā tasya toṣitā //
KūPur, 1, 19, 48.1 himavacchikhare ramye devadāruvane śubhe /
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 25, 19.2 kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim //
KūPur, 1, 43, 9.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
KūPur, 1, 43, 29.1 pañcaśailo 'tha kailāso himavāṃścācalottamaḥ /
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 51, 3.1 himavacchikhare ramye chagale parvatottame /
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
KūPur, 2, 36, 46.1 sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 42, 13.1 himavacchikhare ramye gaṅgādvāre suśobhane /
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 88.1 nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /