Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Atharvaveda (Paippalāda)
AVP, 1, 31, 2.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVP, 1, 93, 4.1 kuṣṭho 'si devakṛto himavadbhyo nirābhṛtaḥ /
AVP, 4, 1, 6.1 yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ /
AVP, 5, 21, 3.1 takman parvatā ime himavantaḥ somapṛṣṭhāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
AVŚ, 4, 9, 9.1 yad āñjanaṃ traikakudam jātaṃ himavatas pari /
AVŚ, 5, 4, 2.1 suparṇasuvane girau jātaṃ himavatas pari /
AVŚ, 5, 4, 8.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVŚ, 6, 24, 1.1 himavataḥ pra sravanti sindhau samaha saṅgamaḥ /
AVŚ, 6, 95, 3.1 garbho asy oṣadhīnāṃ garbho himavatām uta /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 9.1 prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 5.1 yadāñjanaṃ traikakudaṃ jātaṃ himavata upari /
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
Vasiṣṭhadharmasūtra
VasDhS, 1, 8.1 āryāvartaḥ prāg ādarśāt pratyak kālakavanād udak pāriyātrād dakṣiṇena himavataḥ //
Ṛgveda
ṚV, 10, 121, 4.1 yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 112.0 veśantahimavadbhyām aṇ //
Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
Carakasaṃhitā
Ca, Sū., 1, 7.2 sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Cik., 1, 38.1 oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ /
Ca, Cik., 4, 109.1 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 86.2 tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena /
Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 56, 27.1 yathā samudro bhagavān yathā ca himavān giriḥ /
MBh, 1, 56, 32.26 yathā samudro 'timahān yathā ca himavān giriḥ /
MBh, 1, 66, 8.2 prasthe himavato ramye mālinīm abhito nadīm /
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 68, 73.2 yayā himavataḥ pṛṣṭhe nirmālyeva praveritā //
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 107, 23.2 jagāma tapase dhīmān himavantaṃ śiloccayam /
MBh, 1, 110, 43.2 himavantam atikramya prayayau gandhamādanam //
MBh, 1, 143, 24.4 himavadgirikuñjeṣu guhāsu vividhāsu ca /
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 158, 17.1 purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā /
MBh, 1, 158, 18.3 vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā //
MBh, 1, 169, 19.2 bhṛgupatnyo giriṃ tāta himavantaṃ prapedire //
MBh, 1, 172, 16.2 uttare himavatpārśve utsasarja mahāvane //
MBh, 1, 176, 22.2 bahudhātupinaddhāṅgair himavacchikharair iva //
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 207, 1.3 prayayau himavatpārśvaṃ tato vajradharātmajaḥ //
MBh, 2, 10, 22.17 himavān pāriyātraśca vindhyakailāsamandarāḥ /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 24, 27.1 sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam /
MBh, 2, 27, 4.1 tato himavataḥ pārśve samabhyetya jaradgavam /
MBh, 2, 31, 23.2 bahudhātupinaddhāṅgān himavacchikharān iva //
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 2, 46, 22.1 himavatsāgarānūpāḥ sarvaratnākarāstathā /
MBh, 2, 48, 5.2 himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu //
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 2, 69, 12.1 himavatyanuśiṣṭo 'si merusāvarṇinā purā /
MBh, 3, 13, 117.1 pated dyaur himavāñśīryet pṛthivī śakalībhavet /
MBh, 3, 17, 13.2 kṣemavṛddhir mahārāja himavān iva niścalaḥ //
MBh, 3, 33, 9.2 bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavān api //
MBh, 3, 36, 22.1 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam /
MBh, 3, 38, 29.1 himavantam atikramya gandhamādanam eva ca /
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 40, 29.1 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 107, 4.2 so 'paśyata naraśreṣṭha himavantaṃ nagottamam //
MBh, 3, 107, 12.2 kvacid añjanapuñjābhaṃ himavantam upāgamat //
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 141, 27.2 pratasthur vimale sūrye himavantaṃ giriṃ prati //
MBh, 3, 155, 15.2 prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani //
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 157, 8.1 medhyāni himavatpṛṣṭhe madhūni vividhāni ca /
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 3, 185, 44.1 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha /
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 3, 185, 47.1 tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param /
MBh, 3, 186, 101.2 himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam //
MBh, 3, 191, 4.1 asti khalu himavati prākārakarṇo nāmolūkaḥ /
MBh, 3, 191, 4.3 prakṛṣṭe cādhvani himavān /
MBh, 3, 214, 31.1 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam /
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 3, 264, 10.2 buddhimantaṃ hanūmantaṃ himavantam iva sthitam //
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 3, 297, 14.1 himavān pāriyātraśca vindhyo malaya eva ca /
MBh, 4, 2, 11.5 parvatānāṃ ca himavān kurukṣetraṃ ca tīrthataḥ /
MBh, 4, 2, 19.1 himavān iva śailānāṃ samudraḥ saritām iva /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 4, 39, 14.2 jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ //
MBh, 5, 11, 9.2 kailāse himavatpṛṣṭhe mandare śvetaparvate /
MBh, 5, 14, 5.4 himavantam atikramya uttaraṃ pārśvam āgamat //
MBh, 5, 54, 38.1 gadāprahārābhihato himavān api parvataḥ /
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 5, 108, 9.1 atra mūlaṃ himavato mandaraṃ yāti śāśvatam /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 154, 2.2 samudram iva gāmbhīrye himavantam iva sthiram //
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 6, 7, 3.1 himavān hemakūṭaśca niṣadhaśca nagottamaḥ /
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 6, 14, 8.1 mahendrasadṛśaḥ śaurye sthairye ca himavān iva /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 6, 116, 33.1 ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ /
MBh, 7, 4, 6.1 himavaddurganilayāḥ kirātā raṇakarkaśāḥ /
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 7, 57, 27.2 puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam /
MBh, 7, 66, 19.2 haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva //
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 8, 14, 8.2 marudbhiḥ preṣitā meghā himavantam ivoṣṇage //
MBh, 8, 29, 15.2 yuddhe sahiṣye himavān ivācalo dhanaṃjayaṃ kruddham amṛṣyamāṇam //
MBh, 8, 30, 10.1 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ /
MBh, 8, 30, 50.1 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 9, 32, 47.2 himavacchikharākārāṃ pragṛhya mahatīṃ gadām //
MBh, 9, 37, 20.2 sarit sā himavatpārśvāt prasūtā śīghragāminī //
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 9, 44, 2.1 tato himavatā datte maṇipravaraśobhite /
MBh, 9, 44, 13.1 himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān /
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 47, 28.2 tyaktvā saptarṣayo jagmur himavantam arundhatīm //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 47, 41.1 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam /
MBh, 9, 47, 60.2 sa ca tām āśrame nyasya jagāma himavadvanam //
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 57, 31.2 dadṛśāte himavati puṣpitāviva kiṃśukau //
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 11, 21, 8.2 yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ //
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 59, 121.2 sāgaraḥ saritāṃ bhartā himavāṃścācalottamaḥ //
MBh, 12, 122, 3.1 tatra śṛṅge himavato merau kanakaparvate /
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 126, 51.2 sthiro bhava yathā rājan himavān acalottamaḥ //
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 192, 5.2 vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ //
MBh, 12, 196, 6.1 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā /
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 12, 330, 54.2 agācchoṣaṃ samudraśca himavāṃśca vyaśīryata //
MBh, 12, 334, 2.3 himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ //
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 13, 10, 5.3 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe //
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 17, 106.1 kailāsaśikharāvāsī himavadgirisaṃśrayaḥ /
MBh, 13, 19, 16.2 dhanadaṃ samatikramya himavantaṃ tathaiva ca /
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 26, 57.1 vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ /
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 65, 24.1 ta iṣṭayajñāstridaśā himavatyacalottame /
MBh, 13, 83, 40.2 girau himavati śreṣṭhe tadā bhṛgukulodvaha //
MBh, 13, 106, 26.1 dīrghakālaṃ himavati gaṅgāyāśca durutsahām /
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 13, 134, 1.3 sādhvi subhru sukeśānte himavatparvatātmaje //
MBh, 13, 151, 25.1 himavān parvataścaiva divyauṣadhisamanvitaḥ /
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 4, 20.2 bṛhaspatisamo buddhyā himavān iva susthiraḥ //
MBh, 14, 4, 25.1 meruṃ parvatam āsādya himavatpārśva uttare /
MBh, 14, 8, 1.2 girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ /
MBh, 14, 14, 9.1 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha /
MBh, 14, 43, 4.1 himavān pāriyātraśca sahyo vindhyastrikūṭavān /
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 77, 1.3 vibabhau yudhi durdharṣo himavān acalo yathā //
MBh, 15, 45, 33.2 prayayau saṃjayaḥ sūto himavantaṃ mahīdharam //
MBh, 17, 2, 1.3 dadṛśur yogayuktāśca himavantaṃ mahāgirim //
MBh, 18, 5, 52.1 yathā samudro bhagavān yathā ca himavān giriḥ /
Manusmṛti
ManuS, 2, 21.1 himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
Rāmāyaṇa
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Bā, 30, 14.2 uttare jāhnavītīre himavantaṃ śiloccayam //
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 33, 10.1 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham /
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Bā, 37, 5.2 himavantaṃ samāsādya bhṛguprasravaṇe girau //
Rām, Bā, 38, 4.1 śaṃkaraśvaśuro nāma himavān acalottamaḥ /
Rām, Bā, 40, 19.1 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 54, 12.1 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam /
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Ay, 102, 16.1 bhārgavaś cyavano nāma himavantam upāśritaḥ /
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ki, 11, 12.2 śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ //
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 11, 16.2 himavān abravīd vākyaṃ sva eva śikhare sthitaḥ //
Rām, Ki, 11, 20.1 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Ki, 11, 24.1 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ /
Rām, Ki, 36, 2.1 mahendrahimavadvindhyakailāsaśikhareṣu ca /
Rām, Ki, 36, 23.1 phalamūlena jīvanto himavantam upāśritāḥ /
Rām, Ki, 36, 27.2 te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Yu, 19, 29.2 yaḥ kapīn ati babhrāja himavān iva parvatān //
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ vā sahāmaraiḥ /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 59, 22.2 śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ //
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 61, 29.2 himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi //
Rām, Yu, 61, 50.2 sa dadarśa hariśreṣṭho himavantaṃ nagottamam //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 62, 18.2 himavacchikharāṇīva dīptauṣadhivanāni ca //
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 17, 1.2 himavadvanam āsādya paricakrāma rāvaṇaḥ //
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 17.1 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim /
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //
Saundarānanda
SaundĀ, 1, 5.1 tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
SaundĀ, 1, 37.2 tāpasāstadvanaṃ hitvā himavantaṃ siṣevire //
SaundĀ, 2, 62.2 madhyadeśa iva vyakto himavatpāriyātrayoḥ //
SaundĀ, 10, 5.2 ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu //
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
SaundĀ, 15, 28.1 himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 19, 25.2 himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ //
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
Amarakośa
AKośa, 2, 43.2 himavānniṣadho vindhyo mālyavān pāriyātrikaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 10.1 himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ /
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 36, 91.2 himavadgirisambhūtāṃ somarājīṃ punarnavām //
AHS, Utt., 39, 115.1 tasya kandān vasantānte himavacchakadeśajān /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 87.1 so 'haṃ himavato gacchan nabhasā malayācalam /
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
Divyāvadāna
Divyāv, 17, 463.1 parvato 'pi suvarṇasya samo himavatā bhavet /
Harivaṃśa
HV, 4, 6.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram //
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
Kirātārjunīya
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Kumārasaṃbhava
KumSaṃ, 6, 33.1 tat prayātauṣadhiprasthaṃ siddhaye himavatpuram /
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 7, 1.2 sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat //
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Kūrmapurāṇa
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 61.1 himavānuvāca /
KūPur, 1, 11, 66.1 etāvaduktvā vijñānaṃ dattvā himavate svayam /
KūPur, 1, 11, 76.1 himavānuvāca /
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 11, 211.1 evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ /
KūPur, 1, 11, 219.1 himavānuvāca /
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 13, 24.2 jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam //
KūPur, 1, 13, 60.2 himavadduhitā sābhūt tapasā tasya toṣitā //
KūPur, 1, 19, 48.1 himavacchikhare ramye devadāruvane śubhe /
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 25, 19.2 kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim //
KūPur, 1, 43, 9.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
KūPur, 1, 43, 29.1 pañcaśailo 'tha kailāso himavāṃścācalottamaḥ /
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 51, 3.1 himavacchikhare ramye chagale parvatottame /
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
KūPur, 2, 36, 46.1 sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 42, 13.1 himavacchikhare ramye gaṅgādvāre suśobhane /
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 88.1 nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
Liṅgapurāṇa
LiPur, 1, 24, 13.2 himavacchikhare ramye chāgale parvatottame //
LiPur, 1, 24, 49.1 himavacchikhare ramye bhṛgutuṅge nagottame /
LiPur, 1, 24, 69.2 himavatpṛṣṭhamāsādya sarasvatyāṃ nagottame //
LiPur, 1, 24, 77.2 himavacchikhare ramye mahottuṅge mahālaye //
LiPur, 1, 24, 87.2 himavacchikhare ramye śikhaṇḍī nāma parvataḥ //
LiPur, 1, 24, 92.1 himavacchikhare ramye jaṭāyuryatra parvataḥ /
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 31, 27.2 devaḥ kṛtayuge tasmingirau himavataḥ śubhe //
LiPur, 1, 43, 25.2 nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām //
LiPur, 1, 49, 4.3 hemakūṭa iti khyāto himavāṃstasya dakṣiṇe //
LiPur, 1, 49, 18.1 himaprāyastu himavān hemakūṭastu hemavān /
LiPur, 1, 49, 47.2 pañcaśailo'tha kailāso himavāṃścācalottamaḥ //
LiPur, 1, 52, 48.1 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca /
LiPur, 1, 58, 9.1 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm /
LiPur, 1, 65, 131.1 kailāsastho guhāvāsī himavadgirisaṃśrayaḥ /
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 92, 5.2 himavacchikharāddevyā haimavatyā gaṇeśvaraiḥ //
LiPur, 1, 92, 85.1 pitrā te śailarājena purā himavatā svayam /
LiPur, 1, 92, 96.1 nihato himavatputri jambūkeśastato hyaham /
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 1, 97, 27.1 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau /
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 1, 100, 6.2 himavacchikhare ramye hemaśṛṅge suśobhane //
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 107, 20.1 himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ /
Matsyapurāṇa
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 13, 7.1 eteṣāṃ mānasī kanyā patnī himavato matā /
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 13, 29.2 nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā //
MPur, 24, 11.1 himavacchikhare ramye samārādhya janārdanam /
MPur, 113, 11.2 himaprāyaśca himavānhemakūṭaśca hemavān //
MPur, 113, 23.1 śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ /
MPur, 113, 24.2 himavānviṃśabhāgena tasmādeva prahīyate /
MPur, 113, 25.1 aśītirhimavāñchaila āyataḥ pūrvapaścime /
MPur, 114, 23.1 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ /
MPur, 116, 6.2 sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām //
MPur, 117, 1.3 sa gacchanneva dadṛśe himavantaṃ mahāgirim //
MPur, 121, 2.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
MPur, 125, 24.2 tato himavato vāyurhimaṃ tatra samudbhavam //
MPur, 125, 25.2 himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param //
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
MPur, 154, 135.2 tato vismitacittā tu himavadgiriputrikā //
MPur, 154, 148.1 himavānuvāca /
MPur, 154, 197.1 himavānuvāca /
MPur, 154, 279.1 himavānuvāca /
MPur, 154, 293.1 himavānuvāca /
MPur, 154, 301.1 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam /
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 162, 6.2 himavānpāriyātraśca ye cānye kulaparvatāḥ //
MPur, 162, 29.2 vivasvān gharmasamaye himavantamivāṃśubhiḥ //
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
MPur, 169, 5.1 himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca /
MPur, 174, 24.2 himavattoyapūrṇābhirbhābhirāhlādayañjagat //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 65.2 yathācalo girirmerurhimavāṃśca mahābalaḥ //
NāṭŚ, 4, 9.1 tato himavataḥ pṛṣṭhe nānānāgasamākule /
Suśrutasaṃhitā
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Cik., 29, 27.1 himavatyarbude sahye mahendre malaye tathā /
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.28 aprāptir vā yathā himavadvindhyayoḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 33.1 hiraṇyanābhamainākasunābhā himavatsute /
Viṣṇupurāṇa
ViPur, 1, 8, 13.1 himavadduhitā sābhūn menāyāṃ dvijasattama /
ViPur, 2, 2, 11.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
ViPur, 2, 3, 10.1 śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 35.1 himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam /
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 4, 7, 58.2 jajñe himavataḥ kṣetre menāyām iti śuśruma //
BhāgPur, 4, 10, 5.2 dadarśa himavaddroṇyāṃ purīṃ guhyakasaṅkulām //
BhāgPur, 4, 18, 25.2 girayo himavadvatsā nānādhātūnsvasānuṣu //
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /
BhāgPur, 4, 25, 13.1 sa ekadā himavato dakṣiṇeṣvatha sānuṣu /
Bhāratamañjarī
BhāMañj, 1, 801.1 uddaṇḍapuṇḍarīkeṣu himavanmānaseṣu ca /
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 6, 22.1 himavānhemakūṭaśca niṣadaśceti dakṣiṇe /
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 13, 455.1 vasuhomo 'ṅganṛpatir himavacchikhare purā /
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 13, 674.1 asurābhihate kāle himavacchikhare purā /
BhāMañj, 13, 779.1 uttare himavatpārśve phalabhūmirnirāmayā /
Garuḍapurāṇa
GarPur, 1, 46, 12.2 aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam //
GarPur, 1, 54, 9.2 himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe //
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
Kathāsaritsāgara
KSS, 1, 1, 13.2 cakravartī girīndrāṇāṃ himavāniti viśrutaḥ //
KSS, 1, 1, 27.2 mahīṃ bhramantau himavatpādamūlamavāpatuḥ //
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 2, 262.2 vyomnā taddhimavacchṛṅgaṃ gṛhītakanakāmbujau //
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
RRS, 3, 113.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
Rasendracūḍāmaṇi
RCūM, 11, 69.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
Skandapurāṇa
SkPur, 5, 38.2 himavatkuñjamāsādya nānāvihaganāditam /
SkPur, 11, 1.3 apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
SkPur, 11, 21.1 himavānuvāca /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
SkPur, 13, 1.2 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
SkPur, 13, 2.1 atha parvatarājo 'sau himavāndhyānakovidaḥ /
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 13, 58.2 himavantaṃ mahāśailamidamāha mahādyutiḥ //
SkPur, 13, 60.1 tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata /
SkPur, 13, 93.1 tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ /
SkPur, 13, 95.1 himasthāneṣu himavānnāśayāmāsa pādapān /
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 15, 13.3 provāca himavatputrīṃ bhaktyā munivarasya ha //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
Tantrāloka
TĀ, 8, 63.2 niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ //
TĀ, 8, 67.1 jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ /
TĀ, 8, 77.1 tatraiva dakṣiṇe hemahimavaddvitayāntare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
Ānandakanda
ĀK, 1, 15, 141.2 vindhyadeśe kānyakubje saurāṣṭre himavadgirau //
ĀK, 2, 8, 50.2 himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram //
Āryāsaptaśatī
Āsapt, 2, 615.2 jvalati tvadīyavirahād oṣadhir iva himavataḥ pṛṣṭhe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
Bhāvaprakāśa
BhPr, 6, 8, 160.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 2.1 āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva /
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 53.1 kadācin mṛgayāsakto himavatkānanaṃ yayau /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 185.2 himavantaṃ sa gatvāna tiryagūrdhvamadhastathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 11.2 himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 58.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 35.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 2.2 himavadduhitā tena gaurī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 90, 44.1 tataḥ prāpto jagannātho himavantaṃ nageśvaram /
SkPur (Rkh), Revākhaṇḍa, 140, 9.2 kiṃ tasya himavanmadhyagamanena prayojanam //
SkPur (Rkh), Revākhaṇḍa, 198, 68.1 nandā himavataḥ prasthe gokarṇe bhadrakarṇikā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 183.2 samudrakoṭigambhīro himavatkoṭyakampanaḥ //