Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 2, 69, 12.1 himavatyanuśiṣṭo 'si merusāvarṇinā purā /
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 191, 4.1 asti khalu himavati prākārakarṇo nāmolūkaḥ /
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 9, 57, 31.2 dadṛśāte himavati puṣpitāviva kiṃśukau //
MBh, 13, 65, 24.1 ta iṣṭayajñāstridaśā himavatyacalottame /
MBh, 13, 83, 40.2 girau himavati śreṣṭhe tadā bhṛgukulodvaha //
MBh, 13, 106, 26.1 dīrghakālaṃ himavati gaṅgāyāśca durutsahām /
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
Suśrutasaṃhitā
Su, Cik., 29, 27.1 himavatyarbude sahye mahendre malaye tathā /
Garuḍapurāṇa
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //