Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Nyāyasūtra
Vaiśeṣikasūtra
Laṅkāvatārasūtra
Nyāyabindu
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Aṣṭasāhasrikā
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 9, 3.20 anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.8 anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya /
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
ASāh, 9, 7.19 avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 9, 7.45 aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Nyāyasūtra
NyāSū, 1, 1, 23.0 samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //
NyāSū, 2, 1, 50.0 śabdaḥ anumānam arthasyānupalabdheḥ anumeyatvāt //
NyāSū, 2, 1, 54.0 pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ //
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 19.0 tadanupalabdheḥ anupalambhāt āvaraṇopapattiḥ //
NyāSū, 2, 2, 20.0 anupalambhāt anupalabdhisadbhāvāt nāvaraṇānupapattir anupalambhāt //
NyāSū, 2, 2, 21.0 anupalambhātmakatvāt anupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 26.0 tadantarālānupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 33.0 vināśakāraṇānupalabdheḥ //
NyāSū, 2, 2, 34.0 aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //
NyāSū, 2, 2, 35.0 upalabhyamāne cānupalabdheḥ asattvāt anapadeśaḥ //
NyāSū, 2, 2, 36.0 pāṇinimittapraśleṣāt śabdābhāve nānupalabdhiḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 1, 35.0 tadanupalabdheḥ ahetuḥ //
NyāSū, 3, 1, 36.0 nānumīyamānasya pratyakṣataḥ anupalabdhir abhāvahetuḥ //
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
NyāSū, 3, 1, 41.0 na rātrau api anupalabdheḥ //
NyāSū, 3, 1, 42.0 bāhyaprakāśānugrahāt viṣayopalabdheḥ anabhivyaktitaḥ anupalabdhiḥ //
NyāSū, 3, 1, 46.0 kuḍyāntaritānupalabdheḥ apratiṣedhaḥ //
NyāSū, 3, 1, 54.0 na yugapat arthānupalabdheḥ //
NyāSū, 3, 1, 64.0 na sarvaguṇānupalabdheḥ //
NyāSū, 3, 1, 65.0 ekaikaśyena uttaraguṇāsadbhāvāt uttarottarāṇāṃ tadanupalabdhiḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 14.0 liṅgato grahaṇāt nānupalabdhiḥ //
NyāSū, 3, 2, 17.0 kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ //
NyāSū, 3, 2, 19.0 yugapat jñānānupalabdheśca na manasaḥ //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 51.0 na keśanakhādiṣu anupalabdheḥ //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 31.0 tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ //
NyāSū, 5, 1, 32.0 anupalambhātmakatvād anupalabdher ahetuḥ //
NyāSū, 5, 1, 40.0 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
Vaiśeṣikasūtra
VaiśSū, 4, 1, 7.0 adravyavattvātparamāṇāvanupalabdhiḥ //
VaiśSū, 4, 1, 8.0 rūpasaṃskārābhāvād vāyāvanupalabdhiḥ //
VaiśSū, 7, 1, 15.1 aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte //
Laṅkāvatārasūtra
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
Nyāyabindu
NyāBi, 2, 11.0 anupalabdhiḥ svabhāvaḥ kāryaṃ ceti //
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
Suśrutasaṃhitā
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Sāṃkhyakārikā
SāṃKār, 1, 8.1 saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.1 iha satām apy arthānām atidūrād anupalabdhir dṛṣṭā /
SKBh zu SāṃKār, 7.2, 1.4 yathā cakṣuṣo 'ñjanānupalabdhiḥ /
SKBh zu SāṃKār, 7.2, 1.6 yathā badhirāndhayoḥ śabdarūpānupalabdhiḥ /
SKBh zu SāṃKār, 7.2, 1.17 evam aṣṭadhānupalabdhiḥ satām arthānām iha dṛṣṭā /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.1 saukṣmyāt tadanupalabdhiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.1 anupalabdhir iti vakṣyamāṇaṃ siṃhāvalokitenānuṣañjanīyam /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.19 ata āha saukṣmyāt tadanupalabdhiḥ /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 2.0 anekadravyatāyā viśiṣṭāyā grahaṇāt tryaṇuke'pyanupalabdhiḥ siddhā /
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 2.0 tryaṇukasya mahattve'pyanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 1.0 upalabdhyanupalabdhī mahattvāṇutvavat //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 2.0 uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 31.0 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 25.7, 5.0 tatra doṣānupalabdhyā sadoṣasyaiva bhakṣaṇaṃ sādguṇyānupalabdhyā ca prītyabhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //