Occurrences

Aṣṭasāhasrikā
Nyāyasūtra
Laṅkāvatārasūtra
Nyāyabindu
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Aṣṭasāhasrikā
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 9, 3.20 anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā /
Nyāyasūtra
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 21.0 anupalambhātmakatvāt anupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 26.0 tadantarālānupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 33.0 vināśakāraṇānupalabdheḥ //
NyāSū, 2, 2, 34.0 aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //
NyāSū, 2, 2, 35.0 upalabhyamāne cānupalabdheḥ asattvāt anapadeśaḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 1, 35.0 tadanupalabdheḥ ahetuḥ //
NyāSū, 3, 1, 41.0 na rātrau api anupalabdheḥ //
NyāSū, 3, 1, 46.0 kuḍyāntaritānupalabdheḥ apratiṣedhaḥ //
NyāSū, 3, 1, 54.0 na yugapat arthānupalabdheḥ //
NyāSū, 3, 1, 64.0 na sarvaguṇānupalabdheḥ //
NyāSū, 3, 2, 17.0 kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ //
NyāSū, 3, 2, 19.0 yugapat jñānānupalabdheśca na manasaḥ //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 51.0 na keśanakhādiṣu anupalabdheḥ //
NyāSū, 5, 1, 31.0 tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
Nyāyabindu
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 2.0 uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //