Occurrences

Mahābhārata
Harṣacarita
Kumārasaṃbhava
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Ānandakanda
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Mahābhārata
MBh, 6, BhaGī 10, 25.2 yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ //
Harṣacarita
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
KumSaṃ, 6, 29.1 tām asmadarthe yuṣmābhir yācitavyo himālayaḥ /
KumSaṃ, 6, 64.2 dvir iva pratiśabdena vyājahāra himālayaḥ //
KumSaṃ, 6, 94.1 te himālayam āmantrya punaḥ prekṣya ca śūlinam /
KumSaṃ, 7, 69.2 keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda //
Trikāṇḍaśeṣa
TriKŚ, 2, 32.2 kuṭṭāro'tha himālayo nagapatirmenādhavomāgurū kailāse gaṇaparvataśca rajataprasthaḥ kuberācalaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 21.1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
Bhāratamañjarī
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
BhāMañj, 19, 34.2 ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam //
Garuḍapurāṇa
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
Kathāsaritsāgara
KSS, 1, 4, 21.2 agacchattapase khinno vidyākāmo himālayam //
KSS, 1, 4, 27.2 tapobhirārādhayituṃ nirāhāro himālayam //
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
Rasaratnasamuccaya
RRS, 2, 132.2 himālayottare pārśve aśvakarṇo mahādrumaḥ /
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
Rasendracūḍāmaṇi
RCūM, 10, 81.2 himālayottare pārśve aśvakarṇo mahādrumaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 9.2 siṃhale ca kaliṅge ca mātaṅge ca himālaye /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
ĀK, 2, 8, 52.1 kaliṅgakosalau deśau mataṅgādrihimālayau /
ĀK, 2, 8, 168.2 himālaye siṃhale ca vindhye revātaṭe tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 3.0 rāmaḥ himālaye mahāmṛgaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.1 kośale ca kaliṅge ca magadhe ca himālaye /
Bhāvaprakāśa
BhPr, 6, 8, 198.3 asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
Rasārṇavakalpa
RAK, 1, 428.1 himālaye śubhe ramye tathā jālandhare girau /