Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
Aitareyabrāhmaṇa
AB, 1, 30, 23.0 hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
Atharvaprāyaścittāni
AVPr, 2, 5, 16.0 idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 5, 15, 1.1 hiraṇmayena pātreṇa satyasyāpihitaṃ mukham /
BĀU, 6, 4, 22.1 hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau /
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 8, 5, 3.7 tad aparājitā pūr brahmaṇaḥ prabhuvimitaṃ hiraṇmayam //
Gopathabrāhmaṇa
GB, 2, 1, 2, 16.0 tasmai hiraṇmayau pratyadadhuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 8.1 sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā //
JUB, 1, 56, 1.3 tato hiraṇmayau kukṣyau samabhavatāṃ te evarksāme //
Jaiminīyabrāhmaṇa
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 287, 14.0 sa hiraṇmayyoḥ kuśyor āsa //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
KauṣB, 6, 8, 11.0 tasmai hiraṇmayau pratidadhuḥ //
KauṣB, 7, 5, 3.0 taṃ ha hiraṇmayaḥ śakuna āpatyovāca //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 4.0 hotādhvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau //
KātyŚS, 15, 8, 6.0 hiraṇmayāni vā //
KātyŚS, 15, 8, 23.0 hiraṇmayīṃ srajam udgātre //
KātyŚS, 15, 8, 25.0 hiraṇmayau prākāśāv adhvaryubhyām //
KātyŚS, 20, 2, 18.0 dakṣiṇato veder hiraṇmayeṣūpaviśanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 9.1 hiraṇmaye pare kośe virajaṃ brahma niṣkalam /
Taittirīyasaṃhitā
TS, 5, 2, 7, 15.1 hiraṇmayam puruṣam upadadhāti //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
Vaitānasūtra
VaitS, 7, 1, 21.1 pāriplavākhyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 19, 27, 23.1 hiraṇmayaṃ dāma dakṣiṇā dakṣiṇā //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 6, 2, 1, 38.1 hiraṇmayāny u haike kurvanti /
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.1 tāṃ haike hiraṇmayīṃ kurvanti /
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.5 tasmād āhur hiraṇmayaḥ prajāpatir iti /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 4, 1, 6.3 tau hiraṇmayau bhavataḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
Ṛgvedakhilāni
ṚVKh, 2, 6, 1.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 13.2 sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 14.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 3, 10, 4.1 prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam /
ṚVKh, 3, 10, 20.1 prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 174.0 dāṇḍināyanahāstināyanātharvaṇikajaihmāśineyavāsināyanibhrauṇahatyadhaivatyasāravaikṣvākamaitreyahiraṇmayāni //
Buddhacarita
BCar, 2, 22.1 vayo'nurūpāṇi ca bhūṣaṇāni hiraṇmayān hastimṛgāśvakāṃśca /
BCar, 3, 8.2 aklībavidvacchuciraśmidhāraṃ hiraṇmayaṃ syandanamāruroha //
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Mahābhārata
MBh, 1, 3, 61.1 hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau /
MBh, 1, 3, 75.4 bhavato hiraṇmayā bhaviṣyanti /
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 196, 7.1 hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca /
MBh, 1, 222, 7.2 bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ //
MBh, 2, 3, 11.1 yatra yūpā maṇimayāścityāścāpi hiraṇmayāḥ /
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 6.1 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān /
MBh, 3, 121, 11.1 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā /
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 184, 6.2 akardamā mīnavatyaḥ sutīrthā hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ //
MBh, 3, 218, 25.1 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī /
MBh, 3, 247, 8.1 trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 38, 25.2 samantāt kaladhautāgrā upāsaṅge hiraṇmaye //
MBh, 4, 51, 6.1 śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ /
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 5, 35, 10.2 anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam /
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 112, 1.4 yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate //
MBh, 5, 138, 14.1 hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā /
MBh, 6, 7, 42.1 yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ /
MBh, 7, 73, 25.2 dhvajair ābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ //
MBh, 12, 11, 4.1 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ /
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 68.1 caṣālo yasya sauvarṇastasmin yūpe hiraṇmaye /
MBh, 12, 226, 32.1 sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam /
MBh, 12, 237, 31.1 bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye /
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
MBh, 13, 15, 44.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 13, 80, 20.1 raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ /
MBh, 14, 40, 9.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
Rāmāyaṇa
Rām, Bā, 15, 19.2 pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm //
Rām, Ay, 9, 35.1 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm /
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ki, 42, 40.1 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Su, 1, 21.2 pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān //
Rām, Su, 7, 12.1 īhāmṛgasamāyuktaiḥ kārtasvarahiraṇmayaiḥ /
Rām, Su, 9, 20.2 hiraṇmayaiśca karakair bhājanaiḥ sphāṭikair api /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 68.1 kulālacakrapātrī ca pātrī mama hiraṇmayī /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
Kirātārjunīya
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kumārasaṃbhava
KumSaṃ, 6, 72.2 uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam //
Kūrmapurāṇa
KūPur, 1, 11, 132.2 hiraṇmayī mahārātriḥ saṃsāraparivartikā //
KūPur, 1, 15, 214.2 hiraṇmaye 'tinirmale namāmi tāmimāmajām //
KūPur, 1, 31, 37.1 tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 9, 16.1 hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ /
KūPur, 2, 11, 56.2 cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam //
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
Liṅgapurāṇa
LiPur, 1, 20, 79.2 hiraṇmayamakūpāre yonyāmaṇḍamajāyata //
LiPur, 1, 49, 9.2 ramyātparataraṃ śvetaṃ vikhyātaṃ taddhiraṇmayam //
LiPur, 1, 49, 10.1 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ /
LiPur, 1, 49, 20.1 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ /
LiPur, 1, 52, 15.1 hiraṇmayā ivātyartham īśvarārpitacetasaḥ /
LiPur, 1, 52, 17.1 hairaṇmayā mahābhāgā hiraṇmayavanāśrayāḥ /
LiPur, 1, 52, 50.2 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ //
LiPur, 1, 96, 58.1 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ /
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 12, 26.1 devo hiraṇmayo mṛṣṭaḥ parasparavivekinaḥ /
LiPur, 2, 21, 35.2 tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam //
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //
Matsyapurāṇa
MPur, 42, 13.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MPur, 42, 14.2 bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ /
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /
MPur, 98, 7.1 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam /
MPur, 101, 24.2 vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 113, 17.1 nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ /
MPur, 119, 21.1 biladvārasamo deśo yatra yatra hiraṇmayaḥ /
MPur, 121, 28.2 yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ //
MPur, 125, 38.2 hiraṇmayenāṇunā vai aṣṭacakraikaneminā /
MPur, 128, 56.1 sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ /
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
MPur, 168, 15.2 sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam //
MPur, 169, 2.1 yasminhiraṇmaye padme bahuyojanavistṛtam /
Nāradasmṛti
NāSmṛ, 1, 2, 34.1 maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
Viṣṇupurāṇa
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
ViPur, 4, 1, 27.2 sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 10, 13.2 vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā //
BhāgPur, 3, 6, 6.1 hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān /
BhāgPur, 3, 26, 19.2 ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam //
BhāgPur, 3, 26, 53.1 hiraṇmayād aṇḍakośād utthāya salile śayāt /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 12, 29.2 iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam //
BhāgPur, 4, 13, 36.2 hiraṇmayena pātreṇa siddhamādāya pāyasam //
BhāgPur, 4, 18, 15.2 hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ //
Bhāratamañjarī
BhāMañj, 13, 72.2 hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ //
BhāMañj, 13, 141.2 yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
Kālikāpurāṇa
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
Tantrāloka
TĀ, 8, 74.1 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 44.2 mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 9.0 hiraṇmayena pātreṇa madhugrahasya prāṇabhakṣaṃ bhakṣayitvā upayacchate pātram //
ŚāṅkhŚS, 16, 18, 8.0 manasāsmai hiraṇmayau pravṛttau dadāti //