Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 76.2 prabhāte pūjayed viprānannadānahiraṇyataḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 66, 7.2 sahiraṇyena kumbhena pañcaratnaphalānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 6.1 pūjayedgohiraṇyena vastropānahabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 16.1 sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 97.1 tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 92, 16.1 hiraṇyabhūmidānena tiladānena bhūyasā /
SkPur (Rkh), Revākhaṇḍa, 93, 10.1 savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām /
SkPur (Rkh), Revākhaṇḍa, 97, 161.2 īdṛśānpūjayedviprānannadānahiraṇyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 173.2 godānena hiraṇyena vastreṇānnena bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 185.1 hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau /
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 172, 75.2 hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam //
SkPur (Rkh), Revākhaṇḍa, 182, 51.1 gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau /
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //