Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 28, 1.7 triṣṭup chandas taddhiraṇyam indro devatā /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 18, 2, 11.1 hiraṇyamālina ṛtvijaḥ sutye 'hani pracaranti //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 10, 9.1 hiraṇyaṃ dakṣiṇā //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 18, 21, 6.2 hiraṇyasrajam udgātre /
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
ĀpŚS, 19, 21, 2.1 śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa vā saṃmitāni //
ĀpŚS, 19, 24, 7.0 atha yajamāno hiraṇyād ghṛtaṃ niṣpibati //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 21.1 hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā //
ĀpŚS, 20, 2, 2.2 hiraṇyagarbhaḥ samavartatāgra ity aṣṭau /
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 6, 7.1 dakṣiṇenāhavanīyaṃ hotā hiraṇyakaśipāv upaviśati pāriplavaṃ bhauvanyavaṃ cācikhyāsan //
ĀpŚS, 20, 6, 8.1 taṃ dakṣiṇena hiraṇyakaśipvor brahmā yajamānaś ca //
ĀpŚS, 20, 13, 9.1 tena hiraṇyena stotram upākaroti //
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //