Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 29.2 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 189.1 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
ManuS, 8, 182.2 apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ //
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 10, 114.2 hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat //