Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 23, 3.1 hiraṇyena parīvṛtān kṛṣṇāñchukladato mṛgān /
Atharvaprāyaścittāni
AVPr, 1, 2, 9.0 hiraṇyam antar dhārayet //
AVPr, 1, 2, 12.0 darbheṇa hiraṇyaṃ baddhvā paścād dhārayet //
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 2, 10.0 yadi tān na vindeddhiraṇye juhuyāt //
AVPr, 5, 2, 11.0 tato hiraṇyaṃ na bibhṛyāt //
Atharvaveda (Paippalāda)
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 33, 5.2 hiraṇyavarṇās tata ut punantu mā pra mā muñcantu varuṇasya pāśāt //
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
AVP, 1, 72, 3.1 udbāhur hiraṇyajid gojid aśvajitau bhare /
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 1, 82, 3.2 yathā hiraṇya tejasā vibhāsāsi janāṁ anu //
AVP, 1, 83, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 25, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVP, 4, 25, 2.1 hiraṇyānām eko asi somād adhi jajñiṣe /
AVP, 4, 25, 6.2 sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ //
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 35, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 10, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 10, 4.2 sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ //
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 4, 4.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 5, 5, 6.1 hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame /
AVŚ, 5, 5, 7.1 hiraṇyavarṇe subhage śuṣme lomaśavakṣaṇe /
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 28, 6.2 apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe //
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 6, 38, 2.1 yā hastini dvīpini yā hiraṇye tviṣir apsu goṣu yā puruṣeṣu /
AVŚ, 6, 69, 1.1 girāv aragarāṭeṣu hiraṇye goṣu yad yaśaḥ /
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 6, 95, 2.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
AVŚ, 9, 5, 14.1 amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām /
AVŚ, 9, 5, 29.2 vāso hiraṇyaṃ dattvā te yanti divam uttamām //
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 7, 28.1 hiraṇyagarbham paramam anatyudyaṃ janā viduḥ /
AVŚ, 10, 7, 28.2 skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 10, 16.1 abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari /
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 14, 1, 40.1 śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma /
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 89.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 13.1 hiraṇyārthe anṛte hanti trīn eva ca pitāmahān /
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 56.1 hiraṇyena vā pradānamātram //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 18.0 athottareṇa yajuṣā ṣaḍḍhiraṇyaśalkān āharati //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
BaudhŚS, 4, 3, 7.0 athaināṃ hiraṇyam antardhāyākṣṇayā pañcagṛhītena vyāghārayati //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 18, 4, 2.0 sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 7.1 tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam //
BaudhŚS, 18, 9, 31.1 atha hiraṇyād ghṛtaṃ niṣpibati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 9.1 navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā //
BhārGS, 2, 5, 9.3 hiraṇyavarṇa haryakṣa arthaṃ mahyaṃ sādhaya svāhā /
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 2, 21, 6.4 śunamaḍaṃ hiraṇyasya pitur iva nāmāgrabhaiṣam /
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 3, 2, 3.0 hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ vā //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
BhārŚS, 7, 16, 3.0 upariṣṭāddhiraṇyaśakalaṃ nidhāyābhighārayati //
BhārŚS, 7, 16, 6.0 yadi hiraṇyaṃ na syād ājyāt pratyavadyet //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 19, 3.0 upariṣṭāddhiraṇyaśakalaṃ nidhāyābhighārayati //
BhārŚS, 7, 19, 9.0 upariṣṭāddhiraṇyaśakalaṃ nidhāya dvir abhighārayati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 4, 3, 7.2 ātmā devānāṃ janitā prajānāṃ hiraṇyadaṃṣṭro babhaso 'nasūriḥ /
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 8, 3, 2.3 tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari saṃcaranto na vindeyuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
DrāhŚS, 15, 4, 17.0 tatrāsīno hiraṇyaṃ madhu ca nānā pratigṛhṇīyāt //
DrāhŚS, 15, 4, 19.0 brāhmaṇāya madhu dadyānnidadhīta hiraṇyam //
Gautamadharmasūtra
GautDhS, 2, 1, 25.1 paśuhiraṇyayor apy eke pañcāśadbhāgaḥ //
GautDhS, 2, 4, 21.1 govad vastrahiraṇyadhānyabrahmasu //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 16.0 anyāṃ hiraṇyasrajaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 21, 24.0 vāg vai dhenur jyotir hiraṇyam //
GB, 1, 2, 21, 29.0 yad vai cakṣus taddhiraṇyam //
GB, 1, 2, 21, 30.0 tasmād āgnyādheyikaṃ hiraṇyaṃ brahmaṇe dadāti //
GB, 2, 3, 17, 15.0 hiraṇyaṃ haste bhavati //
GB, 2, 3, 17, 17.0 satyaṃ vai hiraṇyam //
GB, 2, 3, 19, 9.0 yaddhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute //
GB, 2, 3, 19, 19.0 yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 6, 7, 37.0 hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 15, 7.1 hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye /
HirGS, 1, 17, 3.1 hiraṇyapakṣaḥ śakunirdevānāṃ vasatiṃgamaḥ /
HirGS, 1, 21, 5.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 18, 9.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 6.0 vāso dakṣiṇā hiraṇyaṃ vā //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
JaimGS, 2, 6, 5.0 gaur vāso hiraṇyaṃ dakṣiṇā //
JaimGS, 2, 9, 25.0 sarveṣām api hiraṇyaṃ vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 7.2 yathā hiraṇyam avikṛtaṃ lelāyad evam //
JUB, 1, 58, 10.1 etā vai sarvā devatā etā hiraṇyam /
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 56, 17.0 sa yadi tasyāṃ na tiṣṭheddhiraṇyam abhijuhuyāt //
JB, 1, 56, 18.0 tad agner vā etad reto yaddhiraṇyam //
JB, 1, 56, 20.0 tasmāddhiraṇyam abhijuhuyāt //
JB, 1, 62, 3.0 sa darbheṇa suvarṇaṃ hiraṇyaṃ prabadhya paścāddharet //
JB, 1, 63, 3.0 sa darbheṇa rajataṃ hiraṇyaṃ prabadhya purastāddharet //
JB, 1, 80, 20.0 tad etad atrihiraṇyaṃ hriyate //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 205, 10.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvanti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
Jaiminīyaśrautasūtra
JaimŚS, 16, 9.0 hiraṇyaṃ sampradāya ṣoḍaśinā stuvanti //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 3, 7, 39.0 nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ //
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 10, 3.0 pratirūpaṃ palāśāyolohahiraṇyānām //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 8, 3, 22.1 idaṃ me jyotiḥ sam agnaya iti hiraṇyam adhidadhāti //
KauśS, 8, 3, 23.1 eṣā tvacām ity amotaṃ vāso 'grataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 4, 26.0 eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ //
KauśS, 8, 5, 5.0 unnahyan vasanena sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 5, 24.0 uttaro 'motaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 5, 26.0 dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca //
KauśS, 8, 6, 7.1 agre hiraṇyam //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 9, 13.1 tat sahiraṇyam //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 11, 1, 9.0 hiraṇyaṃ ṣaṣṭham //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 13, 10, 2.3 vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm /
KauśS, 13, 14, 7.9 hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 35, 10.1 apāṃ sūktair hiraṇyaśakalena sahodram apsu praveśayet //
KauśS, 13, 44, 8.1 tatra hiraṇyavarṇā ity udakam āsecayet //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 6, 8, 12.0 tasmāddhiraṇyapāṇir iti stutaḥ //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
Kaṭhopaniṣad
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
Khādiragṛhyasūtra
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 25.0 hiraṇyam avadhāya dvir abhighāraṇaṃ some //
KātyŚS, 6, 8, 11.0 vapāvaddhiraṇyam //
KātyŚS, 10, 2, 5.0 vāsaḥprabaddhaṃ hiraṇyaṃ havanyām avadhāya caturgṛhītam ud u tyam iti //
KātyŚS, 10, 2, 9.0 vāsohiraṇye dadāti //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 28.0 agnaye tveti hiraṇyaṃ pratigṛhṇītaḥ //
KātyŚS, 10, 9, 18.0 hiraṇyaṃ dakṣiṇā //
KātyŚS, 15, 1, 13.0 hiraṇyam āgnāvaiṣṇave //
KātyŚS, 15, 3, 17.0 hiraṇyam //
KātyŚS, 15, 5, 4.0 pavitre kṛtvā hiraṇyam enayoḥ pravayati //
KātyŚS, 15, 5, 28.0 bāhū udgṛhṇāti hiraṇyarūpā iti //
KātyŚS, 15, 7, 15.0 dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti //
KātyŚS, 15, 9, 5.0 āgneyo hiraṇyadakṣiṇo 'gnīdhe dadāti //
KātyŚS, 20, 1, 24.0 hiraṇyaparimāṇe 'nyatrāpi //
KātyŚS, 20, 6, 10.0 hiraṇyavāso 'dhīvāseṣv aśvasaṃjñapanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 7.0 imam agna iti hiraṇyam //
KāṭhGS, 16, 2.0 hiraṇyaṃ vyatiharataḥ //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 36, 8.0 tat pibati niravadhayeddhiraṇyād ghṛtam //
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 45, 5.2 hiraṇyapāṇiṃ savitāraṃ vāyum indraṃ prajāpatim /
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
KāṭhGS, 46, 8.0 sahiraṇyā vānaspatyāḥ samidha ādhāya //
KāṭhGS, 46, 10.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
KāṭhGS, 57, 8.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 8, 5, 48.0 hiraṇyaṃ deyam //
KS, 8, 5, 56.0 ātmā vai haviḥ pavitraṃ hiraṇyam //
KS, 8, 5, 60.0 taddhiraṇyam abhavat //
KS, 8, 5, 61.0 yaddhiraṇyam upāsyati //
KS, 8, 5, 74.0 hiraṇyam upāsyati //
KS, 9, 2, 38.0 āyur vīryaṃ hiraṇyam //
KS, 9, 2, 39.0 yaddhiraṇyaṃ śatamānaṃ dadāti //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 6.0 tasyāgner hiraṇyaṃ pratijagṛhuṣas tṛtīyam indriyasyāpākrāmat //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 14, 24.0 tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ gaur vāsaḥ //
KS, 10, 4, 2.0 tasya haritaṃ hiraṇyaṃ madhye kuryāt //
KS, 10, 4, 6.0 ātmā haritaṃ hiraṇyam //
KS, 10, 4, 15.0 yaddhiraṇyaṃ madhye karoti //
KS, 11, 1, 20.0 upacāyyapṛḍaṃ hiraṇyaṃ dakṣiṇā //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 2.0 hiraṇyaṃ vindeyeti //
KS, 11, 2, 3.0 agnir vā agre hiraṇyam avindat //
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
KS, 11, 2, 17.0 tā asmai hiraṇyaṃ dadati //
KS, 11, 2, 18.0 yadā hiraṇyaṃ vindetāthaitām eva nirvapet //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 4, 47.0 dvivṛddhiraṇyaṃ dakṣiṇā //
KS, 11, 4, 53.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 57.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 86.0 te prayājeṣu pañca hiraṇyakṛṣṇalāny ajuhavuḥ //
KS, 11, 4, 87.0 tejo vai hiraṇyam //
KS, 11, 4, 96.0 prayājeṣu pañca hiraṇyakṛṣṇalāni juhuyāt //
KS, 11, 4, 97.0 tejo vai hiraṇyam //
KS, 11, 8, 34.0 hiraṇyaṃ ghṛte 'vadadhāti //
KS, 11, 8, 35.0 agnijā vai hiraṇyam //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 8, 64.0 tejo vai hiraṇyam //
KS, 11, 8, 68.0 hiraṇyam ābadhnāti //
KS, 11, 8, 70.0 āyur hiraṇyam //
KS, 12, 4, 26.0 trīṇi hiraṇyāni //
KS, 12, 4, 28.0 sāmnāṃ hiraṇyāni //
KS, 12, 4, 35.0 tejo brahmavarcasaṃ hiraṇyam //
KS, 12, 4, 36.0 yaddhiraṇyāni dadāti //
KS, 13, 1, 52.0 dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ //
KS, 13, 1, 63.0 yat tārpyaṃ hiraṇyam adhīvāsam //
KS, 13, 10, 29.0 aṣṭāpṛḍaṃ hiraṇyaṃ dakṣiṇā //
KS, 14, 8, 38.0 tejo hiraṇyam //
KS, 15, 1, 17.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 3, 29.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 4, 10.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
KS, 15, 9, 19.0 hiraṇyaṃ dakṣiṇā //
KS, 19, 3, 21.0 taddhiraṇyam abhavat //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 11, 2.0 mṛtyur vā agnir amṛtaṃ hiraṇyam //
KS, 20, 5, 24.0 amṛtaṃ hiraṇyam //
KS, 20, 5, 26.0 hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti //
KS, 20, 6, 30.0 hiraṇyaśīrṣṇī bhavati //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 8, 22.0 medhyaṃ hiraṇyam //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
KS, 21, 6, 8.0 amṛtaṃ hiraṇyam //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
KS, 21, 7, 50.0 pañcagṛhīta ājye pañca hiraṇyaśalkān avāsyati //
KS, 21, 7, 51.0 tejo vai hiraṇyam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.20 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātu //
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
MS, 1, 6, 4, 55.0 hiraṇyaṃ dadāti //
MS, 1, 6, 4, 69.0 hiraṇyaṃ suvarṇam upāsyāgnir ādheyaḥ //
MS, 1, 6, 4, 70.0 hiraṇyaṃ vā agnes tejaḥ //
MS, 1, 6, 11, 32.0 hiraṇyaṃ nidhāya juhoti //
MS, 1, 7, 5, 12.0 āyur vīryaṃ hiraṇyam //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 9, 4, 37.0 agnaye hiraṇyam anayan //
MS, 1, 9, 4, 44.0 caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti //
MS, 1, 11, 8, 25.0 hiraṇyam abhyavarohati //
MS, 1, 11, 8, 26.0 tejo vai hiraṇyam //
MS, 2, 1, 7, 26.0 hiraṇyaṃ dadāti //
MS, 2, 1, 7, 27.0 āyur vai hiraṇyam //
MS, 2, 2, 2, 17.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 2, 22.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 2.0 agnir vā agre hiraṇyam avindat //
MS, 2, 3, 5, 55.0 hiraṇyād adhi ghṛtaṃ niṣpāyayanti //
MS, 2, 3, 5, 56.0 amṛtaṃ vai hiraṇyam //
MS, 2, 3, 5, 83.0 hiraṇyaṃ deyam //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 6, 1, 19.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 6, 4, 17.0 hiraṇyaṃ cāśvaś ca dakṣiṇā //
MS, 2, 6, 5, 10.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
MS, 2, 6, 13, 19.0 hiraṇyam aṣṭāpṛḍaṃ dakṣiṇā //
MS, 2, 6, 13, 25.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 7, 12, 15.1 udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 8, 3, 2.39 hiraṇyaṃ chandaḥ /
MS, 2, 9, 10, 3.1 ime hiraṇyavarṇāḥ svaṃ yonim āviśantau /
MS, 2, 11, 5, 4.0 hiraṇyaṃ ca me 'yaś ca me //
MS, 2, 12, 3, 3.1 indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
MS, 2, 13, 14, 18.0 taddhiraṇyam //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 3, 10, 3, 68.0 yaddhiraṇyam avadhāya juhoti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 11, 1, 2.2 gobhir vapāvān madhunā samañjan hiraṇyaiś candrī yajati pracetāḥ //
MS, 3, 11, 5, 37.0 devo devair vanaspatir hiraṇyaparṇo aśvibhyām //
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 4, 4, 2, 1.11 āyur vai hiraṇyam /
MS, 4, 4, 2, 1.13 varco vai hiraṇyaṃ /
Mānavagṛhyasūtra
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 2, 14.1 hiraṇyam ābadhnīte //
MānGS, 1, 8, 4.0 tatra hiraṇyam //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
MānGS, 1, 17, 4.1 ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati //
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 2, 1, 6.1 hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim /
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 13, 6.15 hiraṇyaprākārā devi māṃ vara /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 5.0 agnaye hiraṇyam //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 12, 13, 25.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 2.0 govid vā etad vasuviddhiraṇyavid yacchakvaryaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 3, 3.2 hiraṇyadroṇaṃ labhate //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.7 taddhiraṇyam abhavat /
TB, 1, 1, 3, 8.8 yaddhiraṇyam upāsyati /
TB, 2, 2, 4, 5.1 tad durvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 4, 5.2 tad durvarṇasya hiraṇyasya janma /
TB, 2, 2, 4, 5.8 tat suvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 4, 5.9 tat suvarṇasya hiraṇyasya janma /
TB, 2, 2, 4, 5.10 ya evaṃ suvarṇasya hiraṇyasya janma veda //
TB, 2, 2, 4, 6.3 tasmāt suvarṇaṃ hiraṇyaṃ bhāryam /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 2.2 āgneyaṃ vai hiraṇyam /
TB, 2, 3, 4, 1.1 tasya vā agner hiraṇyaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 1.6 ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti /
TB, 3, 8, 2, 2.9 catvāri hiraṇyāni dadāti /
TB, 3, 8, 2, 4.10 tat suvarṇaṃ hiraṇyam abhavat /
TB, 3, 8, 2, 4.11 yat suvarṇaṃ hiraṇyaṃ dadāti /
TB, 3, 8, 2, 4.15 reto hiraṇyam /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.4 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam /
TS, 1, 5, 1, 10.1 yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat //
TS, 1, 5, 1, 11.1 tasmād rajataṃ hiraṇyam adakṣiṇyam //
TS, 1, 8, 8, 20.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 9, 10.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 17, 2.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 19, 2.1 hiraṇyaṃ dakṣiṇā //
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 12, 1.1 hiraṇyagarbhaḥ /
TS, 2, 2, 12, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 5, 1, 3, 15.1 hiraṇyam upāsya juhoti //
TS, 5, 1, 10, 27.1 amṛtaṃ hiraṇyam //
TS, 5, 1, 10, 48.1 tejo vai hiraṇyam //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 2, 7, 12.1 amṛtaṃ vai hiraṇyam //
TS, 5, 2, 9, 20.1 amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam //
TS, 5, 2, 9, 21.1 prāṇeṣu hiraṇyaśalkān pratyasyati //
TS, 5, 4, 2, 25.0 taddhiraṇyam abhavat //
TS, 5, 4, 2, 26.0 yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 5, 1, 16.0 hiraṇyagarbhaḥ samavartatāgra ity āghāram āghārayati //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 3, 30.0 hiraṇyamūrdhnī bhavati //
TS, 5, 5, 3, 31.0 jyotir vai hiraṇyam //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 6, 1, 7, 1.0 taddhiraṇyam abhavat //
TS, 6, 1, 7, 2.0 tasmād adbhyo hiraṇyam punanti //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 7, 6.0 tejo hiraṇyam //
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 10, 8.0 hiraṇyena krīṇāti //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 2, 9, 20.0 hiraṇyam upāsya juhoti //
TS, 6, 4, 2, 11.0 jyotiṣyā vā gṛhṇīyāddhiraṇyaṃ vāvadhāya //
TS, 6, 6, 1, 13.0 hiraṇyaṃ hutvodgṛhṇāti //
TS, 6, 6, 1, 16.0 rūpeṇa hy āsāṃ rūpam abhyaiti yaddhiraṇyena //
TS, 6, 6, 1, 38.0 hiraṇyaṃ dadāti //
TS, 6, 6, 1, 39.0 jyotir vai hiraṇyam //
TS, 6, 6, 10, 24.0 hiraṇyam abhivyaniti //
TS, 6, 6, 10, 25.0 amṛtaṃ vai hiraṇyam //
Taittirīyāraṇyaka
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 4, 10.7 divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti /
TĀ, 5, 9, 5.9 hiraṇyaṃ nidhāyodvāsayati /
TĀ, 5, 9, 5.10 amṛtaṃ vai hiraṇyam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 15, 5.0 vacā pathyā hiraṇyaṃ madhu sarpiriti medhājananāni bhavanti //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 3.0 vanaspate śatavalśo virohety āvraścane hiraṇyam nidhāya paristīryābhijuhoti //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
VaikhŚS, 10, 16, 4.0 paśāv ājyabhāgau kṛtvā juhvām upastīrya hiraṇyaśakalaṃ nidhāya kṛtsnāṃ vapām avadyati //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 12.0 juhvāṃ hiraṇyaśakalaṃ nidadhāty upabhṛti ca //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 2, 2, 6.1 agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti //
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 3, 11, 25.1 hiraṇyam ātreyāya dadāti /
VaitS, 4, 3, 3.1 hiraṇyasraja ṛtvijaḥ //
VaitS, 5, 1, 34.1 hiraṇyagarbha iti hiraṇyapuruṣam //
VaitS, 5, 1, 34.1 hiraṇyagarbha iti hiraṇyapuruṣam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 44.1 dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānyam //
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 18, 16.2 prājāpatyena śudhyeta hiraṇyaṃ gaur vāso dakṣiṇā iti //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 28, 22.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
VSM, 14, 19.9 hiraṇyaṃ chandaḥ /
Vārāhagṛhyasūtra
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 15, 27.2 tābhyo hiraṇyaṃ dadāti //
VārGS, 16, 5.2 hiraṇyagarbhaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 20.1 hiraṇyaṃ jātarūpam //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 19.1 pra nūnaṃ brahmaṇaspatir iti hiraṇyaṃ nidhāya madhye pariṣadaḥ //
VārŚS, 1, 4, 4, 24.1 triṃśanmānaṃ hiraṇyaṃ dakṣiṇā //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 6, 8.1 abhito vapāṃ hiraṇyaśakalāv avadyati //
VārŚS, 1, 6, 7, 6.1 śeṣam iḍāyām abhito daivatāni hiraṇyaśakalāv avadyati //
VārŚS, 2, 1, 1, 15.1 ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti //
VārŚS, 2, 1, 2, 1.1 hiraṇyakeśān sudhurān hiraṇyākṣān ayaḥśaphān /
VārŚS, 2, 1, 2, 1.1 hiraṇyakeśān sudhurān hiraṇyākṣān ayaḥśaphān /
VārŚS, 2, 1, 2, 10.1 hiraṇyagarbha ity āghāraḥ //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 14.0 hiraṇyagarbha iti rukme sauvarṇaṃ puruṣam uttānam upadadhāti //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 8, 8.1 cityāṃ cityāṃ hiraṇyaśakalam apyasyati //
VārŚS, 2, 2, 2, 23.1 saṃcitaṃ sahasreṇa hiraṇyaśakalaiḥ prokṣati pañcadhā vibhajya sahasrasya māsīti paryāyaiḥ //
VārŚS, 2, 2, 3, 21.1 pañcagṛhīta ājye pañca hiraṇyaśakalān prāsya svayamātṛṇṇāṃ pañcakṛtvo 'kṣṇayā vyāghārayati druṣade vaḍ iti paryāyaiḥ //
VārŚS, 2, 2, 5, 3.1 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ dakṣiṇābhiḥ sahātiharanti mantravargam //
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 3, 1, 1, 12.0 hiraṇyasraja ṛtvijaḥ somaiḥ pracaranti //
VārŚS, 3, 1, 2, 10.0 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ brahmaṇe //
VārŚS, 3, 2, 5, 13.1 yadi vyavānyāddhiraṇyam abhivyavānyāt //
VārŚS, 3, 2, 5, 15.4 prāṇāya tveti hiraṇyam abhivyaneyāt /
VārŚS, 3, 2, 5, 16.1 vāso 'dhīvāsaś catasro dhenūr dvādaśa vā hiraṇyaṃ caiteṣām ekaṃ dānam //
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 3, 1, 32.0 hiraṇyam aśvaś ca dakṣiṇā //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
VārŚS, 3, 3, 3, 32.1 ṛco gāthāś ca hotā śaṃsati hiraṇyakūrca āsīnaḥ //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
VārŚS, 3, 4, 1, 35.1 saṃsthitāsu pariplavam ācaṣṭe hotā hiraṇyaphalaka āsīnaḥ //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 2, 15.1 upāṃśvantaryāmau gṛhītvā mahimānau gṛhṇāti hiraṇyagarbha iti dvābhyām //
VārŚS, 3, 4, 4, 9.1 vāso hiraṇyarukme tārpyeṇāśvaṃ saṃjñapayanti śyāmūlena vā //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye vā //
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 28, 1.7 triṣṭup chandas taddhiraṇyam indro devatā /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 18, 2, 11.1 hiraṇyamālina ṛtvijaḥ sutye 'hani pracaranti //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 10, 9.1 hiraṇyaṃ dakṣiṇā //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 18, 21, 6.2 hiraṇyasrajam udgātre /
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
ĀpŚS, 19, 21, 2.1 śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa vā saṃmitāni //
ĀpŚS, 19, 24, 7.0 atha yajamāno hiraṇyād ghṛtaṃ niṣpibati //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 21.1 hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā //
ĀpŚS, 20, 2, 2.2 hiraṇyagarbhaḥ samavartatāgra ity aṣṭau /
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 6, 7.1 dakṣiṇenāhavanīyaṃ hotā hiraṇyakaśipāv upaviśati pāriplavaṃ bhauvanyavaṃ cācikhyāsan //
ĀpŚS, 20, 6, 8.1 taṃ dakṣiṇena hiraṇyakaśipvor brahmā yajamānaś ca //
ĀpŚS, 20, 13, 9.1 tena hiraṇyena stotram upākaroti //
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ĀśvGS, 2, 9, 7.1 vrīhiyavamatībhir adbhir hiraṇyam avadhāya śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
ĀśvŚS, 9, 9, 4.1 hiraṇyasraja ṛtvijo yājayeyuḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 2, 1, 1, 5.1 atha hiraṇyaṃ saṃbharati /
ŚBM, 2, 1, 1, 5.5 taddhiraṇyam abhavat /
ŚBM, 2, 1, 1, 5.14 tasmāddhiraṇyaṃ saṃbharati //
ŚBM, 2, 2, 3, 28.1 tasya hiraṇyaṃ dakṣiṇā /
ŚBM, 2, 2, 3, 28.3 agne reto hiraṇyam /
ŚBM, 2, 2, 3, 28.4 tasmāddhiraṇyaṃ dakṣiṇā /
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 27.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 26.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 4, 5, 1, 15.1 tasya hiraṇyaṃ dakṣiṇā /
ŚBM, 4, 5, 1, 15.3 agne reto hiraṇyam /
ŚBM, 4, 5, 1, 15.4 tasmāddhiraṇyaṃ dakṣiṇānaḍvān vā /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 6, 1, 6.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 8.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 20.1 atha hiraṇyam abhyavarohati /
ŚBM, 5, 2, 1, 20.2 amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 15.2 hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca /
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 5, 16.1 tasyai trīṇi śatamānāni hiraṇyāni dakṣiṇā /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 10, 1, 3, 7.3 hiraṇyaśakalaiḥ prokṣati /
ŚBM, 10, 1, 4, 9.1 atha vikarṇīṃ ca svayamātṛṇṇāṃ copadhāya hiraṇyaśakalaiḥ prokṣati /
ŚBM, 10, 4, 1, 6.4 jyotir vai hiraṇyam /
ŚBM, 10, 4, 1, 6.6 amṛtaṃ hiraṇyam /
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 13, 7.0 hiraṇyam iti caike //
ŚāṅkhGS, 5, 3, 5.0 hiraṇyaṃ dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
Ṛgveda
ṚV, 1, 22, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
ṚV, 1, 30, 16.2 sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt //
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 42, 6.1 adhā no viśvasaubhaga hiraṇyavāśīmattama /
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 88, 5.2 paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn //
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 1, 122, 2.2 starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ //
ṚV, 1, 122, 14.1 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 167, 3.1 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ /
ṚV, 2, 15, 9.2 rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra //
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 2, 35, 9.2 tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ //
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 4, 3, 1.2 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 10, 6.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
ṚV, 4, 17, 11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 4, 32, 19.1 daśa te kalaśānāṃ hiraṇyānām adhīmahi /
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 4, 46, 4.1 rathaṃ hiraṇyavandhuram indravāyū svadhvaram /
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 5, 62, 8.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya /
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 6, 16, 38.2 agne hiraṇyasaṃdṛśaḥ //
ṚV, 6, 47, 23.2 daśo hiraṇyapiṇḍān divodāsād asāniṣam //
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 8, 5, 28.1 rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā /
ṚV, 8, 5, 28.1 rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā /
ṚV, 8, 5, 38.1 yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata /
ṚV, 8, 7, 32.2 stuṣe hiraṇyavāśībhiḥ //
ṚV, 8, 8, 2.2 bhujī hiraṇyapeśasā kavī gambhīracetasā //
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 31, 8.2 ubhā hiraṇyapeśasā //
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 9, 78, 4.1 gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit /
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 10, 20, 9.2 hiraṇyarūpaṃ janitā jajāna //
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
Ṛgvedakhilāni
ṚVKh, 2, 6, 1.1 hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām /
ṚVKh, 2, 6, 2.2 yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham //
ṚVKh, 2, 6, 4.1 kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /
ṚVKh, 2, 6, 15.2 yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham //
ṚVKh, 4, 6, 1.2 idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām //
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
ṚVKh, 4, 6, 3.1 śunam ahaṃ hiraṇyasvapitur nāmeva jagrabha /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 8.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
ṚVKh, 4, 7, 7.1 hiraṇyaparṇe subhage sokṣme lomaśavakṣaṇe /
Arthaśāstra
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
ArthaŚ, 1, 11, 5.1 sa vārttākarmapradiṣṭāyāṃ bhūmau prabhūtahiraṇyāntevāsī karma kārayet //
ArthaŚ, 1, 13, 6.1 dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 19, 11.1 caturthe hiraṇyapratigraham adhyakṣāṃśca kurvīta //
ArthaŚ, 2, 1, 13.1 dhānyapaśuhiraṇyaiścaitān anugṛhṇīyāt //
ArthaŚ, 2, 5, 10.1 rūpadarśakaviśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 2, 25, 13.1 kretṝṇāṃ mattasuptānām alaṅkārācchādanahiraṇyāni ca vidyuḥ //
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
Avadānaśataka
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 65.0 dhanahiraṇyāt kāme //
Aṣṭādhyāyī, 6, 2, 55.0 hiraṇyaparimāṇaṃ dhane //
Buddhacarita
BCar, 1, 37.1 yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ /
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Indr., 5, 33.2 hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
Mahābhārata
MBh, 1, 25, 3.5 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā /
MBh, 1, 44, 22.1 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ /
MBh, 1, 70, 44.9 pṛthivī ratnasampūrṇā hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 116, 30.70 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān /
MBh, 1, 121, 18.2 hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate /
MBh, 2, 32, 6.1 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe /
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 2, 47, 16.2 balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu //
MBh, 2, 48, 11.1 nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam /
MBh, 2, 54, 2.2 kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ /
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 2, 67, 18.3 gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 56, 9.1 hiraṇyasya suvarṇasya yānayugyasya vāsasām /
MBh, 3, 58, 11.2 apaśyacchakunān kāṃściddhiraṇyasadṛśacchadān //
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 145, 39.2 hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam //
MBh, 3, 155, 61.1 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api /
MBh, 3, 183, 30.2 daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 221, 63.2 lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ //
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān /
MBh, 3, 294, 3.2 hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam /
MBh, 4, 17, 13.1 rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam /
MBh, 4, 61, 4.1 bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān /
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 66, 13.2 hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm //
MBh, 5, 35, 13.2 hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ /
MBh, 5, 35, 14.2 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana /
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 45, 9.1 hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ /
MBh, 5, 92, 10.2 dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ //
MBh, 5, 109, 2.1 uttarasya hiraṇyasya parivāpasya gālava /
MBh, 5, 112, 1.4 yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate //
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 7, 57, 58.1 namo hiraṇyavarṇāya hiraṇyakavacāya ca /
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 8, 1, 12.1 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ /
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 12, 29, 22.2 yasmai hiraṇyaṃ vavṛṣe maghavān parivatsaram //
MBh, 12, 29, 23.2 hiraṇyam avahannadyastasmiñ janapadeśvare //
MBh, 12, 29, 26.1 taddhiraṇyam aparyantam āvṛttaṃ kurujāṅgale /
MBh, 12, 29, 99.2 hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ //
MBh, 12, 39, 18.1 sumanomodakai ratnair hiraṇyena ca bhūriṇā /
MBh, 12, 47, 23.1 hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam /
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 72, 19.1 dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā /
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 122, 40.2 durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā //
MBh, 12, 160, 69.1 durvācā nigraho daṇḍo hiraṇyabahulastathā /
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 12, 309, 51.1 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ /
MBh, 13, 17, 58.1 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ /
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 59, 16.2 gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 61, 86.2 bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā //
MBh, 13, 61, 88.1 hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ /
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 86, 31.1 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ /
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 106, 29.1 hiraṇyaratnanicitān adadaṃ ratnaparvatān /
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 14, 44, 8.2 hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavāstathā //
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 91, 22.1 pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ /
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 15, 10, 4.3 hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ //
MBh, 15, 11, 10.1 hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat /
Manusmṛti
ManuS, 2, 29.2 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 189.1 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
ManuS, 8, 182.2 apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ //
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 10, 114.2 hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat //
Nyāyasūtra
NyāSū, 4, 1, 53.0 na putrapaśustrīparicchedahiraṇyānnādiphalanirdeśāt //
Rāmāyaṇa
Rām, Bā, 36, 18.2 kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham //
Rām, Bā, 73, 5.2 hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca //
Rām, Ay, 3, 30.1 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca /
Rām, Ay, 70, 15.1 hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca /
Rām, Ki, 17, 27.1 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca /
Rām, Yu, 101, 18.1 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca /
Rām, Yu, 116, 65.1 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ /
Rām, Utt, 56, 4.1 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha /
Rām, Utt, 82, 16.1 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ /
Rām, Utt, 85, 15.2 suvarṇena hiraṇyena kiṃ kariṣyāvahe vane //
Śvetāśvataropaniṣad
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
Agnipurāṇa
AgniPur, 17, 8.2 hiraṇyavarṇamabhavat tadaṇḍamudakeśayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 53.2 hiraṇyalohayor lābhaḥ kalir bandhaparājayau //
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam /
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 9.1 bhūmimitrahiraṇyānāṃ mitram evātiricyate /
Daśakumāracarita
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
Divyāvadāna
Divyāv, 1, 395.0 hiraṇyasvaro 'sau mahātmā //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 252.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 279.1 vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 303.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 347.1 nacirāddhiraṇyavarṣaḥ patiṣyatīti //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harivaṃśa
HV, 1, 25.1 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam /
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 629.1 svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
Kūrmapurāṇa
KūPur, 1, 11, 184.2 aśocyā bhinnaviṣayā hiraṇyarajatapriyā //
KūPur, 1, 15, 210.1 pragṛhya pāṇineśvaro hiraṇyalocanātmajam /
KūPur, 1, 19, 52.2 hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase //
KūPur, 1, 34, 35.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule //
KūPur, 1, 45, 4.1 hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 26, 22.1 kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
KūPur, 2, 33, 122.2 hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam //
Liṅgapurāṇa
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 65, 83.1 vimocanastu śaraṇo hiraṇyakavacodbhavaḥ /
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 82, 64.1 ete hiraṇyavarṇābhā garuḍā viṣṇuvāhanāḥ /
LiPur, 1, 84, 28.2 phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi //
LiPur, 1, 93, 3.2 hiraṇyākṣasya tanayo hiraṇyanayanopamaḥ //
LiPur, 1, 98, 99.1 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ /
LiPur, 1, 98, 190.2 pratināmni hiraṇyasya tat tasya phalam āpnuyāt //
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 28, 4.2 tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam //
LiPur, 2, 29, 2.1 adhaḥ pātraṃ sahasreṇa hiraṇyena vidhīyate /
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 39, 1.2 hiraṇyāśvapradānaṃ ca vadāmi vijayāvaham /
LiPur, 2, 41, 1.2 hiraṇyavṛṣadānaṃ ca kathayāmi samāsataḥ /
LiPur, 2, 41, 1.3 vṛṣarūpaṃ hiraṇyena sahasreṇātha kārayet //
LiPur, 2, 47, 29.1 navaratnaṃ hiraṇyādyaiḥ pañcagavyena saṃyutaiḥ /
LiPur, 2, 47, 38.2 hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset //
LiPur, 2, 54, 6.2 gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet //
Matsyapurāṇa
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 55, 19.1 saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 59, 9.2 sahiraṇyān aśeṣāṃstānkṛtvā balinivedanam //
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 64, 21.2 candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu //
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
MPur, 66, 11.3 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti //
MPur, 70, 31.2 gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ /
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 74, 12.3 tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet //
MPur, 101, 32.1 tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate /
MPur, 105, 7.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule /
MPur, 107, 3.1 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ /
MPur, 132, 25.1 uragāya trinetrāya hiraṇyavasuretase /
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 15.2 hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ //
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
NāSmṛ, 2, 1, 92.1 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 14, 14.2 hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api //
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 166.0 anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ //
PABh zu PāśupSūtra, 2, 15, 1.0 atra kudānāni gobhūhiraṇyasuvarṇādīni //
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 29.1 hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
Viṣṇusmṛti
ViSmṛ, 3, 24.1 dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca //
ViSmṛ, 6, 11.1 hiraṇyasya parā vṛddhir dviguṇā //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 87, 10.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Yājñavalkyasmṛti
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 329.1 hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet /
YāSmṛ, 1, 353.1 hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ /
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
Abhidhānacintāmaṇi
AbhCint, 2, 106.2 hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 306.1 jāmbūnadaṃ hiraṇyaṃ ca tapanīyaṃ ca kāñcanam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
BhāgPur, 3, 3, 27.1 hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajinakambalān /
BhāgPur, 3, 8, 30.2 kirīṭasāhasrahiraṇyaśṛṅgam āvirbhavat kaustubharatnagarbham //
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
BhāgPur, 4, 24, 37.2 namo hiraṇyavīryāya cāturhotrāya tantave //
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
Bhāratamañjarī
BhāMañj, 1, 634.2 hiraṇyadhanvanaḥ śrīmānniṣādādhipateḥ sutaḥ //
BhāMañj, 13, 1115.1 hiraṇyavarṇāṃ vasudhāṃ yāvadvīkṣya viśṛṅkhalam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 1.2 jāmbūnadaṃ jātarūpaṃ hiraṇyaṃ hema hāṭakam //
Garuḍapurāṇa
GarPur, 1, 48, 58.2 kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet //
GarPur, 1, 51, 14.2 kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā //
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 107, 36.1 karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet /
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
Hitopadeśa
Hitop, 3, 68.2 bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam /
Madanapālanighaṇṭu
MPālNigh, 4, 2.3 jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.3 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 102.2 sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.1 kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam /
Rasendracintāmaṇi
RCint, 3, 155.2 śaśihelihiraṇyamūṣikā dhruvam akṣoṇadhiyāmanena lakṣmīm //
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
Rājanighaṇṭu
RājNigh, 13, 8.1 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
Ānandakanda
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
ĀK, 2, 2, 1.3 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
Bhāvaprakāśa
BhPr, 6, 8, 5.2 svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
Haribhaktivilāsa
HBhVil, 2, 230.2 dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi //
HBhVil, 5, 350.1 candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet /
Kaiyadevanighaṇṭu
KaiNigh, 2, 1.1 hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 21.2 karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 20.1 bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 30.1 prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate //
SDhPS, 4, 35.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 103.1 idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 76.2 prabhāte pūjayed viprānannadānahiraṇyataḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 66, 7.2 sahiraṇyena kumbhena pañcaratnaphalānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 6.1 pūjayedgohiraṇyena vastropānahabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 16.1 sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 97.1 tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 92, 16.1 hiraṇyabhūmidānena tiladānena bhūyasā /
SkPur (Rkh), Revākhaṇḍa, 93, 10.1 savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām /
SkPur (Rkh), Revākhaṇḍa, 97, 161.2 īdṛśānpūjayedviprānannadānahiraṇyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 173.2 godānena hiraṇyena vastreṇānnena bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 185.1 hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau /
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 172, 75.2 hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam //
SkPur (Rkh), Revākhaṇḍa, 182, 51.1 gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau /
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 4, 14, 16.0 prāṇāyataneṣu hiraṇyaśakalān kṛtvā //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā //
ŚāṅkhŚS, 15, 17, 7.1 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyaṃ paśavo vivāhāḥ /
ŚāṅkhŚS, 16, 3, 25.0 athāśvāyopastṛṇanti vāso 'dhīvāsaṃ hiraṇyam iti //
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmā iti //