Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇusmṛti

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.4 śunamaḍaṃ hiraṇyasya pitur iva nāmāgrabhaiṣam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
Chāndogyopaniṣad
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Kāṭhakasaṃhitā
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 5.2 tad durvarṇasya hiraṇyasya janma /
TB, 2, 2, 4, 5.9 tat suvarṇasya hiraṇyasya janma /
TB, 2, 2, 4, 5.10 ya evaṃ suvarṇasya hiraṇyasya janma veda //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
Ṛgveda
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
Mahābhārata
MBh, 2, 32, 6.1 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe /
MBh, 3, 56, 9.1 hiraṇyasya suvarṇasya yānayugyasya vāsasām /
MBh, 3, 183, 30.2 daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa /
MBh, 5, 109, 2.1 uttarasya hiraṇyasya parivāpasya gālava /
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
Rāmāyaṇa
Rām, Bā, 73, 5.2 hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca //
Rām, Yu, 116, 65.1 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ /
Rām, Utt, 56, 4.1 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha /
Rām, Utt, 82, 16.1 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 98, 190.2 pratināmni hiraṇyasya tat tasya phalam āpnuyāt //
Viṣṇusmṛti
ViSmṛ, 6, 11.1 hiraṇyasya parā vṛddhir dviguṇā //