Occurrences

Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Kāṭhakasaṃhitā
KS, 12, 4, 36.0 yaddhiraṇyāni dadāti //
Taittirīyabrāhmaṇa
TB, 3, 8, 2, 2.9 catvāri hiraṇyāni dadāti /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
Ṛgveda
ṚV, 4, 17, 11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
Arthaśāstra
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 2, 25, 13.1 kretṝṇāṃ mattasuptānām alaṅkārācchādanahiraṇyāni ca vidyuḥ //
Mahābhārata
MBh, 13, 59, 16.2 gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
Matsyapurāṇa
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmā iti //