Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Atharvaveda (Paippalāda)
AVP, 4, 6, 1.1 hiraṇyaśṛṅgo vṛṣabho yaḥ samudrād udācarat /
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 7, 14, 2.2 hiraṇyapāṇir amimīta sukratuḥ kṛpāt svaḥ //
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 12, 1, 6.1 viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī /
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 18, 3, 66.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 19.0 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 7, 10.0 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 7.1 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 23, 8.1 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 16.0 udgātre dadyādaśvahiraṇye dakṣiṇāvatsu //
Gopathabrāhmaṇa
GB, 2, 1, 2, 17.0 tasmāddhiraṇyapāṇir iti stutaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
JUB, 3, 2, 15.1 hiraṇyadanto rapaso na sūnur iti /
Jaiminīyabrāhmaṇa
JB, 1, 121, 11.0 utso devo hiraṇyayeti //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
Kāṭhakasaṃhitā
KS, 11, 4, 91.0 iyaṃ vai rajatāsau hiraṇyā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 2, 9, 3, 1.0 namo hiraṇyabāhave senānye //
MS, 3, 11, 4, 10.1 tā nāsatyā supeśasā hiraṇyavarttanī narā /
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.8 agne retaś candraṃ hiraṇyam /
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.15 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 6, 1.10 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 5, 5, 5, 11.0 hiraṇyeṣṭakā upadadhāti //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.7 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā //
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 4, 25.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 68.1 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 8.1 tejo 'si tejo me yaccheti hiraṇyeṣṭakām //
ĀpŚS, 18, 19, 11.1 hiraṇyakaśipāv āsīno hotā śaṃsati //
ĀpŚS, 18, 19, 12.1 hiraṇyakūrcayos tiṣṭhann adhvaryuḥ pratigṛṇāti //
ĀpŚS, 18, 19, 14.1 apavṛtte śaunaḥśepe hiraṇyakaśipu hotre dadāti /
ĀpŚS, 18, 19, 14.2 hiraṇyakūrcāv adhvaryave /
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 9, 4, 12.0 hiraṇyaprākāśāv adhvaryoḥ //
Ṛgveda
ṚV, 1, 35, 4.1 abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam /
ṚV, 1, 35, 8.2 hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi //
ṚV, 1, 35, 9.1 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 79, 1.1 hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 162, 16.1 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai /
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 5, 38, 2.2 paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram //
ṚV, 5, 43, 12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //
ṚV, 5, 75, 2.2 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 3.2 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam //
ṚV, 6, 50, 8.1 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt /
ṚV, 6, 61, 7.1 uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 71, 4.1 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt /
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
ṚV, 7, 97, 7.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
ṚV, 8, 1, 32.1 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā /
ṚV, 8, 5, 11.1 vāvṛdhānā śubhas patī dasrā hiraṇyavartanī /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 8, 1.2 dasrā hiraṇyavartanī pibataṃ somyam madhu //
ṚV, 8, 26, 18.2 sindhur hiraṇyavartaniḥ //
ṚV, 8, 32, 29.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
ṚV, 8, 78, 2.2 sacā manā hiraṇyayā //
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 8, 93, 24.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
Ṛgvedakhilāni
ṚVKh, 3, 22, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
Matsyapurāṇa
MPur, 47, 134.2 hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //