Occurrences

Mahābhārata
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Mṛgendraṭīkā

Mahābhārata
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Kūrmapurāṇa
KūPur, 1, 23, 20.2 hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām //
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 2, 31, 42.2 hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila //
KūPur, 2, 44, 73.2 hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 53, 47.1 hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt /
LiPur, 1, 70, 106.2 tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate //
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
Matsyapurāṇa
MPur, 54, 23.2 manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin //
MPur, 93, 67.1 hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 54.1 hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe /
ViPur, 2, 13, 44.1 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ViPur, 3, 11, 63.2 hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
ViPur, 6, 7, 51.1 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
Hitopadeśa
Hitop, 3, 17.20 te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //