Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Jaiminigṛhyasūtra
Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
Atharvaveda (Paippalāda)
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 63.1 āpavasva hiraṇyavad aśvavat soma vīravat /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 16, 34, 4.10 aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 2, 12.0 prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā vā //
Ṛgveda
ṚV, 1, 30, 17.2 gomad dasrā hiraṇyavat //
ṚV, 1, 92, 16.1 aśvinā vartir asmad ā gomad dasrā hiraṇyavat /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 8, 22, 17.2 gomad dasrā hiraṇyavat //
ṚV, 8, 32, 9.1 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ /
ṚV, 8, 49, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 61, 3.1 pari ṇo aśvam aśvavid gomad indo hiraṇyavat /
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 9, 72, 9.1 ā tū na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 86, 38.2 sa naḥ pavasva vasumaddhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase //
ṚV, 9, 112, 2.2 kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava //
Ṛgvedakhilāni
ṚVKh, 3, 1, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //