Occurrences

Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Skandapurāṇa
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 12.2 śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca //
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 26, 3.2 pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ //
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Mahābhārata
MBh, 7, 13, 44.2 yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge //
MBh, 7, 165, 70.2 aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate //
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 12, 160, 27.1 hiraṇyakaśipuścaiva hiraṇyākṣo virocanaḥ /
MBh, 12, 326, 73.1 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam /
MBh, 13, 4, 56.1 mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ /
MBh, 13, 16, 14.1 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta /
Agnipurāṇa
AgniPur, 4, 1.3 hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ //
AgniPur, 4, 3.2 hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā //
AgniPur, 19, 5.2 hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
Harivaṃśa
HV, 3, 58.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca bhārata /
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
Kūrmapurāṇa
KūPur, 1, 2, 72.2 bhagavan devatārighna hiraṇyākṣaniṣūdana /
KūPur, 1, 15, 18.2 hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam //
KūPur, 1, 15, 55.1 tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 69.1 hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
KūPur, 1, 15, 72.2 abhiṣekeṇa yuktena hiraṇyākṣamayojayat //
KūPur, 1, 42, 20.1 virocanahiraṇyākṣatakṣakādyaiśca sevitam /
KūPur, 2, 44, 92.2 hiraṇyakaśipornāśo hiraṇyākṣavadhastathā //
Liṅgapurāṇa
LiPur, 1, 45, 17.1 virocanahiraṇyākṣanarakādyaiś ca sevitam /
LiPur, 1, 63, 27.2 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca //
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 93, 3.2 hiraṇyākṣasya tanayo hiraṇyanayanopamaḥ //
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 94, 3.2 hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ /
LiPur, 1, 94, 5.2 bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai //
LiPur, 1, 94, 8.2 daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam //
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
LiPur, 2, 50, 3.2 purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ /
LiPur, 2, 50, 4.1 tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān /
Matsyapurāṇa
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 22, 51.2 sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī //
MPur, 47, 47.1 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ /
MPur, 122, 16.2 hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ //
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
Viṣṇupurāṇa
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 2.3 ādidaityo hiraṇyākṣo hata ity anuśuśruma //
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 17, 20.1 hiraṇyākṣo 'nujas tasya priyaḥ prītikṛd anvaham /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 32.2 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavan nirākṛtaḥ //
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
Bhāratamañjarī
BhāMañj, 1, 220.1 vipracittihiraṇyākṣaprahlādādyā mahāsurāḥ /
Garuḍapurāṇa
GarPur, 1, 6, 42.2 hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā //
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 15, 79.1 hiraṇyakaśiporhantā hiraṇyākṣavimardakaḥ /
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 142, 6.1 avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha /
Narmamālā
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
Skandapurāṇa
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 35.2 hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 72.1 utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 dantāgranyastabhūgolo hiraṇyākṣabalāntakaḥ //