Occurrences

Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 13, 16, 14.1 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta /
Agnipurāṇa
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
Kūrmapurāṇa
KūPur, 1, 2, 72.2 bhagavan devatārighna hiraṇyākṣaniṣūdana /
KūPur, 1, 42, 20.1 virocanahiraṇyākṣatakṣakādyaiśca sevitam /
KūPur, 2, 44, 92.2 hiraṇyakaśipornāśo hiraṇyākṣavadhastathā //
Liṅgapurāṇa
LiPur, 1, 45, 17.1 virocanahiraṇyākṣanarakādyaiś ca sevitam /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
Matsyapurāṇa
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
Viṣṇupurāṇa
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
Bhāratamañjarī
BhāMañj, 1, 220.1 vipracittihiraṇyākṣaprahlādādyā mahāsurāḥ /
Garuḍapurāṇa
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 15, 79.1 hiraṇyakaśiporhantā hiraṇyākṣavimardakaḥ /
Skandapurāṇa
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //