Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 12, 326, 73.1 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam /
Kūrmapurāṇa
KūPur, 1, 15, 18.2 hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam //
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 72.2 abhiṣekeṇa yuktena hiraṇyākṣamayojayat //
Liṅgapurāṇa
LiPur, 1, 63, 27.2 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca //
LiPur, 1, 94, 8.2 daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam //
Matsyapurāṇa
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 22, 51.2 sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
Garuḍapurāṇa
GarPur, 1, 142, 6.1 avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha /