Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 1, 30, 22.0 hiraṇyayam āsadaṃ deva eṣatīti //
Atharvaveda (Paippalāda)
AVP, 1, 37, 3.1 hiraṇyayīr ma ulbaṇyaḥ ṣaṭ sahasrāṇi ṣaṭ śatā /
AVP, 4, 1, 8.2 tasyota jāyamānasyolba āsīd dhiraṇyayaḥ //
AVP, 10, 6, 13.1 hiraṇyayenety ekā //
AVP, 12, 7, 5.1 yatra preṅkho gandharvāṇāṃ divi baddho hiraṇyayaḥ /
AVP, 12, 22, 14.2 tato hiraṇyayo bindus tato darbho ajāyata //
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 37, 9.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ /
AVŚ, 5, 4, 4.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 5, 4, 5.1 hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā /
AVŚ, 5, 4, 5.1 hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā /
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 6, 95, 2.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 7, 83, 1.1 apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ /
AVŚ, 7, 99, 1.2 hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke //
AVŚ, 9, 1, 21.1 pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ //
AVŚ, 10, 2, 31.2 tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ //
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
AVŚ, 10, 2, 33.2 puraṃ hiraṇyayīṃ brahmā viveśāparājitām //
AVŚ, 10, 3, 3.1 ayaṃ maṇir varaṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ /
AVŚ, 10, 4, 14.2 hiraṇyayībhir abhribhir girīnām upa sānuṣu //
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
AVŚ, 10, 7, 41.1 yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda /
AVŚ, 10, 10, 12.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 10, 10, 17.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 40.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.5 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.5 hiraṇyayī araṇī yaṃ nirmanthatām aśvinau /
Kāṭhakasaṃhitā
KS, 13, 10, 47.0 yonir yas te hiraṇyaya iti //
KS, 13, 10, 48.0 hiraṇyayam evainaṃ karoti //
KS, 20, 5, 26.0 hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 5.13 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
MS, 2, 7, 17, 3.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 2, 13, 6, 6.2 indro vajrī hiraṇyayaḥ //
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.22 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 29.1 yasyai te yajñiyo garbho yasyai yonir hiraṇyayī /
VSM, 11, 11.1 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
VSM, 13, 38.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
Ṛgveda
ṚV, 1, 7, 2.2 indro vajrī hiraṇyayaḥ //
ṚV, 1, 25, 13.1 bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam /
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 56, 1.2 dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam //
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 64, 11.1 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān /
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 139, 2.2 yuvor itthādhi sadmasv apaśyāma hiraṇyayam /
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 139, 4.2 adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye /
ṚV, 1, 144, 6.2 enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte //
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 58, 5.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 67, 2.1 ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 6, 71, 1.1 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ /
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 7, 38, 1.1 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 7, 45, 2.1 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṁ anaṣṭām /
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 8, 5, 29.2 ubhā cakrā hiraṇyayā //
ṚV, 8, 5, 35.1 hiraṇyayena rathena dravatpāṇibhir aśvaiḥ /
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 11.1 vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī /
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ /
ṚV, 8, 68, 3.2 hastā vajraṃ hiraṇyayam //
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 72, 12.2 ubhā karṇā hiraṇyayā //
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 9, 5, 5.1 ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ /
ṚV, 9, 5, 10.2 sahasravalśaṃ haritam bhrājamānaṃ hiraṇyayam //
ṚV, 9, 64, 20.1 ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati /
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 75, 3.1 ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 10, 48, 4.1 aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 184, 3.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.1 sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam /
ṚVKh, 1, 5, 3.2 punar agniḥ prajāpatir vaiśvānaro hiraṇyayaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 175.0 ṛtvyavāstvyavāstvamādhvīhiraṇyayāni chandasi //