Occurrences

Chāndogyopaniṣad
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Chāndogyopaniṣad
ChU, 1, 10, 3.3 hantānupānam iti /
Carakasaṃhitā
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 21, 27.1 ariṣṭāṃścānupānārthe medomāṃsakaphāpahān /
Ca, Sū., 26, 84.11 pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 194.2 gharmāmbu cānupānārthaṃ tṛṣitāya pradāpayet //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 2, 4, 24.2 payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām //
Mahābhārata
MBh, 13, 63, 6.2 payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye //
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 40.1 bhinnāṃśe api madhvājye divyavāry anupānataḥ /
AHS, Sū., 7, 41.1 manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān /
AHS, Sū., 8, 47.2 anupānaṃ himaṃ vāri yavagodhūmayor hitam //
AHS, Sū., 8, 51.2 anupānaṃ samāsena sarvadā tat praśasyate //
AHS, Sū., 8, 52.1 anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām /
AHS, Cikitsitasthāna, 1, 78.2 acchānyanalasampannānyanupāne 'pi yojayet //
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 5, 31.2 payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam //
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 8, 36.2 māsaṃ takrānupānāni khādet pīluphalāni vā //
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
Kāmasūtra
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 3.0 anupānānugamanavat //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 46, 419.1 ataḥ sarvānupānānyupadekṣyāmaḥ /
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Sū., 46, 422.2 saṃkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṃ vistarato 'bhidhāsye //
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Sū., 46, 425.2 kecit piṣṭamayasyāhuranupānaṃ sukhodakam //
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /
Su, Sū., 46, 429.1 surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam /
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 432.1 ataḥ paraṃ tu vargāṇāmanupānaṃ pṛthak pṛthak /
Su, Sū., 46, 434.2 sarveṣāmanupānānāṃ māhendraṃ toyamuttamam /
Su, Sū., 46, 436.1 yathoktenānupānena sukhamannaṃ prajīryati /
Su, Sū., 46, 438.1 balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā //
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Garuḍapurāṇa
GarPur, 1, 168, 46.1 uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /
Mātṛkābhedatantra
MBhT, 9, 28.2 anupānam uṣṇatoyaṃ matsyādīn parivarjayet //
Rasahṛdayatantra
RHT, 17, 2.1 annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate /
Rasamañjarī
RMañj, 2, 18.2 anupānaviśeṣeṇa karoti vividhān guṇān //
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 6, 77.2 śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //
RMañj, 6, 114.2 tattadrogānupānena sarvarogeṣu yojayet //
RMañj, 6, 147.2 śamayedanupānena āmaśūlaṃ pravāhikām //
RMañj, 6, 173.3 anupānena dātavyo raso'yaṃ meghaḍambaraḥ //
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
RMañj, 6, 277.1 pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /
RMañj, 6, 318.2 dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ //
RMañj, 7, 11.2 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
Rasaprakāśasudhākara
RPSudh, 1, 164.2 anupānena bhuñjīta parṇakhaṇḍikayā saha //
RPSudh, 3, 43.1 anupāne prayoktavyā triphalākṣaudrasaṃyutā /
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
RPSudh, 4, 44.1 lehayenmadhusaṃyuktam anupānair yathocitaiḥ /
RPSudh, 4, 55.1 jayedbahuvidhān rogān anupānaprabhedataḥ /
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
Rasaratnasamuccaya
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 5, 62.2 rogānupānasahitaṃ jayeddhātugataṃ jvaram /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 189.2 sarvānudakadoṣāṃśca tattadrogānupānataḥ //
RRS, 11, 123.2 parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //
RRS, 12, 117.1 māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ /
RRS, 12, 140.3 śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ //
RRS, 12, 150.2 taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
RRS, 13, 35.2 anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
RRS, 14, 22.2 guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat //
RRS, 14, 29.0 pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat //
RRS, 14, 99.1 tattadrogaharair yogais tattadrogānupānataḥ /
RRS, 15, 51.2 guñjāmātraṃ dadītāsya yathāyuktānupānataḥ //
RRS, 15, 76.2 anupānaṃ ca pathyaṃ ca tattadrogānurūpataḥ //
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
RRS, 16, 145.3 pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam //
Rasaratnākara
RRĀ, R.kh., 6, 42.2 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //
RRĀ, R.kh., 6, 43.1 yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
RRĀ, Ras.kh., 2, 120.2 krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam //
RRĀ, Ras.kh., 3, 1.2 śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai //
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, Ras.kh., 3, 48.1 krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param /
RRĀ, Ras.kh., 3, 56.1 palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi /
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 6, 30.1 anupānamidaṃ siddhaṃ sevanādramayecchatam /
RRĀ, Ras.kh., 6, 51.2 palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ //
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
Rasendracintāmaṇi
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 36.1 rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 76.1 vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
RCint, 8, 184.1 taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 213.2 anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //
Rasendracūḍāmaṇi
RCūM, 10, 31.2 kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //
RCūM, 10, 70.1 tattadrogānupānena yavamātraṃ niṣevitam /
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 13, 50.1 tattadrogānupānena dātavyaṃ bhiṣajā khalu /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
Rasendrasārasaṃgraha
RSS, 1, 57.2 asau rogacayaṃ hanyād anupānasya yogataḥ //
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 67.3 anupānaviśeṣeṇa karoti vividhān guṇān //
RSS, 1, 112.2 anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak //
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
Rājanighaṇṭu
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
Ānandakanda
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 7, 93.1 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
ĀK, 2, 7, 93.2 yojayedanupānairvā tattadrogaharaṃ bhavet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 66.1 anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /
ŚdhSaṃh, 2, 12, 58.2 chinnārasānupānena jvaraghnī guṭikā matā //
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 189.1 anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam /
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 17.0 eke guḍatulasīpatrayoranupānam āhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 19.0 chinnārasānupāneneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 20.0 chinnā guḍūcī tasyāḥ svarasenānupānam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 21.0 anupānamātrātra tantrāntarādavagantavyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 2.0 etadanupānaṃ pathyaṃ ca prāyaśo'tīsāre praśastam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 12.0 hitamiti doṣānupāne yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 5.0 anupānamapyatra doṣaviśeṣeṇa deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 20.0 anupāne tu vākucī somarājīphalāni ājyamatrāpi māhiṣam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.1 caturmāṣakaḥ anupāne tu mahānimbo vakāinasaṃjñakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 5.0 kecid anupānārthaṃ ślokamekaṃ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 17.0 anupānārthadravyeṣu vahniścitrakajaṭā viḍaṃ biḍalavaṇaṃ lavaṇaṃ saindhavam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 21.0 anupāne varākvāthaṃ triphalākvātham chinnāsatvaṃ guḍūcīsatvaṃ //
Bhāvaprakāśa
BhPr, 7, 3, 174.2 yathocitānupānena sarvakarmasu yojayet //
BhPr, 7, 3, 226.2 anupānānyanekāni yathāyogyaṃ prayojayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.2 anupānaṃ pravakṣyāmi yathāvyādhyanupānataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.2 anupānaṃ pravakṣyāmi yathāvyādhyanupānataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
Mugdhāvabodhinī
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 4, 44.1 dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ /
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
RSK, 4, 104.1 sarvarogaharo hyeṣa nijauṣadhānupānataḥ /
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 180.2 anupānānyanekāni yathāyogyaṃ prayojayet //
YRā, Dh., 253.1 sevayed roganāśāya tattadrogānupānataḥ /
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 266.1 anupānaviśeṣeṇa karoti vividhānguṇān /
YRā, Dh., 267.2 evamauṣadham aṅgeṣu prasarpatyanupānataḥ //
YRā, Dh., 275.2 asyānupānayogena sarvajvaravināśanaḥ //
YRā, Dh., 279.2 asyānupānayogena kṛmidoṣavināśanaḥ //
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //