Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 218, 18.1 niṣpratīkārahṛṣṭaśca hutabhug vividhākṛtiḥ /
MBh, 3, 188, 79.2 yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati //
MBh, 3, 207, 9.1 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā /
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 39.2 jihvāṃ cāvartayāmāsa tasyāpi hutabhuk tadā //
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
Rāmāyaṇa
Rām, Yu, 60, 20.1 tatastu hutabhoktāraṃ hutabhuksadṛśaprabhaḥ /
Rām, Yu, 62, 7.1 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā /
Amarakośa
AKośa, 1, 65.1 hiraṇyaretā hutabhug dahano havyavāhanaḥ /
AKośa, 2, 427.1 tasmin ānāyyo 'thāgnāyī svāhā ca hutabhukpriyā /
Bhallaṭaśataka
BhallŚ, 1, 99.1 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ /
Daśakumāracarita
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
Matsyapurāṇa
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
Nāṭyaśāstra
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
Suśrutasaṃhitā
Su, Ka., 1, 29.1 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate /
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 42, 29.1 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ /
Su, Utt., 52, 30.2 pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ //
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Viṣṇupurāṇa
ViPur, 1, 13, 21.2 hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
Bhāratamañjarī
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 7, 656.1 virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 78, 1.2 hutabhugrūpamādāya dānavasya yathepsitam /
Madanapālanighaṇṭu
MPālNigh, 2, 19.1 citrako hutabhugvyālo dāruṇo dahano 'ruṇaḥ /
Rasaratnasamuccaya
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasendracintāmaṇi
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
Tantrāloka
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 4, 116.2 ullāsibodhahutabhugdagdhaviśvendhanodite //
TĀ, 17, 29.1 tṛptāvāhutihutabhukpāśaploṣacchidādiṣu /
Ānandakanda
ĀK, 1, 3, 64.2 sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ //
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 41.1 pravṛtto hutabhuktatra pure kālapracoditaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 33, 31.1 tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā /
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 26.1 niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata /