Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Carakasaṃhitā
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Mahābhārata
MBh, 1, 1, 63.41 yadi jñānahutāśena tvayā nojjvalitaṃ bhavet /
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 127, 7.2 śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare //
MBh, 1, 134, 27.2 gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati //
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 7, 170, 19.1 caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ /
MBh, 8, 57, 41.1 atoṣayat pāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo 'tirathas tarasvī /
MBh, 10, 8, 124.1 dahyamānā hutāśena vadhyamānāśca tena te /
MBh, 11, 8, 44.1 putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā /
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
Rāmāyaṇa
Rām, Ār, 8, 12.1 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca /
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Su, 44, 15.2 samutpetur mahāvegā hutāśasamatejasaḥ //
Rām, Utt, 18, 1.1 praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ /
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Saundarānanda
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate //
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
Kātyāyanasmṛti
KātySmṛ, 1, 460.1 viṣe toye hutāśe ca tulākośe ca taṇḍule /
Kūrmapurāṇa
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
Liṅgapurāṇa
LiPur, 1, 31, 39.2 kandarpāya hutāśāya namo'stu paramātmane //
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
Matsyapurāṇa
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 158, 33.1 dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam /
Nāradasmṛti
NāSmṛ, 2, 20, 21.3 anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 85.1 hutāśa eva dīptābhirulkābhiḥ parimārjanam /
Suśrutasaṃhitā
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Cik., 18, 17.2 hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya //
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Sūryasiddhānta
SūrSiddh, 1, 38.1 ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāḥ /
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
Viṣṇusmṛti
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
Garuḍapurāṇa
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
Gītagovinda
GītGov, 4, 27.2 kalayati vihitahutāśavikalpam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
Rasaratnasamuccaya
RRS, 8, 58.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
Rasendracūḍāmaṇi
RCūM, 4, 79.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
Rājanighaṇṭu
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
Skandapurāṇa
SkPur, 20, 18.1 sūryānilahutāśāmbucandrākāśadharāya ca /
Tantrāloka
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
Ānandakanda
ĀK, 1, 25, 78.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
Abhinavacintāmaṇi
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 73.1 suvarṇodakam abhyukṣya hutāśenaiva tāpayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 27.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /