Occurrences

Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Ṛgvedakhilāni
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
Buddhacarita
BCar, 9, 79.1 ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam /
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Lalitavistara
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
Mahābhārata
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 13, 2.2 mokṣayāmāsa bhujagān dīptāt tasmāddhutāśanāt //
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 47, 8.3 hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama //
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 57, 68.102 trir agniṃ tu parikramya samabhyarcya hutāśanam /
MBh, 1, 60, 19.1 ratāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ /
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 68, 11.29 tatra saṃgamam āsādya snātvā hutahutāśanāḥ /
MBh, 1, 75, 7.5 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam //
MBh, 1, 118, 14.1 yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ /
MBh, 1, 133, 22.2 śvāviccharaṇam āsādya pramucyeta hutāśanāt //
MBh, 1, 135, 4.2 bhavanasya tava dvāri pradāsyati hutāśanam //
MBh, 1, 135, 12.1 sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt /
MBh, 1, 137, 7.1 tato vyapohamānāste pāṇḍavārthe hutāśanam /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 173, 21.2 tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam //
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 192, 12.8 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane /
MBh, 1, 206, 15.2 aśaṅkamānena hutastenātuṣyaddhutāśanaḥ //
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 14.2 siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ //
MBh, 1, 213, 61.2 makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ //
MBh, 1, 215, 11.101 sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ /
MBh, 1, 215, 11.118 uttamaṃ javam āsthāya pradudrāva hutāśanaḥ /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 18.1 hutāśanaṃ namaskṛtya tatastad api vīryavān /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 1, 219, 37.1 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 220, 29.7 mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana /
MBh, 1, 220, 31.5 sarvatra sarvadāsmākaṃ śivo bhava hutāśana //
MBh, 1, 221, 17.2 rocatām eṣa vopāyo vimokṣāya hutāśanāt //
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 1, 223, 19.1 piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana /
MBh, 1, 225, 14.2 hutāśanam anujñāpya jagāma tridivaṃ punaḥ //
MBh, 2, 44, 5.2 labdhānyastrāṇi divyāni tarpayitvā hutāśanam //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 4, 1.3 dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ //
MBh, 3, 40, 36.1 cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam /
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 80, 77.2 yatra saṃnihito nityaṃ svayam eva hutāśanaḥ /
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 207, 14.2 naṣṭakīrtir ahaṃ loke bhavāñjāto hutāśanaḥ /
MBh, 3, 211, 20.1 śuklakṛṣṇagatir devo yo bibharti hutāśanam /
MBh, 3, 212, 26.3 tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ //
MBh, 3, 212, 28.2 tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ //
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 213, 41.1 sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 214, 3.1 aham aṅgiraso bhāryā śivā nāma hutāśana /
MBh, 3, 214, 6.2 mātaro māṃ pratīkṣante gamiṣyāmi hutāśana //
MBh, 3, 216, 1.3 hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ //
MBh, 3, 217, 6.1 yās tās tvajanayat kanyās tapo nāma hutāśanaḥ /
MBh, 3, 220, 3.3 bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane //
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam //
MBh, 3, 280, 10.1 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam /
MBh, 3, 299, 16.1 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 1, 2.49 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 72, 10.2 dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ //
MBh, 5, 159, 9.2 nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ //
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 6, 9, 18.2 sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ //
MBh, 6, 80, 8.2 yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ //
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 10, 21.1 khāṇḍave pārthasahitastoṣayitvā hutāśanam /
MBh, 7, 25, 33.2 parvate vanamadhyastho jvalann iva hutāśanaḥ //
MBh, 7, 58, 19.2 mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam //
MBh, 7, 66, 18.1 cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ /
MBh, 7, 71, 23.1 uddhukṣitaśca putreṇa tava krodhahutāśanaḥ /
MBh, 7, 86, 49.1 eṣa droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 87, 45.2 tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ //
MBh, 7, 109, 34.2 āhave 'tiratho 'tiṣṭhajjvalann iva hutāśanaḥ //
MBh, 7, 120, 13.2 mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam //
MBh, 7, 120, 38.2 sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ //
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 170, 23.1 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 44, 30.1 jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ /
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 46, 12.3 naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ //
MBh, 9, 47, 21.1 hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ /
MBh, 10, 8, 103.2 triṣu deśeṣu dadatuḥ śibirasya hutāśanam //
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 11, 13.2 śokastapati māṃ pārtha hutāśana ivāśayam //
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
MBh, 12, 46, 11.1 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ /
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 122, 29.2 mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam //
MBh, 12, 142, 38.1 ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam /
MBh, 12, 144, 9.2 pativratā saṃpradīptaṃ praviveśa hutāśanam //
MBh, 12, 151, 29.2 buddhir buddhimato yāti tūleṣviva hutāśanaḥ //
MBh, 12, 179, 6.1 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane /
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 253, 40.1 sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam /
MBh, 12, 326, 9.2 ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam /
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 61, 45.1 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ /
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 84, 18.1 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ /
MBh, 13, 84, 21.3 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam //
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 84, 61.1 yad atra guṇasampannam itaraṃ vā hutāśana /
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 85, 45.1 jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ /
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
MBh, 13, 127, 14.1 yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ /
MBh, 13, 154, 14.1 samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam /
MBh, 14, 24, 12.2 prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ /
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 15.1 ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 16.1 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 17.1 ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 18.1 saccāsaccaiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 68, 9.2 bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam //
MBh, 14, 78, 34.1 sa bāṇastejasā dīpto jvalann iva hutāśanaḥ /
MBh, 15, 3, 9.1 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam /
Rāmāyaṇa
Rām, Bā, 30, 19.1 te 'staṃ gate dinakare snātvā hutahutāśanāḥ /
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 36, 7.1 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ /
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 36, 22.2 suvarṇaṃ puruṣavyāghra hutāśanasamaprabham //
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Ay, 17, 8.2 dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam //
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 70, 18.1 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
Rām, Ay, 71, 17.2 kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ay, 90, 22.2 mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam //
Rām, Ār, 4, 32.2 śarabhaṅgo mahātejāḥ praviveśa hutāśanam //
Rām, Ār, 43, 34.1 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 66, 6.1 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ /
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Rām, Su, 33, 39.2 prādīpayan dāśarathestāni śokahutāśanam //
Rām, Su, 35, 66.2 salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam //
Rām, Su, 51, 7.2 śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ //
Rām, Su, 51, 22.2 vaidehī śokasaṃtaptā hutāśanam upāgamat //
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Yu, 13, 23.2 saṃviveśa tadā rāmo vedyām iva hutāśanaḥ //
Rām, Yu, 45, 21.1 hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām /
Rām, Yu, 62, 6.2 prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam //
Rām, Yu, 69, 7.2 hutāśana ivārciṣmān adahacchatruvāhinīm //
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Yu, 85, 19.2 tejobalasamāviṣṭau dīptāviva hutāśanau //
Rām, Yu, 104, 22.2 upāsarpata vaidehī dīpyamānaṃ hutāśanam //
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Rām, Yu, 104, 26.2 dadarśa maithilīṃ tatra praviśantīṃ hutāśanam //
Rām, Yu, 106, 14.2 upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam //
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 10, 11.2 śirāṃsi nava cāpyasya praviṣṭāni hutāśanam //
Rām, Utt, 17, 24.2 rakṣastasmāt pravekṣyāmi paśyataste hutāśanam //
Rām, Utt, 17, 28.1 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam /
Rām, Utt, 85, 1.1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 391.1 athavā nirdahatv eṣa dīptaśāpahutāśanaḥ /
Divyāvadāna
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Kirātārjunīya
Kir, 15, 46.2 gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 21.2 samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya //
Kātyāyanasmṛti
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
Kūrmapurāṇa
KūPur, 1, 15, 123.1 brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
KūPur, 2, 26, 25.2 śuklāmbaradharaḥ kṛṣṇaistilairhutvā hutāśanam //
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
Liṅgapurāṇa
LiPur, 1, 23, 45.2 amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ //
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
Matsyapurāṇa
MPur, 61, 3.2 purā hutāśanaḥ sārdhaṃ mārutena mahītale /
MPur, 68, 33.2 brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ //
MPur, 68, 41.1 ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt /
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
MPur, 140, 74.2 nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam //
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
MPur, 153, 177.2 nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam //
MPur, 154, 19.1 hutāśanavimukto'pi na dhūmena virājase /
MPur, 154, 252.2 rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ //
MPur, 158, 32.1 praviśya jālarandhreṇa śukarūpī hutāśanaḥ /
MPur, 159, 10.1 dadau hutāśanastejo dadau vāyuśca vāhanam /
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
Nāradasmṛti
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 57.1 devavaktra suraśreṣṭha dhūmaketo hutāśana /
Suśrutasaṃhitā
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Cik., 37, 8.2 śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ //
Su, Utt., 17, 25.1 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam /
Su, Utt., 39, 17.2 srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam //
Su, Utt., 61, 32.1 karañjabījaśairīṣagirikarṇīhutāśanaiḥ /
Sūryasiddhānta
SūrSiddh, 2, 23.2 dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 21.2 svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ //
ViPur, 1, 9, 33.2 pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 38, 2.2 upaguhya harerdehaṃ viviśustā hutāśanam //
Viṣṇusmṛti
ViSmṛ, 34, 2.1 atipātakinas tvete praviśeyur hutāśanam /
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
Yājñavalkyasmṛti
YāSmṛ, 1, 342.1 prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 2.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ /
Amaraughaśāsana
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 45.2 dadarśa munim āsīnaṃ tasmin hutahutāśanam //
BhāgPur, 4, 21, 41.2 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ //
Bhāratamañjarī
BhāMañj, 1, 1335.1 avicchinnājyanivahair jāḍyaṃ prāpa hutāśanaḥ /
BhāMañj, 13, 262.1 jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ /
BhāMañj, 13, 1251.1 rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ /
BhāMañj, 13, 1449.1 bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ /
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /
Garuḍapurāṇa
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 69, 16.2 tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram //
Hitopadeśa
Hitop, 2, 34.6 pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.2 citrabhānuśca damunā dhanaṃjayahutāśanau //
Rasendracintāmaṇi
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
Rasārṇava
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
RArṇ, 11, 6.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
RArṇ, 11, 130.2 gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 3, 286.2 ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ //
Ānandakanda
ĀK, 1, 2, 159.1 brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
ĀK, 1, 5, 38.2 gṛhyate nātra sandeho yathā tīvrahutāśane //
ĀK, 1, 19, 217.2 kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ //
ĀK, 1, 20, 96.1 yadi gacchettasya bījo hutāśanamupaiti hi /
Āryāsaptaśatī
Āsapt, 2, 247.2 bisinīva māghamāse vinā hutāśane sā dagdhā //
Śukasaptati
Śusa, 3, 2.24 prajāpīḍanasantāpāt samudbhūto hutāśanaḥ /
Caurapañcaśikā
CauP, 1, 26.2 haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 56.1 evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt /
Gorakṣaśataka
GorŚ, 1, 70.1 calito 'pi yadā binduḥ samprāptaś ca hutāśanam /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 6, 73.2 hutāśanena saṃspṛṣṭaṃ suvarṇasalilena ca //
Rasakāmadhenu
RKDh, 1, 1, 167.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 4.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.2 āsīneṣu dvijāgryeṣu hūyamāne hutāśane //
SkPur (Rkh), Revākhaṇḍa, 26, 103.1 indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 10.1 phale hutāśanaṃ devaṃ jvalantaṃ sarvatomukham /
SkPur (Rkh), Revākhaṇḍa, 28, 31.2 agnikuṇḍeṣu viprāṇāṃ hutaḥ samyagghutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 99.1 tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 30.2 nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 41.1 sudarśanāyā lābhena parituṣṭo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 21.1 tatrāyatanāvāsena snāto hutahutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 27.1 ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 5.2 cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 111, 16.3 tadā kṣipasva tattejo gaṅgātoye hutāśana //
SkPur (Rkh), Revākhaṇḍa, 111, 18.1 gate cādarśanaṃ deve dahyamāno hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 23.1 dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre /
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 130.2 agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt //
Yogaratnākara
YRā, Dh., 54.2 dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā /
YRā, Dh., 236.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /