Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Amaraughaśāsana
Garuḍapurāṇa
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 47, 8.3 hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama //
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 216, 1.3 hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ //
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
Rāmāyaṇa
Rām, Bā, 36, 22.2 suvarṇaṃ puruṣavyāghra hutāśanasamaprabham //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 66, 6.1 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ /
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
Liṅgapurāṇa
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
Matsyapurāṇa
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
MPur, 140, 74.2 nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam //
MPur, 154, 19.1 hutāśanavimukto'pi na dhūmena virājase /
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
Viṣṇupurāṇa
ViPur, 1, 9, 33.2 pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
Viṣṇusmṛti
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
Amaraughaśāsana
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
Garuḍapurāṇa
GarPur, 1, 69, 16.2 tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //