Occurrences

Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 1, 13, 3.1 aniruktas trayodaśaḥ stobhaḥ saṃcaro huṅkāraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
Mahābhārata
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 7, 35, 17.2 huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ //
MBh, 7, 37, 11.2 huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ //
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 330, 46.1 tacca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā /
Manusmṛti
ManuS, 11, 205.1 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ /
Rāmāyaṇa
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 74, 17.2 huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kumārasaṃbhava
KumSaṃ, 2, 26.2 rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ //
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
Kūrmapurāṇa
KūPur, 2, 33, 83.1 huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
Liṅgapurāṇa
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 66, 18.2 khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ //
LiPur, 1, 96, 9.2 mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ //
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 1, 103, 10.1 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ /
Matsyapurāṇa
MPur, 154, 246.2 tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe //
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
Viṣṇupurāṇa
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 97.1 rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ /
Bhāratamañjarī
BhāMañj, 1, 985.1 tamāpatantaṃ mantrajño huṃkāreṇa sa bhūpatim /
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
Garuḍapurāṇa
GarPur, 1, 26, 2.4 mahātejorūpaṃ huṃ huṅkāreṇa karāsphālanaṃ kuryāt //
GarPur, 1, 111, 30.1 huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
Kathāsaritsāgara
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Rasamañjarī
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
Rasārṇava
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 12.2 tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham //
Ānandakanda
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 12, 125.1 oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram /
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
ĀK, 1, 15, 491.1 navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ /
Āryāsaptaśatī
Āsapt, 2, 338.2 kelikalāhuṅkāraiḥ kīrāvali mogham apasarasi //
Dhanurveda
DhanV, 1, 120.1 kumbhakena samākṛṣya huṃkāreṇa visarjayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 51.2 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 31.1 kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm /
SkPur (Rkh), Revākhaṇḍa, 15, 5.1 tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 83, 105.2 huṅkāre caturo vedān vidyātsāṅgapadakramān //
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 122, 33.2 huṅkāreṇa gatāḥ sarve meghā vātahatā yathā //
SkPur (Rkh), Revākhaṇḍa, 157, 2.2 yatra huṅkāramātreṇa revā krośaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 157, 3.1 yadā prabhṛti rājendra huṅkāreṇa gatā sarit /
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 11.2 tena huṅkāraśabdena ṛṣayo vismitāstadā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.3 huṃ huṃ iti huṃkāravedhaḥ /