Occurrences

Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Mṛgendraṭīkā
Rasaratnākara
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bṛhatkathāślokasaṃgraha
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kumārasaṃbhava
KumSaṃ, 2, 26.2 rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ //
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
Liṅgapurāṇa
LiPur, 1, 66, 18.2 khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ //
LiPur, 1, 96, 9.2 mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ //
Matsyapurāṇa
MPur, 154, 246.2 tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe //
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
Viṣṇupurāṇa
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
Ānandakanda
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 5.1 tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 157, 2.2 yatra huṅkāramātreṇa revā krośaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 171, 11.2 tena huṅkāraśabdena ṛṣayo vismitāstadā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.3 huṃ huṃ iti huṃkāravedhaḥ /