Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Paramānandīyanāmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 12, 1, 62.2 dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma //
Jaiminīyabrāhmaṇa
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 8, 1, 16.0 udahṛtsaṃpraiṣavarjam //
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
Ṛgveda
ṚV, 7, 6, 5.2 sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
Mahābhārata
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 5, 67.1 gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ /
AHS, Sū., 6, 12.1 tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt /
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 107.2 dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu //
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Cikitsitasthāna, 15, 131.2 sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt /
AHS, Kalpasiddhisthāna, 2, 28.2 eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt //
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
Kirātārjunīya
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kātyāyanasmṛti
KātySmṛ, 1, 576.2 dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt //
KātySmṛ, 1, 576.2 dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt //
Liṅgapurāṇa
LiPur, 1, 98, 35.1 tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī /
LiPur, 1, 98, 126.1 vītadoṣo 'kṣayaguṇo dakṣāriḥ pūṣadantahṛt /
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
Suśrutasaṃhitā
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 37, 6.2 ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt //
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Sū., 38, 19.1 surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ /
Su, Sū., 38, 21.1 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt /
Su, Sū., 38, 49.2 raktapittaharo dāhamedoghno yonidoṣahṛt //
Su, Sū., 45, 181.1 hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt /
Su, Sū., 45, 189.2 tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt //
Su, Sū., 45, 191.2 rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ //
Su, Cik., 1, 66.2 kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 37, 13.1 tato grahāṃstānuvāca bhagavān bhaganetrahṛt /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Viṣṇusmṛti
ViSmṛ, 44, 16.1 jalahṛjjalābhiplavaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
Bhāratamañjarī
BhāMañj, 10, 46.1 vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā /
BhāMañj, 13, 1674.2 makṣikā bhojanaharo mūṣikaśca yavānnahṛt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 23.2 kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ //
DhanvNigh, 1, 108.1 vidāhi viṣṭambhakaraṃ doṣahṛt pūtimārutam /
DhanvNigh, 1, 173.1 trapusaṃ chardihṛt proktaṃ vastiviśodhanam /
DhanvNigh, 1, 179.2 śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut //
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, 2, 7.2 kaṇṭhyā medhyā ca kṛmihṛdvibandhādhmānaśūlanut //
DhanvNigh, Candanādivarga, 12.2 vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 32.2 vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā //
DhanvNigh, Candanādivarga, 32.2 vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā //
DhanvNigh, Candanādivarga, 40.2 cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt //
DhanvNigh, Candanādivarga, 40.2 cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt //
DhanvNigh, Candanādivarga, 44.2 viṣamārutahṛdbalyā tvacyā kāntiprasādanī //
DhanvNigh, Candanādivarga, 158.2 cakṣuṣyaṃ viṣahṛttatra viśiṣṭo valkalodhrakaḥ //
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 19, 32.2 hrīṃ gonasādiviṣahṛt //
GarPur, 1, 19, 34.3 viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam //
GarPur, 1, 20, 20.1 śūlaṃ cāṣṭaśatair mantrya bhrāmaṇācchatruvṛndahṛt /
GarPur, 1, 104, 5.2 ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī //
GarPur, 1, 104, 6.1 gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
GarPur, 1, 169, 6.2 kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ //
GarPur, 1, 169, 27.1 tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt /
GarPur, 1, 169, 30.1 ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 14.2 śuddhyarthamamṛtā proktā vijayā sarvarogahṛt //
MPālNigh, Abhayādivarga, 45.3 agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātanut //
MPālNigh, Abhayādivarga, 62.2 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt //
MPālNigh, Abhayādivarga, 276.2 arkapuṣpī kṛmiśleṣmamehacittavikārahṛt //
MPālNigh, Abhayādivarga, 305.2 śvetaspandādvayaṃ śītaṃ grahaghnaṃ dṛṣṭikaṇḍuhṛt /
MPālNigh, 4, 12.2 jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 34.2 hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //
Narmamālā
KṣNarm, 1, 64.1 tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ /
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Rasamañjarī
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
Rasaprakāśasudhākara
RPSudh, 5, 29.1 yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 6, 4.1 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 65.3 vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //
RPSudh, 8, 5.2 yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt //
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 106.2 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 5, 8.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
Rasaratnākara
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
Rasendracintāmaṇi
RCint, 6, 79.1 gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
RCint, 7, 6.1 jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 99.1 śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 12, 7.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 244.2 śūlāmlapittaviṣṭambhamehahṛd vahnidīpanaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 118.1 vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt /
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 21.2 svarakṛd rocanī caiva mehahṛc ca rasāyanī //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 132.2 balāsārocakaśvāsajvarahṛd recanī ca sā //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Pipp., 212.2 cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ //
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Pipp., 248.2 viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Śat., 164.1 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
RājNigh, Śat., 165.2 kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ //
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Mūl., 188.2 vātaghnī pittahṛt caiva dīpanī rucikāriṇī //
RājNigh, Mūl., 198.2 śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Mūl., 210.1 vālukī madhurā śītādhmānahṛc ca śramāpahā /
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Kar., 77.2 manojño madhupānandakārī pittaprakopahṛt //
RājNigh, Kar., 91.1 navamallikātiśaityā surabhiḥ sarvarogahṛt //
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 80.2 pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt //
RājNigh, Āmr, 97.2 pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt //
RājNigh, Āmr, 109.1 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
RājNigh, Āmr, 170.1 āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam /
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 257.1 śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ /
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 20.2 vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt //
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, 13, 210.1 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
RājNigh, Pānīyādivarga, 129.2 ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt //
RājNigh, Pānīyādivarga, 145.1 gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Kṣīrādivarga, 69.2 medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Śālyādivarga, 77.1 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 118.2 kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut //
RājNigh, Śālyādivarga, 144.2 pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Ānandakanda
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 46.1 ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt /
ĀK, 1, 7, 61.2 śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt //
ĀK, 1, 15, 76.2 tasya divyā bhavetprajñā rogahṛnmāsasevayā //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 385.1 snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt /
ĀK, 1, 15, 413.1 śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
ĀK, 1, 20, 136.1 śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
ĀK, 1, 20, 151.1 viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 2, 1, 88.2 kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 254.2 vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 1, 330.1 gulmānāhavamighnaśca mehajāṭhararogahṛt /
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 9.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 81.2 lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut //
ĀK, 2, 8, 13.2 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt //
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
Abhinavacintāmaṇi
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
Bhāvaprakāśa
BhPr, 6, 2, 13.1 akṣiroge'bhayā śastā jīvantī sarvarogahṛt /
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 70.1 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
BhPr, 6, 2, 72.2 vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt //
BhPr, 6, 2, 78.1 dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 92.1 uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt /
BhPr, 6, 2, 93.1 agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt /
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 166.2 kāsajvaraviṣāśītivātikāmayasidhmahṛt //
BhPr, 6, 2, 171.2 tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, 2, 207.0 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt //
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, 2, 238.0 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt //
BhPr, 6, 2, 243.3 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt //
BhPr, 6, 2, 257.1 svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt /
BhPr, 6, 2, 258.2 ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, 2, 263.2 vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt //
BhPr, 6, Karpūrādivarga, 8.2 kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt //
BhPr, 6, Karpūrādivarga, 9.2 cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt //
BhPr, 6, Karpūrādivarga, 10.1 gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt /
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 63.2 elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt /
BhPr, 6, Karpūrādivarga, 65.2 hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt //
BhPr, 6, Karpūrādivarga, 67.1 uktā dārusitā svādvī tiktā cānilapittahṛt /
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 79.3 viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt //
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Karpūrādivarga, 84.2 vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam //
BhPr, 6, Karpūrādivarga, 85.1 stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 94.1 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
BhPr, 6, Karpūrādivarga, 102.2 priyaṅguḥ śītalā tiktā tuvarānilapittahṛt //
BhPr, 6, Karpūrādivarga, 116.2 āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt //
BhPr, 6, Karpūrādivarga, 117.1 snigdhoṣṇā kaphahṛt tiktā sugandhā gandhakokilā /
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Karpūrādivarga, 130.1 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 24.1 agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt /
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
BhPr, 6, 8, 33.2 yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 6, 8, 68.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 138.2 sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //
BhPr, 6, 8, 202.2 āgneyaṃ vātakaphahṛdyogavāhi madāvaham //
BhPr, 7, 3, 81.1 yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 7, 3, 119.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 125.2 śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //
BhPr, 7, 3, 196.2 mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 219.1 aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /
BhPr, 7, 3, 234.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 253.2 āgneyaṃ vātakaphahṛdyogavāhi madāvaham //
BhPr, 7, 3, 254.2 yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
Kaiyadevanighaṇṭu
KaiNigh, 2, 43.1 jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /
KaiNigh, 2, 100.1 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /
Rasasaṃketakalikā
RSK, 1, 29.1 talabhasma bhavedyogavāhi syāt sarvarogahṛt /
RSK, 2, 9.1 tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /
RSK, 2, 42.2 nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 26.2 sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt //
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.1 chadmamārīcamathano jānakīvirahārtihṛt /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 174.1 aśuddhaṃ tālamāyurhṛt kaphamārutamehakṛt /
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 270.2 tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt //
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //
YRā, Dh., 355.2 yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit //
YRā, Dh., 393.2 karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt //