Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 12.1 tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt /
AHS, Sū., 6, 107.2 dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu //
AHS, Cikitsitasthāna, 15, 131.2 sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt /
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
Suśrutasaṃhitā
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 173.1 trapusaṃ chardihṛt proktaṃ vastiviśodhanam /
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, Candanādivarga, 12.2 vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt //
DhanvNigh, Candanādivarga, 40.2 cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt //
DhanvNigh, Candanādivarga, 40.2 cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt //
DhanvNigh, Candanādivarga, 158.2 cakṣuṣyaṃ viṣahṛttatra viśiṣṭo valkalodhrakaḥ //
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 20, 20.1 śūlaṃ cāṣṭaśatair mantrya bhrāmaṇācchatruvṛndahṛt /
GarPur, 1, 169, 27.1 tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt /
GarPur, 1, 169, 30.1 ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 305.2 śvetaspandādvayaṃ śītaṃ grahaghnaṃ dṛṣṭikaṇḍuhṛt /
MPālNigh, 4, 12.2 jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 34.2 hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //
Narmamālā
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
Rasamañjarī
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
Rasaprakāśasudhākara
RPSudh, 5, 29.1 yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 6, 4.1 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 65.3 vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 106.2 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 5, 8.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
Rasendracintāmaṇi
RCint, 6, 79.1 gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
RCint, 7, 6.1 jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 99.1 śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 12, 7.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
Rājanighaṇṭu
RājNigh, Guḍ, 118.1 vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt /
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Pipp., 212.2 cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ //
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 97.2 pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt //
RājNigh, Āmr, 170.1 āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam /
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 20.2 vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
RājNigh, Pānīyādivarga, 129.2 ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt //
RājNigh, Kṣīrādivarga, 69.2 medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
Ānandakanda
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 46.1 ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt /
ĀK, 1, 7, 61.2 śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt //
ĀK, 1, 15, 413.1 śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 9.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 81.2 lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut //
ĀK, 2, 8, 13.2 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
Abhinavacintāmaṇi
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
Bhāvaprakāśa
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 207.0 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt //
BhPr, 6, 2, 238.0 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt //
BhPr, 6, 2, 243.3 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt //
BhPr, 6, 2, 258.2 ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, 2, 263.2 vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt //
BhPr, 6, Karpūrādivarga, 10.1 gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt /
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 65.2 hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt //
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Karpūrādivarga, 84.2 vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam //
BhPr, 6, Karpūrādivarga, 85.1 stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 94.1 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
BhPr, 6, Karpūrādivarga, 116.2 āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
BhPr, 6, 8, 33.2 yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 6, 8, 68.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 138.2 sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //
BhPr, 6, 8, 202.2 āgneyaṃ vātakaphahṛdyogavāhi madāvaham //
BhPr, 7, 3, 81.1 yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 7, 3, 119.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 219.1 aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /
BhPr, 7, 3, 234.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 253.2 āgneyaṃ vātakaphahṛdyogavāhi madāvaham //
BhPr, 7, 3, 254.2 yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
Kaiyadevanighaṇṭu
KaiNigh, 2, 100.1 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /
Rasasaṃketakalikā
RSK, 1, 29.1 talabhasma bhavedyogavāhi syāt sarvarogahṛt /
RSK, 2, 9.1 tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /
RSK, 2, 42.2 nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 174.1 aśuddhaṃ tālamāyurhṛt kaphamārutamehakṛt /
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //
YRā, Dh., 355.2 yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit //