Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.2 te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ //
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 4, 16.1 pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ /
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Sū., 5, 10.2 kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate //
AHS, Sū., 5, 81.1 kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 155.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
AHS, Sū., 7, 27.2 sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam //
AHS, Sū., 7, 28.1 śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet /
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Sū., 8, 55.2 prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage /
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 11, 21.2 kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam //
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Sū., 12, 14.1 sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam /
AHS, Sū., 14, 12.2 āmadoṣajvaracchardiratīsārahṛdāmayaiḥ //
AHS, Sū., 14, 28.1 hṛdrogakāmalāśvitraśvāsakāsagalagrahān /
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 17, 20.2 stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ //
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 38.2 hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ //
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Śār., 1, 8.2 śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi //
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 1, 79.2 garbhaḥ prayātyavāg evaṃ talliṅgaṃ hṛdvimokṣataḥ //
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 4, 52.1 nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ /
AHS, Śār., 4, 61.2 apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ //
AHS, Śār., 5, 72.2 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam //
AHS, Śār., 5, 80.1 hṛtpārśvāṅgarujāchardipāyupākajvarāturam /
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Śār., 5, 103.2 vātāṣṭhīlātisaṃvṛddhā tiṣṭhanti dāruṇā hṛdi //
AHS, Śār., 6, 43.1 latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate /
AHS, Nidānasthāna, 2, 32.1 hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti vā /
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 3, 23.1 hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān /
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 6, 31.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ /
AHS, Nidānasthāna, 7, 26.2 sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān //
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 7, 50.1 hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ /
AHS, Nidānasthāna, 8, 5.1 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ /
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 10, 24.1 vātikānām udāvartakampahṛdgrahalolatāḥ /
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 11, 5.2 nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe //
AHS, Nidānasthāna, 11, 14.1 galagrahaśca klomni syāt sarvāṅgapragraho hṛdi /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 11, 58.1 gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ /
AHS, Nidānasthāna, 12, 11.1 māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ /
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 13, 1.4 tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam //
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 1, 63.1 kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 132.1 mehagulmagrahaṇyarśohṛdrogārucipīnasān /
AHS, Cikitsitasthāna, 4, 55.1 śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 6, 22.2 kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 6, 31.1 apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 6, 37.1 sāyāmastambhaśūlāme hṛdi mārutadūṣite /
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed vā sukumārakam //
AHS, Cikitsitasthāna, 6, 41.1 tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ /
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 8, 68.1 śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn /
AHS, Cikitsitasthāna, 8, 143.1 mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān /
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 60.2 viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ //
AHS, Cikitsitasthāna, 13, 13.1 tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ /
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Cikitsitasthāna, 14, 42.2 vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān //
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 45.1 pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ /
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 15.1 kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam /
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Cikitsitasthāna, 19, 6.2 hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ //
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 1, 44.2 jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam //
AHS, Kalpasiddhisthāna, 2, 4.2 mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam //
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Utt., 2, 7.1 hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ /
AHS, Utt., 6, 4.2 ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ //
AHS, Utt., 7, 2.2 hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca //
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 26, 32.1 bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ /
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
AHS, Utt., 34, 40.1 kāmalāṃ vātarudhiraṃ visarpaṃ hṛcchirograham /
AHS, Utt., 35, 12.2 viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām //
AHS, Utt., 35, 56.1 śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran /
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
AHS, Utt., 36, 52.1 askanne viṣavegāddhi mūrchāyamadahṛddravāḥ /
AHS, Utt., 36, 54.2 hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate //
AHS, Utt., 37, 17.1 hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk /
AHS, Utt., 37, 18.1 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā /
AHS, Utt., 37, 51.2 asādhyāyāṃ tu hṛnmohaśvāsahidhmāśirograhāḥ //
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /