Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 257.1 vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ /
BhāMañj, 5, 412.2 svayamuptaiḥ prajāyante hṛdi bījairivānayaiḥ //
BhāMañj, 6, 251.2 hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ //
BhāMañj, 6, 310.1 tatsāyakena viddho 'tha hṛdi marmāvabhedinā /
BhāMañj, 6, 344.2 hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ //
BhāMañj, 6, 482.2 sarvajña dhāraya prāṇānsvacchandanidhano hṛdi //
BhāMañj, 7, 108.1 kruddhastato 'rdhacandreṇa hṛdi viddhaḥ kirīṭinā /
BhāMañj, 11, 71.1 tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi /
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 227.2 hṛtkuśeśayakośaśrīsamunmeṣavidhāyine //
BhāMañj, 13, 783.2 ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam //
BhāMañj, 13, 839.2 hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate //
BhāMañj, 13, 1191.2 pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi //
BhāMañj, 13, 1675.2 barhī varṇaharo raktavastrahṛjjīvajīvakaḥ //