Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 21.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 23.0 āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 24.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 26.0 āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 27.0 tā māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 30.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //